काठ्यमाला ९०. समरपुंगवदीक्षितविरचिततो यच्रा्रबन्यः । जयपुरमहाएजाभितेन मदामहोपाध्यायपण्डितश्रीटुगौप्रसाद्‌- तनयेन पण्डितकेदारनायेन, सम्बापुरवासिना पणदी- कयोषाहयलक््मणतठजटपा बासुदेवशर्मणा च संश्षोधितः। अ~ सच युम्ब्यां निर्णयसागराख्ययत्राख्ये तदधिपतिना युद्ाक्षररङ्कयित्वा भ्राकाश्यं नीतः 1 ~+ १९०८ (अस्य प्रन्यस्य पुनसदणयदिविपये सर्वया नि्भयसायरसुद्रायच्राठयापिष्ठे. रेवाधिचारः !) मल्यमेको १ रूप्यक ॥ तनाभायं कर्वः पोडदयाः द्िस्दताच्धा { १५७४ शसिस्तान्दात्‌ परम्‌ ) अन्ते दक्षिण- दिशे ववनाभिधाननान्नि नगरे स्रीचेष्धेदादनन्तम्मायां जन्म डेमे इति तदीये यान्ना- भ्रवन्पे छिखितया अन्यनायकजननकालिकया भरदस्थिदया, द्वितीयाश्वासे “सीभाग्नियः स्र तदा क्षोभाय शरुत्िस॑पदाम्‌ । असेवन्त दिवाकल्यकत्पमप्पध्यदीद्ितम्‌ 1* इत्यादिना कृतेन तदा एव्र वतमान सुपरनिद्स्य बिद्धदरेष्यस्य श्रीरङ्ग राजाध्वरेस्वनूद्धनस्य चित्र मीमांखायनेकनिबन्धर्चयितु- धरीमदस्पयदीक्धितस्य यनेन च खुस्पष्टमभ्युपगम्यते सा प्रहरिपवियेथा-- १ 'अथाष्युवितेकेसरिण्यदिमभापि भेपे गते फलायति तलाधरोदयसुपेयुपि स्वामिनि 1 स्तुहग्पि चाक्पती मकरभाजि मित्रात्मजे छभैकणनने दिने खुतमसूत खातोद्री १ सिदिकाततुमुषा सड योगः खांप्रतं सगपतेरजनीति 4 स्वधान इवं पु्रसुदार श्रद्यपयत ख पूखपर्सिंदः ॥ दवि । श्रीमदप्पयदीक्षितस्य सयुद्धवसमयस्तु स॑स्कतचद्दिकायाः पे खण्डे तदीयजौवन- चरितोपम्यासेऽस्मस्परियघह्रवरः धीमद्धिविंयावाचस्पतिभिः श्रीमदप्पाशाछिभिर्बूहुमिः श्रमाः श्रीमदीक्षितवेयोद्धवैः श्रीवेयनायदाचिभिः अपि स्वत्स्पितिप्रूचकष्टोदेण १५५४ कतिस्तान्दो निर्णीत एव 1 उप्ररितना अदत्विविरप्पयदीक्षितजन्मनो िंदावे्वरपैम्यः परमासीदिति नातिरोदितं अदस्थिविविदप्म्‌ 7 एतावता पयैवतितै यत्कि कबिरयं १५७४ लिस्वान्दात्परं वभूतरैति । सवेरस्य अनन्ताम्मा श्रीयेदटेशश्च पितरं । द्रायिदजावीय एबाये भवेदिति तेदीय- विद्दावस्या सप्नान्ना चानुमीयते ॥ भरन्थोऽये समरपुगवदीक्षितेन खस्य ्येष्टञ्नावुस्वीर्येयाच्रामयिङृख विरवित इवि द्षिणिपु वीर्थयात्नाप्रबन्धनान्नाप्यस्प प्रसिद्धिः ॥ भ्रन्धश्यास्य पुस्वक्मेकमध्यधसप्तमाश्वाखपर्यन्ते सखमेवाछिभिः धीकारीनायपरव- मदोदभेः प्रेषितम्‌ 1 सष्यसक्तमाश्वाखात्‌ खमाक्षिपयेन्तं मद्रप्रस्यराजकीयपुसक्र- याद्‌ भ्पीमतौ रावबहादुरपदविग्पितना यीरक्तचायेमडोदयःनामनुरया शीषद्दाचाय- मदोदयः अ्षित्तमिति तयोः ङृद्वहाः स्मः १ शेसुयीदोपर्दश्व्द्योजकदोषद्रा यद्र स्ख हिते स्यात्तरखाम्यं धीमद्धिरिवि शम्‌ ॥ केदार्नाथवासुदेवद््मीणी काव्यमालारपाद्कौ ॥ याघ्नाप्रवन्थस्य िषयक्मः +~ भथ याभ्वासे (प. १--१७ प्‌ & भल्यचरणादिकम्‌ , वरदनाभिधानाया राजधान्या वणनम्‌, तयलयर्मश्िवयोगिनः खसा ड प्न्थकर्यू जनस्य श्रीवेह्टेचस्य परिणयः ! तस्याः पुत्रभाघ्यर्थ दिवायधनम्‌, पिय॒क्तिकाघ्ठारक्ञानम्‌ , सूर्यस्द॒विः, काल्पमयनोददीनम्‌ , छलयायनील्वतिः, द्रिपाखदर्रनम्‌ , द्विरस्यस्वुतिः, नरिद्केश्वरण्ठुविः, शिवस्वतिः, गीरीद्युवि् 1! तसखादाव्‌, य्मेषारणं चेत्येते विषाः १ दिदीय आभ्वासते (पु. १७--२७ पू.) धुत्रो्त्तिः, घुत्रस विद्याम्याषठदिक्म्‌, पाणिम्रदणमर्‌, खोद्याभ्यां खमरमवयूरद- सारायणाम्यं घ श्रीमदृप्पयदीक्षितसविषे विद्याभ्याघधेत्येते वरिपयाः 1 चतीय आश्वास (षू, २८७९ घ.) यृखन्तवर्णनम्‌ , तीथवा्रायं प्रष्यानम्‌, पयमं काखीपुरीगमनम्‌, क्ापीपुरीव्नम्‌, एकगननेशवरवर्णनम्‌, एकान्नेश्वरस्तुतिः, कामाशीस्वुठिः, वि्ुदर्नम्‌, निष्ययस्तुविधेत्येते विषयाः । चतुथ माश्बासे ( ए. ४९--६५ पू.) सू्ौदयवर्णनम्‌ , उसानवर्णनम्‌ , सूर्यास्तमनवरघनप्र्‌ , चन्द्ोदयवर्णनम्‌ , प्रणहवद्या- म्रेपणम्‌ संभोगव्रणनम्‌, चेत्येते चिपयाः 1 पञ्चम अभ्यासे ( एर. द-प.) फायेरीवर्मनम्‌ , सेतुवर्णनम्‌ , सेतुन्तुविः, गन्धमरदनपर्यीयदिवस्चु्िः, पाण्ड्य. दशममनम्‌, इच्र दाटास्यपुरे मीनादीस्नुचिः, रिबस्तुविः, ग्रन्यनासद्स्य द्वितीय उदा दथेत्येवे विपयाः ॥ चठ जाभ्वासि (चृ. <०-१०६ प्र. } श्ौप्मवदनम्‌ , ययादीयंममनेोपकमः, मप्येमा् खानिद्यरिङ््नुतिः, माऋदपावसो- कनम्‌, वेष्देदाद्दानम्‌, कारदस्िपठिदिषवस्तुतिः अम्ि््रस्युविः, श्रीपर्वत्तःमनम्‌, कप्तेदलषतिदुनम्‌ , पुनयण्यीसुवियेत्येते परिधवाः ॥ र सप्तम आभ्वासे (ए. १०६--१२३ पृ.) गोकर्णगमनम्‌ , कतिपयनदीवर्णनम्‌ , तदनुपक्तकतिप्यपुयीदिवणेनम्‌ , सधुरापुरीप्य- सुकन्दसवतिः, गतालनुविशषेतयेते विषयाः ! अष्टम आश्वास ( १२२--१४० पृ.) केदरिश्वरदर्खनम्‌, बदर्याधरमविटोकनम्‌, कामरूपखामाक्षीस्नुतिः, कपिलाश्रमदस- नम्‌, नीलगिरियमनम्‌, तत्र जगन्नायल्तुतिः, ततो ययाकषि्रगमनम्‌, ततश्च विविधः सीयावगादननिन्तर विन्ष्येश्वपीसदतिः, प्रयागे सोतखिनीधिकसमागमस्तुतिः, शाके ममतम, तन राममद्रष्ुविधेतयेवे विषयाः । नवम जाश्वासे (प्र, १४०-१५१ पृ.) यारणसीगमनप्‌, षाराणसीलुतिः, विधेरासुतिः, इसीलतिः, परन्यसमाप्िेयेवे त्रिषयाः ¦ काव्यमाख । ----=9<न-- श्रीसमरपंगवदीसितविरचितो ~ `याचाप्रयन्धः। * शयम्‌ भाश्रामः! धियं स॒ पुष्णातु वृषध्वजो मे जिगीषतो यख पुरानुपूर्षीम्‌ । चक्रीमवद्भघरचापसद्धी बाणोऽपि चक्री भवति ख जैत्रः ॥ १॥ पीरोम्यापितपादुका चरणयोः पाणिस्फुरदरनया भारत्या पुरतो निवारितजना पञ्माकरारम्विनी । मरान्तसुतिरद्विराजतनया प्राचीनवाचां गगै- ध रायान्ती पतिमन्दिरं निजगृदादन्तर्मम चोतताम्‌ ॥ २ ॥ यामस्तनवरुदाननमन्यकुचादानतरख्दस्तापरम्‌ । आत्मजमवरोकयतोः िवयोरेकः सिताङ्करो जयति ॥ २ ॥ बिरीमवद्धिोकनतरटीृतगोपभीर्षैतन्यम्‌ । फरटीरया मुखार्पितपुररीवादनपरं मदः सेवे ॥ # ॥ आनम्दायास्तु कारिन्दी पुरः स्नाने सरखती । निदुतां जहुवनया रंदसा रारिमंदसाम्‌ ॥ ५ ॥ फाधीयुखानि परमावधिकारिकानि प््यस्थखानि कतिविसितिमूषणानि । चारूणि योजयितुमममसतकयायां सु मरि गुणततातरिव मौक्तिकानि ॥ ६ ॥ दिस्य एूपया टि देदिनापरापतन्ति पृरुपार्थभ॑प्दः । तत्कयथारसनिमसने दिनः मत्कृतेरगपता फयं मवेत्‌ ॥ ७ ॥ य्‌ काव्यमाल । कल्याणनिधिमाचायैकराक्षं किमिति सवमः । दधराणां भक्दोऽपि यस्यावस्तरमीक्षते ॥ ८ ॥ कालिदिसकनविरुख्यभारतीपारणाङृतिन एव पण्डिताः । ° मापते मम भनजयुरादरं खादुसेदिन इवाम्टवस्तनि ॥ ९, ॥ फाणिताश्चितपयःसहोद्रे गदयपयमयकाव्यगुम्फने । चापरं किमपि मे रसन्ञया स्वानुरूपमनयानुभूयते ॥ १० ॥ पद्येषु चाहुल्यमिह भ्रन्ये मितानि गानि तु तावतापि । अस्त्येव रक्षमानुगमो रपज्ञोरच्छिचिभिदाः पमीक्षणीयाः ॥ ११ ॥ मदाकविसरलती मघुरक्ाव्यनिर्वसने प्रसन्नपदटिप्या परुखानि नपिक्षते । अकंकृतिविधौ मगेरधिगमाय कि गाहते भुवं त्रिदशधाम चा सुजगराजसीमन्तिनी ॥ १२ ॥ अस्ति सम्रस्तविध्यण्डरञ्नोचचचण्डताण्डवोदश्चितनरणकंजनसगयूख- शाशाद्ोदयसंकोनितगद्रकाठीुखनाीकस्य = अमणाटोपपयसजटाजूर- गभल्तिन्ञारघटनाम्ेडिततडिस्पुद्पिञ्जरिन्णो डामरडमरुडात्कारमतिरवपृरि- तामरार्यस्य अमराखकानुरागखमरापाज्न्द्वाखादितवदनारविन्दसौन्द- यमकरन्दस्य विर्तननसैकशिखामणेरानतंकमूमिर भूमिरापदामनेकटोका- एायविभक्तरागाभिनिवेशविलासिनीकुचपीरमर्दकपीठमर्दकविटविदषकजना वट्वेनाभिषाना राजधानी 1 यस्यां वचःस्वादिममिक्चरिन्ुयानप्रशंसाङृत एव हंसाः । न्दी ्खखेन्दुरणूदरीणामिन्दीवरशीनैयनांशुचन्दी । १३ ॥ त्न जयति विचिनतरचरित्रातिदायसपनारुतात्निसु्तपोघनानुभावः -खमापःङणल्पर्पषरषरीर्दणपद्तम्पत्सः = रषसप्तस्वादेदमपौः देदिान्तेवसदरविन्देदश्ुतमन्वारजल्दचिन्तामणिः दौवागमसरैवातुकोदय. शवारिनीपततिठिकाचारपरतिष्ठापनगरिष्ठपदानो सन्मथविजयकर्ैष्यपर इव पिनाकी धर्मदिवयोमी 1 ` यावाप्रवन्धः | ¢ ६ व्यत्यासं व्याससरनोर्विनिमयममराचार्यवर्यस वीम्तां ` पारारा्यस भे्ावरुणिगुणनिकां धर्मसूनोर्धिमाषाम्‌ । प्रलमदेश्षं दधीचेः सनकपरिणतिं नामभेदं ख्कण्डो- सतण्डोः पर्यायमत्रर्यमकमिह्‌ छुधीयु्माहुरयमार्याः ॥ १४ ॥ कृलानिधेरस्य विपोरिव थीः कापि खसा काश्चनपेलल्ङ्धी । श्रीवेद्टेशाग्यपदेशमाजो वरस्य जाया हदयेगमासीत्‌ ॥ १५ 1 असाः किर रमणीमणेरपरगहिणीस्रमाजदुरवापा युणकापस्तर- णिमारम्भ एव जचृभ्भिरे 4 तस्याश्वज्गमणे विरम्ननमभूचन्त्या न दीनाचने तारल्यं दरि नेन्द्रिषु तुता मध्ये न नित्योत्से । वामलं श्रुमि न परियानुस्ररणव्यापारटीराविधौ काटिन्यं च कुचे न चेतसि कचे नामापणे वक्रिमा ॥ १६ ॥ णनां भरद्राजकुडेकभूपामनन्तमाख्यामधिगम्य योपाम्‌ । वाधुलवंचपरभवोऽनुरूपां सुधीमणिः सोऽयमवाप क्ोमाम्‌ ॥ १४७] ` निरतिश्चयानुकूस्यनिष्ठागरिष्टयोररन्धतीवसिष्ठयोरिव परस्परानुभूति- सुभगमावनेन्धमेदुरमनुपरम्भसरणिगो चरविप्ररम्मरसोदयमरघुविक्तम्गगर- निवारितरस्यायनिगूहनमनिवेदितोपपादितदितादित्तविधिपरतिकारमसिर- गृहुमेधिपरिपदननुकरणीयसांगत्यमनयोरजायतानुकूरदापल्यम्‌ | ` नारीललान्नश्वरितैरुदारिदूरीङृतखर्गसुलाभिरायः । प्रहाधिमेरेष पिनाकपागेराज्ञा पिया कर्म समाचचर ॥ १८ एष पुनरशेषधमीचरणकर्मणि साचिव्यमाचरन्त्या नितान्तमसितेक्ष- णया भरतिक्षणमापादितमनःसमाजनः सदनवर्दनमेव सकरपुरपाथमवधा- रग्नि त प्रारपस्रीप्ञ्चलिलनद्ए अा्रसर्द्नन्प्र ॥ सेयमविसुक्तखूपा श्रीप्तनिर्विचेषव्ोजा 1 . पुष्करमुखी न फरै यभूत कान्तस्य कामनासिद्धयै ॥ १९ ॥ तस्य च समेतः भ्रज्रोषतरङ्धिणीपतिकुरङ्गखान्छ्मे वाच्छितवरम- -दानसंतानसासिनि मन्दाकरिनीतरत्माठतीदपमकेखरे सागरमेखलान्च- 9 कव्यास । ताद्नसंचारफारिणि यारिरमेचकांयुवासन्यकन्धे मि.५९. व्यूढचेलकर्मृणि सदहयररणीविषरतमेद्षरीरार्पमनोदर ११९९ ‹ चरितस्तोमश्चालिनि केटीषिदावदेपनि्ौपणनिरौक्षभे ५८. रीयति मदति गरीयसी मक्तिरः ॥ वेध्द्री स॒ङ्दनरणी वीक्ष यस्य माङ माप्त युद यटुपकरणीभावमेष भ्रप्ः । यिन्िश्वाधिक इति पदं याति विश्रान्तिय॒द्र कण्ठेकालः स स भुवने फस्य न, स्यादुफस्यः ॥ २० ॥ मानं यस निवेविता्षिकमलो मादानुमान्ये पुमा- न्दातृ्य यपुर्थलाभसुखिता दाज्ञायणी साक्षिणी । धातो दण्डधरन्कण्डतनुभूर्र्ा देयामीरषे सेन्य्न्दरदिखाममिः स दि छृतप्रेयोभिरपिर्यरः । २१॥ संमदायसुगमं निगमानां तं भपच तस्णेन्दुकिरीम्‌ । तान्तर ५ दरिदां जगतती प्रजहर्ष ॥ २२ व ् तस्य च सदनान्तं कवन्तराख्बिहरदीश्षान कुटम्‌ तसाद भीतिपरवरेव सरसिजार्या चिरयुवास 1 गतः पतिरिव तदीयः श्द्चिणीनां प। णादेः प्रमूषः" भरेषु विरेजे पयोतिरेक णा ४॥ तस तपलिजनमागधेयस्व देयावियेवमतेर- धिनिकेतनमत्यादरोपनीवममिजात्‌ 6 निति रदीना रमि करनसंपचस्पं < ^ भरसयानममत्तपामनस्थागविने्वाि ॥ २३ ॥ महीसरातिश्यमहोत्सवेषु समेधमाने अमगौरयेऽपि । ^ प्रमातपन्नमतिमं प्रियाया खसं स॒ १र्यन्युखदे मनीषी २४॥ कठुभिरिदान्नदानविमरैरपि कन्दरनि- रदिवसनोऽयङकपविदुभावलिृतिविभेः ॥ यात्राप्रैवन्धः | # न खट निक्राममस्य इतदेपमभूद्र्तं विषसपदाभिमेयमपि मोननदोषमदयो ॥ २५ ॥ उपरासनामुक्तिर्तरिमेव प्रसूय कांचिसथमं कुमारीम्‌ 1 पुत्रोदये प्रत्ययजन्मनीव फटस्विनी तस्य विलम्बते स ॥ २६ ॥ भथ कवाचिदपरिणतगणिसमूह्यगिव रोदणमदीधरतरी म्‌, अजनितपरी- रसाल्ञामिव मलयरैकमेखलाम्‌, जपफुछरुचिरपछवामिव सुरविपिनषट- रीम्‌, अनङ्करितपततङ्ककिरणजासमिव प्रमाववेखम्‌; अनपिगतकनकार- चिन्दामिव मन्दाकिनीम्‌, सनासादितषुधांञ्बिम्यामिव अम्भारिककुभम्‌, अनवक्टप्तमाग्यनिधर्वनामिव यजनमावनाम्‌, भविमातव्यक्गचामिव काव्यम द्वम्‌, अघरितयुखमरकाश्यणिव बक्षवियाम्‌, सनाषादितसमीरसारथिभिव वित्तानयेदिम्‌, अनुपनततनयजननामसितनयनामवेस्य हृदयसरणिषृत- , ज्यथः परिणीरिदमभाणीत्‌ । आओआहादावहमञ्जनं नयनयोर्गे सुधाटेपनं धै चेतसि खेदनामनि गदे सत्तादृशे भेषजम्‌ । क्रीडापोतमिद भ्रसृतिजरधौ गदे भरकाशोदयं युण्यैरायतदेचने परिणतैः पृं कमन्ते जनाः 1 २५७ ॥ उरेरदादुद्भणितिः पयोभिरापूयै केल्या निजमास्यगर्मम्‌ 1 पर्छत्य माुर्ैदने दसन्ते तनरसयं पदयति कोऽपि धन्यः ॥ २८ ॥ सप्तष्ठीपवदंधरपिपत्तिना संक्रन्दनेनाथवा पामोजातमत्रेन फैटभवितता प्रह्यननिटेटिन वा । पुंसा फेनचिदरन्तरेण भुक्ते पुत्राभिधानं घनं शफा फं दविणान्तर्नरसितुं सा संपदि न्यूनता ॥ २९ ॥ फं बहूना 1 षापूठवायपमशिवयौत्समभूय सेतानयता बद्धा 1 नधाडुरोदधिददिदम्निनीये न स्रवं मे दृदयं धिनोति ॥ ३०१ श्रीसनाथमपि मे निकेतनं गाख्केन रदितं न मापते । „ कैसखासनसुजान्तरं यथा ीसतुभेन मलिनः नाकम्‌ ॥ ३१ ॥ ८६ काव्यमाला | रङ्गवद्धिरचनादि मत्या परस्ुतं किमपि पाणितलेन । अन्यथा विर्चयन्परधुको गे हा कदा मवतु रोचनहेद्यः ॥ ३२ ॥ अथवा हरिणाक्षि चिन्तया कृतयेतर्ह्‌ कृतं दुरन्तया । विशुरेव विधास्यति पियं मदिराक्षीमयवामवियदहः ॥ ३३. ॥ अद्यप्रभूति समाराध्यतां कुमारावतरणाय बटवनीनिकेतनो भगवान्दर- पभकेतनः 1 मूकण्डुनान्ने स॒निपुगवाय दी्वीयुपं दत्तवत्तखानूजम्‌ 1 सपर्यया यस्य रमाकुट्म्ब्री साम्बेन रेमे खह शछम्रारिम्‌ ॥ २४ ॥ इति प्रियतमादेशमिन्दीवरबिरी चना । निश्चम्य परिजग्राह नियमाचरणक्रियाम्‌ । २५ ॥ तथा टि । अदरटरियमवगाहनाय नि्भत्य निवासमवनाद्वनीविला- ससुक्रशेसुषीगोचरमरविन्दकरनिष्यन्दमान मकरन्द सङिरुदानमन्दीकृतम- सल्पान्यकुपरिश्रान्तिगौरवं सरसविसमङ्गमोजनसभाजितविशदद्विजपरि- द नुवेरपरिदीलितं तरट्तरपवनकी्णतामरसपरागपालिकत्रेडितमजना- गतनागरमत्तकारिनीड्कचकलशकु्कमा दरागमम्भोजसौ घविम्बोकरारसक- उ्चनर्थिकन्यकाजघनमेखलाकखापकलकरानुसारि सारसनिनादमेदरम्‌, जन्तरद्नमिन तरङ्ग णीपततः, प्राणसहायमिव मानसस्य, सोव्येगिव प्रथूद्‌- कस्य, प्र॒यछरणभेदमिव पुष्करस्य, विदासविशेषमिव भमासस्य) बिम्बान्तर्‌- मिव पम्पायाः, सगन्धमिव सखमन्तपश्चकृस्य, सामन्तभिव बिन्दुसरसः, दुर्‌- न्तदुरितघोरणीनिवारणनि पुणञ्चीकरात्नारमाससाद विुक्तिकासारम्‌ । , व्यदिन्द्निपा्ैगमीरमायो विभाव्यते यः परिणादराढी ] शरासादमस्यप्नभवत्कुतोऽपि तरङ़् मालव निरीनमूक्तिः 1 ६६ ॥ ययोश्रणाडीपरञुसेन चैनं वितन्वती भूतिषिरेपनि्ल 1 अनेहसम सापनकमै य्न सा तनोति दसावलिरादमचिन्तया ॥ ३७ ॥ अस्तपतपे क्षितिर्दैरयिगम्य तीरं यस्याध्वनीनसुदृशते दिनयौवनेषु । यात्नाप्रन्धः । 9 कान्तोपनीतमयिपत्रपुरं निन्या 1 कहारकैरच्घुगन्थि प्यः पन्ति ॥ २८ ॥ अभ्र तथात्वमवैरयसंहतिग्रहनिवारणयत्रमभेरिवं । उपरमतादृतिरूर्भिकदम्यकैरङत तत्र निमलनमङ्कना ॥ ३९ ॥ . कष्ठोलगतिभिरद्ोलमम्बुजनिकुरम्ध्रमपदाय ससुदरन्ती परट्‌नरणप- द्िरखिख्जनपावननखावगादनसुछृतगयपरायमाना कुमारोदयविधातदुर- ्षरावङिरिव सृगिक्षेणायासतत्क्षणमटक्ष्यत } तेऽपि कैवल्यसरोवमषटे पश्चादभूद्रन्धविधिर्ममेति 1 प्रयःकणन्याजविसुक्छनाप्पां स्ातोलििता सा कबरीं बभार ॥ ४० ॥ अनन्तरं सा ह्रिचन्दनाधेरफ समभ्यर्च्य तटे सरस्याः 1 धराततर्खापितजानुदसता स्ुत्यानया स्यूतमुखी ववन्दे ॥ ४१ ॥ शरय्यात्मा विगुणमयस्विमूिरूषः खषिस्थिलयवयिकरसो जगन्नयस्य | फरिपु त्रिपु विधिकल्पितोपचारस्तापानं खजतु दमं रविखयाणाम्‌।४२॥ यत्सत्ताव्यपगमयोरिदासिल्मेपरलयक्षीकृतिपटिमा प्डुत्वलाभः } भया मसरिफचठितियमस्सु तसं देवाय त्रिमुवन चक्षुषे नमसा ॥ ४३ ॥ धस्ान्ते षनत्तिगिरोदयापदेशादाकाश्चे निपतति सप्यवा्ठमोटान्‌ । काल्ये तत्करनिकरैरदस्य रोकान्माश्लन्तं मजत पुनः ग्रचोधयन्तम्‌ ॥ ४४ ॥ शैराश्षयादसुपु निजपरवापरूढदारेदुं कमख्करोदसरार्षितनि 1 व्याधूय स्नमरविषानि यः करर; भ्यू रमयति पञ्निनीस्तमीडे ॥ ४५ ॥ भारला धृतिमुपि भासि केऽपि रीनाः श्रीनीविदरुहि महस्ीररे निमम्राः 1 सक्तोऽयं जन इद्‌ तेजसि त्रियेवरीसीमन्तास्णमणिमण्डनायमाने ॥ ४६ ॥ आरीभिरवनीदेवकेरीक्ष्टचरी ततः । फाटीनिकेतनं मक्तिव्यारीदद्दयाः ययौ 1 ४७ ॥ सत्र च गृश्ंसतरकंषद्न्तराठपेताडनपारटीट तपदारविन्दां मयुकैर- भतमिसदारिदिधुपाटवविरोपद्रानविलदपक्षविभावरी तैरिमिदानवावलेदत- रममिञावस्तादुदुपारषारं अम्मनिञम्मदनुनकूम्मिनीधरविमेदनदम्मोनिित- ८ कराव्यमाडा । किकां निरबधिथ्जप्रतापदीपशरभीकृतरक्तवीजपुरोगमदेत्यावहिमरोकत काल्यायनीम्‌ निद्रा दरेर्मरशक्तिनिकायमूर्वि- रद्वादगेन्द्रजनुषः कतसन्निधाना } दुरभति पद्मनिख्येति सरख्तीति शादैरनन्यविषयैरनुभूयते या ॥ ४८ ॥ प्रणिपत्य भगवतीं परमाणुमध्यमेयभित्यवादीत्‌ । “अविगदयकारिणी दरिणीद्शां प्रकृतिः" इति निरपवाद एष निसिखननवाद्‌ः । विश्वत्रयाश्चयविमोदनताण्डवेन केीसखेन कतनिग्रहया भवत्या । विप्रे विभाविनि तदात्वविकारजन्ये प्रस्तावि"““ "*““महो बत सादसेन ॥ ४९ ॥ मदहिषदनुजेन्द्रमस्तकरृत्तभवा देवि निपुणता कि ते । नटनायकेन सारकं नाटयविधाने ततान चैयात्यम्‌ । ५० ॥ अनन्तरमियमहरन्तविहरमाणखण्डपरद्युताण्डदावशोकनसमयसमनज्ञ- सादरोद्धाध्योसश्चिकेशकाकटियोराविष्छत्तनमस्छत्तिरदसीयसंप्रदायपरम्प- रान्तेवासिनमनयनचरितानुनन्धमासिनं धमैरिषदेदिकाभिधानमविटनिर्म- मजनमप्रधानं प्राणेसीत्‌ । पन्नग इव भयम्‌*”** “भक्ति मगवानिवेश्वरः साक्षात्‌ । स्रीणां तिव विनयं दर्शनमात्रेण यः स्ररविजेता ॥ ५१ ॥ तदच तदनुमदेगजमतिरवनिसुरयुवत्तिरियमचरमतिदुदिघ्रसखभवन- सुखसदनविदिदरत्तिमवनतपरिपदभिनपितफटवितरणमुरदिपिनवरुरुकर- टतटगरित्िमदछदरिपरिमरमिलदरिनिकरसुस्ररमतिविमद्वमथुसयुदयकष- रनरदुडुपटच्विदितगगनपयमिमवदनमभजत । मिद्ाविौ यः फटपोतशचेरे रन्रानि दन्तादतिभिखनोति । पौरस्यविशषेषितततधिबन्पदाद्योय शषूनिव दातुकामः ॥ ५२ ॥ यात्राप्रबन्धः। -र दविधा वक्रमम्भोर्दयरिदसनारस्भलोरं प्रवाल- £ मीलानि्मीणलीदाचदुरमपि करांखिश्वदुधौ वदन्ती । उसुङ्गे पश्चिमा मरकतसुषमागिणो बर्हिण क्रीडागात्रेडयन्ती ततिरिह मदसां कापि भने कशचाद्गया ॥ ५३ ॥ तदनु खुत्तनुसियं परिजनकरापवर्जितभाजनसटिटङृतचरणनिर्गेजना निटिच्डोचनभवनकक्ष्यान्तरयुयेत्य दाक्षायणी यवाधिरेहणविधिपूततरमति- मुद्धश्ृद्गमासुरमपरमिव रजतभूभरं महोक्षाभिराजमद्राक्षीत्‌ । . -2 यदीयमासाविवरोषरूढमोडानिलावरतैजुगे भजन्ते । , ~ ; यातुल्वेगाकृकतूरीतिं सेवागतनक्षविमानहंसाः ॥ ५४ ॥ छ्ुपानतिर्भिरिशशाकरयोरथमर भक्त्या पदृक्षिणपरिकमणानि सापि । सा तन्वती तनयस मबरकारणानि पिचोत्त्े ख सुकृतानि विचिन्वतीव ॥ ५५ ॥ अधाभिधानान्तरमन्तकारिरन्तःपुरद्वारि कृताधिकारम्‌ । ४ मार्थं गणानां सुयद्ञा सनाथं ननाम सा नन्दिनिमानताङ्गी ॥ ५६॥ यजोऽहमीशोऽहमदं खरारिधिज्ञापनीयो विभवे त्वयेति । याच्थावचो ये प्रति देवतानामुदेति सेवाथपागततानाम्‌ ॥ ५७ ॥ अजय तदानीम्‌ रः उव्यी न्यस्यापसव्यं चरणसरलिजं सव्यद्छिप्य कुवै- न्पाणि तस्योपरि्टास्परिकटिततिरोवाहुविक्षेपशालि 1. सवद्नद्वद्नातरद्धं तरेरततरजयाजृटरिद्धःग्रगाह्क ॥ आन्यद्धपाजेगं पयसिरुदट राद दव्यन्नटेशः ॥ ५८ ॥ ष्ष्रा च तमष्टमू्तमाद्राविष्टमतिरवनतदिरःस्ष््म्‌तदा दरिणसा- वरष्टिरभितुष्टाव 1 पश्चायुधालम्बनवाममां पायादिद वस्तु भवामिषानम्‌ । यसे यदीये घदणासनाचा द्विवौकसधित्रददामयन्ते ॥ ५२ ॥ १० क्यमाडा 1 सोऽयं मदीयाश्चयरङ्लमध्ये सार्यनरस्ताण्डवमातनोतु । पदारविन्दाभरणे यदीये दधाति नीरोपर्तां शरारिः 1 ६० ॥ र ०००१ """दीकरक्णेरादौ न चेखिस्वर- स्फीतादीकदटगनिषा कथमसौ चान्द्री कला जी तक्तारक्षफणीन्द्रपक्ष्मलविपञ्वारावङिं वा भवा. न्सरोढा किं शिव कालक्ूटकठनापाण्डित्यमाटम्ब्यते ॥ ६१ ॥ अस्यद्चिरम्भोजमयुष्य बन्धं स्यतं चण्डकरं च जित्वा । तन्नन्दनं दण्डधरे जघान व्यथावहो च्िक्रमिणा विरोधः ॥ ६२ ॥ चेतः कदाचिदपि सु न सुकेश कार्कौटकवतिमनःकमरोदयारकम्‌ 1 चेच्वन्नखांशुशरिगद्वितभद्रकारी- वक्रम्बुजं बटबनेरितुरच्धि पयम्‌ ॥ ६२ ॥ ५ सनन्तरमसौ निरन्तरपरिष्कियमाणपदयदरीकवागपाश्वौ करधौतभू- घरावरम्बिनीमिव कादस्विनीमगराजनन्दनामभिवन्य चसुंधरासुरचको- रोचना वाचमेवमवोचत 1 निसिदचराचरपरखीनिर्माणमदेन्द्रजाखशीलस्य । चण्डि श्शिखण्डमैलेर्मवतीं दििपिन्छमालिकां मन्ये ६४ ॥ छायेव चण्डया्ना ज्योरखाकटिकाञुधाकरेणेव । मणिना भभव मातर्दव्यसि मिडितादरेन्दुचडेन 1 ६५ ॥ सी्रतपःस्फारदिने गतया पा्वस्थितिं गिरीशस्य । हरफोपातपपीडा चिचभुवः कारिक त्यया जद ॥ ६६ ॥ मङकदपान्नितयाणा वेछद्धुवलिरायुंकोपेत्त । सेनेव चिचयोनेरहत विमोरद्मम्विके भवती ।॥ ६७ ॥ * शिसरितनये मव्या खीङृतमविचार्थ पञ्ुपतेरर्षम्‌ । शिरि तदूसपन्ली चरणादतिरम्ब न खल सदनीया ॥ ६८ 1 इरक्षराणि द्वदिणा्पितानि संमार्मयन्तीव सरोरुदाक्षी ! मूति तदा पूनकरोकदत्ता दत्तेन फाठे खयमाततान ॥ ६९ ॥ 01 यात्रप्र्रन्धः } ११ आगबद्धसेलनमथो निगमारवीषु रूपधिया हिमर्चेरपि रोभनीयम्‌ । रंहोनिवारितरतीखगजावलेषं दोदरी श्िवममनवत देवर्सिहम्‌ } ७० ॥ समाचरितममस्या मनखेवमकरेत्सा । गङ्गानीरतरङ्नहारिरिरमे गेदीदतच्छन्दसे संभ्यानर्तेनपाक्षिङेलसदसे सत्यां नटचेतमे । सन्नादग्गरखान्धसे गिरिलदग्दग्धाद्धनातिषसे सिद्धभ्रेणिशिखादताद्धिरजमे सेयं नततित्ेजसे ॥ ७१ ॥ `अथ कमपि सा जारं दीस्च्छयारमिन्दुचूडारम्‌ । भ्रितवटमूकमविचाचरम्भणमूर्छाखमेषजं मेजे ॥ ७२ ॥ नानाश्चाखाविवृतमदिमा नाटितश्रान्वदरपौ मोनालम्बी भरविततजटामण्डशोदारपा्रः । न्योधोऽयं विलसति पियतिमगासन्धिमूधी प्रत्यासत्तेरिव पशुपतेः पराप्य सारूप्यरक्षमीम्‌ ॥ ७३ ॥ विशवोन्मेषपरभूत्िरचनां व्यापरीतं धुरीये- ^ राधयर्धि्यागुरुभिरभितो मूपित्तान्तेयसद्धिः । धन्यामाराभमिुखततया तन्वती कुम्भयोने- रीशस्याव्यादिह यरे भद्रपीटासिका मामू ॥ ७४ ॥ जध्यासीना वटतरतेरं हासदिग्धारुगोष्ठी कादर स्वचमयिकटि शछाधनीर्यां वसाना । बद्धेणाङ्ा ङिरसि दधती पणिना बोधयुद्रा कण्ठे देयाम जयति करणा कापि प्रश्यक्षिराख ॥ ७५ ॥ मद्भस्थायाः क्रिमपि वत्ता हैमवत्याः कुचामे व्याचक्षाण सद्ननिगनान्वामदेश्ताम्बुजेन सन्येनायोनङूत्कभिरामश्चता बोधसुद्धा- मक्षि साक्षादसिखजगचामीङमाचं गुरूणाम्‌ ।† ७६ ॥ १२ कान्धमाख 1 साक्षात्त श्रवणमननोपासनामिर्भवन्तं ॥ द्क्षन्त्यन्यत्किमिद यमिन्तावङीनोपदेगैः । चिन्तारूढं दिव तव चिदानन्दसत्तादिरूषा- माकाश्चाख्यामलिल्जननीमद्विजामन्तरेण ॥ ७७ ॥ मो्टातीतस्त्वमिह मगवन्मूर्तिमास्थाय तां तां वेलालर्चिव्यवहतिरतो मूढवन्नानरीपि 1 आसत्राणं भवजलनिधेरात्मनेव प्रणेतुं वि मृजे वक्ति यदियं भाति्ते कापि रखा ॥ ७८ ॥ दृरीक§ मभवति तवोपासनैव प्रनाना- मेनोराशीनिति पशुपते वक्ति वाणी पुराणी । ध्वस्ताहयुद्ुदिणवदनस्त्वं वरद्रोरधस्ता- दातः किंवा जसि मगवन्नीदशीमार्मचिन्ताम्‌ ॥ ७९ ॥ शान्तेरेकं सद्नमग्तासारसीते भक्त्या हन्तेदार्न भवति भवतो रूपमाखोकनीयम्‌ । ब्रक्माण्डानां प्रस्मकवटीकारके तु तसि- न्द्रं टचा त्रिनयन भवानिव शक्तो भवन्तम्‌ ॥ ८० ॥ भिम्बोष्ठीचामिव यहुविधाङ्कतपारिएठवाना- मालमायत्तीकरणघुरिकापद्धिमाप्रायवाचाम्‌ । पाणेरस्य प्रस्वकरिकफां पवस्य स्मरारे स्तीमि ज्योतीरसमणिकृतां तावक्रीमक्षमाखाम्‌ ॥ ८१ ॥ पाणिच्छायाततिभिररुणा स्फारिकीनाक्षर्माज भीजश्रेणी परिणतिमती दाडिमस्येयमात्ते । प्व श्य खय सपादप समके इस्तोपान्तस्यितञुकमुसेपवषयन्तीव भाति ॥ ८२ ॥ परजावष्टीपरिणतिर्ते भक्तिवीजनजानां पुष्यन्तीव जत्तिजनमनोभमिपु न्यासदीखाम्‌ 1 यात्राणनन्धः । १३ अर्थीन्द्रातुं समभिटपितानाददानेव मदं भावक्कीयं त्रिभुवनगुरो भासते बोधयुद्रा ॥ ८३ ॥ ~ प्ठीनाहममथनविधिपरेषठ गीर्वाणमध्ये सयोजातं सकटडनिगमाः संगिरन्ते भवन्तेम्‌ ! सत्यप्येवं फथमिव पुनः साधयक््वामजतं निधिं निरवधिमवद्गीत्या मनन्ते ॥ ८४ ॥ दारान्वन्धूनपि तनुभुवलावकफीतरर्यचोभिः सन्तस्त्यतरणा सकटमपरागर्तयः फापि यान्ति । कत्वा कण्टे गरटमलशरुव्यादतोवारतूफै- विन्वन्त्येते न खड मवतो विषररम्भं पुरारे ॥ ८५ ॥ विभ्व्य वेषविकरताममितां विरक्चि पाश्च तपल्चिजनता यन्ते ुरेन्ते । खें दक्षिणामिमुखतागुषरेशकाने युप्णालषि वेदपुररिपो किमियं विपषाम्‌ ॥ ८६ ॥ पिटेसति यटमूले व्यलित्तङ्ानयुद्रा- मततिश्चयरमणायमासिफ़ामदिपाना ॥ सनिदायुपदिद्यन्ती योभिनामागमायौ- न्द्रदिमण्रचूडय देषा साप्रठान्माय्‌ ॥ ८७ ॥ सोवित्यक्षररस्यमिन्दयङन्डासामिभर्तं गीलिना नघा कल्ितयेस्मरं मरफतच्छायां द्पानं गरे | एकदे भिरीयसपदृन्य्तमिन्देक्षणं यारमन्यानहताथिनं यतिमनःगीवस्यमीय ग ।॥ ८८ ॥ कमपि जरादरमं सुभ्धर्यरमूरमदितरानद्रयम्‌, | स्यत मद्ासमयनां तनक निगनाममेलिदागमयानान्‌ ॥ < ॥ निपखएया रदादमयदयते गुनाष्तचारृदरासः | स्नमनादरदटनःगयतु युस्यन्त िवेनन्य जपपरमः 11 ५० १४ काव्यम | महती काचिन्ुद्रा करगतरुदराक्षमालिकाचिन्बुद्रा । निगमादिग्यास्यानखातन्रयवत्ती पुना दिव्याख्या नः ॥ ९१ ॥ पुरसििषे भसितेन स्फुरता डिपाय वासवेमसितेन । यरजन्मास्चास्याय क्रियतां अणतिर्महत्तराश्चाखाय } ९२ ॥ शान्त्या परमो दान्तः स गुरु्जैगतां चकाल्ति परमोदान्तः । शाम्यति तापः सारं सारं चरतां यमर्दितायस्मारम्‌ ॥ ९३ ॥ अश्ितदासाननया रक्षन्त्या जातजनिजिदासराननया 1 असि शरौ पावन्या धन्या कृपया जटात्तशम्पावन्या ॥ ९४ ॥ पावनपादपरागः फरुघटनधृताक्षकरपपाद्परागः 1 इद महसामततिरेकः क्रीडति ह्तनग्रतापसामत्तिरेकः ॥ ९५ ॥ स्णरमेदि भकटाक्षखगुये्करः प्रसाददप्रकदाक्षः जगदधपिकं पाति शयस्थायि ख॒धागुण्डिकोऽदकम्पातिशयः ॥९६॥ जगनरुजातापघनश्रेणिशरण्यः सुधाभिजतापथनः । खदते मायातीतः हिव एव वरोरनित्तमायतिीतः ॥ ९७ ॥ एष॒ महीयानवतान्रिषुरं जिग्ये यतो महीयानवता । यस्स च पश्चाक्षुरतस्तरति मयं विषयस्तप्रपच्चाक्षरतः ॥ ९८ ॥ भिल्टुमया देवतया जितमधिकसदफथाखयां देवतया । सृजति च सेवनमस्या युसदामदिलापिं तरसे नमस्या ॥ ९९॥ इति संभावयामास लतिगुम्कागुतैरियम्‌ 1 दक्षिणाभिुखं दीनरक्षणे रसिकं महः 1 १०० ॥ वण्डेशमानस्य तत्तदम्रे चकार तन्वी करतालश्व्दयन्‌ 1 विवासयन्तीवे ्रपाङ्कभक्तिशच्द्िहो दष्छतपक्षिसहन्‌ ॥ १०१ ॥ सा मण्डपे दरु सुद्रतेमतिषटदीशानमघुस्मरन्ती 1 पुरारिसंसेवनपुण्यभारैरासादिौतेः स्पन्दितुमक्षमेव ॥ १०२ ॥ तदनु गदनाभियातिसदनादपिगम्य निजनिकेतनमनुमेयमध्यमा स~ करभूतसमुदायाोदस्रर्षणकोविदिमतिमातविंदादमोतरफमण्डनमङुण्डतर्‌- इषपचारमारमनेतर्मपरमिव तारापिपशेखरमाराधयमास 1 याच्राप्रमन्धः। - ५ १५ इत्यादिनियमव्रातविध्याहितमहोस्सवा । , दिनानि कतिविस्सध्वी निनाय निमिं यथा ॥ १०३ ॥ अथ कदाचिदखिरुजमतापातिरेकसमापादनदुरितपरिणत्तेरिवि परि. क्षीणतासुपेयुपि वासरायुपि, नवकुञुमसंशतकमकिनीपरिरम्भजन्मनो दु- ष्छृतस्ेव निष्डेतिं विधाढुमाचरति चरमसिन्धुसटिकादगाहनमरविन्दिनी- पतौ, रविपतनवेगदृरापदतनीरवाराकरोव्रङुरुचिन्दकिरणसंदोह इव बर- णहरिदन्तराख्मुपरन्धति संध्यारणे, संध्यानलकीलचुभ्वितव्योमायवी- धूम इव धरणीमण्डरमवक्रण्टयति तिमिरपण्डभावितिजःप्ररोहपरक इव सखुन्भीरति दीपिकाजारे, नट नंकेरीविहितोचमरजनीमनैकविघुक्तपुष्पाज्ञ- रिनिकर इव गगनमश्चति तारकापुनञे, सक्रल्दिक्चक्रवारसमाक्रमदीटत- मिलफोपादिव पाटल्वपुपि विजम्ममागे विभावरीकुडन्निनीबहुलान्धका- रपरिपन्थिविजयवीतततन्द्रख चन्द्रमसो यशदरन्द इव भुवनमानन्दयति म- रीचिकन्दरे, भ्रयतिकयामायां नियामायामास्तादितनिद्रारसानुभूतौ परि- मेत्रि तदीयपषदसदेदय एव पतिदिवतेयमाशचयनिवेितपरयदटीकचरण। सुष्वाप । दविगुणीष्ठतदोकंवोपधाना तरुणी खण्डिक एव सा शशयाना । निजनेतरि निद्रसोषगूदे विदधानेव श्प तदा व्यखसीत्‌ ॥ १०४ ॥ ततलियामासमये तरुण्याः पुण्येन साकं परिपाकभाजि । उगेन्द्रकन्यापरिणीरसुप्याः स्वम्रे खयं रोचनगोचरोऽभूत्‌ ॥ १०५ ॥ उच्चावचानां जगत्तामुपटि लित्तिमानपि । भद्रास्नवरं किचिदष्यासीनः सदोमया ॥ १०६ ॥ मौलिमन्विच्छतो वक्रान्मरालस्र परिच्युतम्‌ । म्प्णत्छ्पा, रत, स्पएमल्ल्न्छपय, न्प. 1 ५८९ १। संमिभ्नदचिकरे फिंचिचश्चदभिशिखाङ्रम्‌ 1 यतेसेन्दुघुधारोभवटविहमिवेश्वणम्‌ ए १०८ ॥ कात्यायनीयुखाम्मोजनेवोखटविकासिकिः 1 मारो प्रकदीकुर्यनश्णोर$न्दुरूपताम्‌ ॥ १०९. ॥ १६ काव्यमाल्‌ } सरहजक्षेकसोदार्दादधिगल्य गलान्तरम्‌ 1 निःतसरन्तीमिव छधां दघानः स्मितचन्दिकाम्‌ ॥ ११० ॥ केरीपरवयां स्रि गद्धामसदमानया । कृण्डे गाढमिव शिष्टः कलिन्दगिरिकन्यया ॥ १११ ॥ कस्त्रिकाभिरारिप्य कवदयमितराज्गके परागेरिव कापूरेः परिद्त्ानुठेपनः ॥ ११२ ॥ मनोवागपरिच्छेवमहिभि खस्य तादे । विश्वविक्षम्भणायेव तन्वन्परद्यधारण॒म्‌ ॥ ११३ ॥ द्वीपिचमीम्नरारोकन्नासेन स॒कुरीविधोः । निप्कान्तमिव सारङ्गञ्गीवं धारयन्करे ॥ ११४ ॥ आगतं गिरिजोत्सङ्गादङ्घे कृत्वा यडाननम्‌ । कराृष्टजटाजूटखण्डेन्दुसुपटाल्यन्‌ ॥ ११५ ॥ वितततार विभूषणाहिभरेणिभादाय गृडस्वदा नवाङ्गनै \ सुरनाथदिरे सुमेरूपार्वादहरारम्भ इवारविन्दबन्धुम्‌ ॥ ११६ ॥ तादातिविकीमिः भमदातिरेकतरद्विणीवीचिपरम्पराभिः । नीतिव कुत्रापि सुमध्यमाया निद्रा सहैव क्षपया व्यरंसीत्‌ ॥ ११७ ॥ तथा टि 1 भूपामर्गिं दत्तवतः पुररेश्वूडामणी स्वार्प॑णशद्येव । शनेगकत्यम्भरतो जदस प्राचीदिा पाण्डरिमाप्देदयात्‌ ॥ ११८ ॥ घनकजल्कर्दूमापदेश्चान्मलिना मन्दिरदीपवर्तिरासीत्‌ । भरमथापभिपति बिदाय द्वं प्रतिभेव भ्ितदेवतान्तराणाम्‌ ॥ ११९ ॥ दिश्चि सा्यरायमपदिरय दरः समये समेधयति वहिशविसाम्‌ } भयसंवृताः भतिद सपदि व्यघरन्त संत्रमसगन्धमजाः ॥ १२० ॥ जन्य सारापषासण "यि. श्विद्त्यःपत्टकपिल्दाम्‌ ॥ वर्णीन्तरन्यासरते ममाजँ फाठामिधानः किर कोऽपि वाठः ॥१२ श्षणद्ायां प्रयातायामपि तसा सूगीदशः ! सा दिनारन्मवेञ्व क्षणदा मनद ~२॥ ॥ 2 यत्राप्यन्यः | १७ अनन्तरमरविन्दलोचना सरयसुस्थाय समाचरिततीर्थामिपेचनविधिर- परणीसखवित्तीणमणिसदृक्षतामिव परीक्षितं प्रमातसमयवणिजा _ विभावित्- मम्बरमणि प्रगिपत्य कृतकर्मव्यकटापा खापावसरविरोकितसोभनोदन्त- भापणेः प्राणवन्पुमानन्द्यामास । प्रासादमासेदुपि नीखकन्धरे दुरन्तसंतापभिदाघुरंधेरे । दधार गर्भे तनय धेरेव सा फरीरमल्यु्तवंदद्द्यये 1 १२६ ॥ दति थीसमरपुंगवख करती यावराप्रवन्धचम्पूकायय प्रथम धाथाचः } द्वित्तीय आश्वासः । दिनेषु यत्तेषु ततोऽमितेषु पचेछमि प्रादि भागधाये } वामाठका व्यक्तचवाद य निधानमम्भोनिभिमेखजेव ॥ २ ॥ सा कृशाङ्गी इरीरेण छरकराण्डविपाण्डना ! अल्यञचेत दिदे परा्ीमत्यासत्तविधूदयाम्‌ ॥ २ ॥ जद्वादकारिण्यसिलमरजानां नवात्र जग्डुि गर्भू्ीमाम्‌ । मरत्यमलो्रमसवाभिराममवाप सा कपमपश्चिमेव ॥ २ ॥ उदरे फिगप्यश्तसत्पटेक्षणा तप्ा्ितं तनयनाम त्िभती । सतितौहितीमधिगतेव मोजे निमराबभू विगताद्रं मनः ॥ £ ॥ धृत्वान्ववायामरणा स्वगर्भे दधौ च सा भ्रागिते मण्डनानि । आसक्तिरय्थपु श्ररदीरमागां दिदिष्ट वस्तवन्तरलम्मनान्त्रा ॥ ५ ॥ हन्त मध्यमपरिप्करणादै वंसरतवरभूपितमा्तीत्‌ 1 दत्यसोदवदिवाननि तस्याः दइयापिकाच्चिवछ्खं स्तनयुग्मम्‌ ॥ ६ ॥ ङलाङ्धरादसवेदन्मः वर्शे रकपिवर्यश्रदः 1 गर्मोदयागोदभुवः भघ्रादाङ्गीरो चु भेजे कुचथषराग्रम्‌ 1 ७ ॥ साधयिन्येदमिथ्यात्वमरयन्मध्यदरत्यत्राम्‌ } अर्भ गरभगसस्या निर्ममे सेमदाद्वयम्‌ ॥ ८ 1 १. “मरार शति पाटः, कव्यमाखा । कार्यं जद गर्भगते कुमारे वल्मस्या इति किं विचित्रम्‌ । सग्रद्धिमाधादमकरंचनेषु संत्ानशाखीव स हि प्रवीणः ।॥ ९ ॥ भस्पानामपि च महत्वमाञ्यु दातुं सर्वेषां भकरयिं च सूष्धममर्थम्‌ । निष्णातं प्रथुकमषोचदवस्य योगाक्तन्मध्यो धृतमदिमभकाञ्चभावः॥ १०] वामञ्चुवो मध्यवल्वियाभ्यां किं व्यत्ययेन खयुणौ दधाति । जां यदज्नाजनि दर्शनीयं परं लु वीक्षापदवीमहासीत्‌ ॥ ११ ॥ विद्यानिधाने सविधं विभूषयति तादृशे । अतिहपादिव जहौ नाभिरस्या गशीरताम्‌ ॥ १२ ॥ भक्तिमात्मनि विघातः रिश्ोः पानाय परमञरगङ्धया । स्थापितेव यथना तदन्तिके रोमराजिरकुचन्श्गीदशः ॥ १३ ॥ विरलभरणे विपाण्डवक्रं त्रिवङीभङ्गदरिद्रमध्यमागम्‌ । मिनीकृतचूलुकं भूगाक्ष्या वपुरासेचनकं वमूव मुः ॥ १४ ॥ जटरविहरमाणमाणवयुणानुसारिः परमाणुमध्यमाया भभूवुरध्यवसाय।ः। व्याहत ग्रदुलाक्षरामपि गिरं वे्ठव्यसुद्रावती साटोपं विवरीदुमेदत वधूः सर्वाणि शासाण्यपि 1 रूढाशक्तिभरापि चत्वरगतिक्रीडासु वाराणसी- पूवोणि स्ृयांचकार चरितुं पुण्यानि तीर्थान्यदो ॥ १५ ॥ पाणिर्वभार किमपि प्रसवापनयि गानि द्वितीयकुञुमम्रहणेऽपि यस्याः । सा विल्वपत्रनिकररः खकरोपनीतै- री्चानपूजनमियेष सदुर्विातुम्‌ ॥ १६ ॥ किमङ्गरागेषु परिक्कियाघु वा त्चे्टमालीति धवेन सा रहः । कतानुयोगा निजगाद कादवितौ विमूतिर्द्ाक्षमणी विलासिनी ॥ १७ प्रियमभिरुपितोपहारदीर निजददये नितरामघत्त साध्वी । उदरविद्रदर्भकोपलम्मव्यतिकरलोमवशादिव भरविषएम्‌ ॥ १८ ॥ सथाध्युपितकरप्तरिण्यहिममासि मेषं गते कट्यवति जुखधरसेदयगपेयुषि खामिनि ! यात्रामरवन्धः | १९ स्वतुद्भजुपि वाक्पतौ मकरभाजि मिन्रा्मजे छयुभेकजनने दिने खत्तमतरूत सातयोदरी ॥ १९ ॥ सिदिकाततनुयुवा सदह योगः सांमरते सृगपतेरजनीति । स्पर्थमान दव पुत्रसुदार्‌ मरल्यपयत्त स पूरूपसिहः ॥ २० ॥ तस्योदये दातुरवाप खा बुधो न तस्ुप्यति विस्य नः । स्वयं कुजन्मापि धनाभिनाथो भूस्वा स रामामधिगम्य रेमे ॥ २१ ॥ विश्चङ्कय प्रथुकाचतो निजनिकारमास्तां तदा कविः खमुब्रने हरं शरणमेतु तेजोनिधिः । अजाश्रयणत्तदरो भवतु स द्विजाषीश्वरः कुरीरसदनान्तरं कथमसौ जगदे ुरुः ॥ २२ ॥ जिज्हदयकृण्टकायमानकुमत्तमण्डटीपसुद्धरणनिपुणविद्वदवत्तरणामोद - समातादितम्रतादक्षाछिनीनामाश्ागिलासिनीनां खससरोजनिःखतो निशधा- सविभ्रर इव सदनतुषरसैर मासरारतन्दिसे मन्दमन्दमस्मन्द्त गन्धवाहः । भथारविन्दोपममायताक्षं छुताननं घ॒न्दरमीक्षमाणा 1 तपांसि सर्वाणि त्दाववर्य परसूरपयो्ततमानि मेने ॥ २३ 1 क्षणमीक्षणसु्र्णा तदानीं न विगुञ्चनयमर्भकतौ व्यखासीत्‌ । निजसूतिविरम्बखेदिताया वद्नं मादुरवेक्षितुं विरक्षः 1 २४ ॥ सुकुमारपाय्ठकरं निजोदरादुदितं वितीणजनसोचनोत्सवम्‌ । अरुणे तमक्ुवि पद्कजेक्षणा दधती पुरंदरदिरोव सा चमौ ॥ २५॥ निदिता; पुरतो भिविषटदीपाः घ्युभयष्ठीरपदिद्य सूततिगेदे 1 समजन्फणिनो जु रत्तचूडा दरभूषादिमणेरमुं विवर्देम्‌ ॥ २६ ॥ अय तदानीमङ्ुध्ति इव मङ्गलवेदनकुृहलमन्येतरपुरंभिकुखज. स्मितः, प्ुवित इव नानादिषदर्नदिलरिः, कोरश्ित श्वे दिविषराजयोग- विमाजकततेसखान्तिर्टोशसू कावडिभिः, फटिव इद द्विनाीर्वयोमििशेषै- र्ेपमपि यन्धुजनमानन्द्मनयव तनयोत्सवः ॥ युररादरदय कुमारमेक प्रमयापिनाथमिव बारताजुषम्‌ ॥ „ रुर्टेङ्कसंददनररदवामरनारृतगुषटिन्धविखसरकराम्बुजम्‌ ॥ २७ ॥ २५ कृल्यमाखा | भागेव कण्ठनिनदैः श्रवणाभिरमि- रानेदितामथ विलोचनरोभनीयेः । अप्रेडितामयेबैरय भाग्यवतां निर्य तस्य जनको नितरां ननन्द्‌ ॥ २८ ॥ स क्षोणीविदुधो मत्र रक्षोनिरसनक्षमैः । पूतजन्मभरतस्तसय जातकर्म विधिं व्यधात्‌ ॥ २९ ॥ असौ पुनरबनीषुरकुमारको थृहुः समाराघयिष्यति मामिति हष्य- न्मना इव दसना हविर््हणकर्मेणि तसक्षणं मदकिणावर्वरिखः प्रणनर्त । तस्र वाधूरुसंतानतपःसमुदयाकृतेः 1 सरमीमिषानकरणा्पिदृम्यां दश्चतोचिती ॥ ३० ॥ नयनाघुषनर्मगेदमेतत्परिपा्यं भवतीति शारङ्िणिव । वहति स निवेदितं स धीरो हदि पचायुधमीपणे मनोन्ञम्‌ ॥ २१ ॥ अस्तं नभःसरिव एव सूनवे दिद्चति स सा ध्रतयुरोजकुम्मयोः । स विद्ाय वारि सकटं कथं भवेत्परथा तदेकभजने ृतादरः॥ ६२ ॥ साथुसंबटितमुष्टिवन्धनं भरत्यदा्चितपयोत्रतक्रियम्‌ 1 आत्मसूनुमसकृसमसूदा पञ्यति स दिष्युभावदीकषितम्‌ ॥ ३३ ॥ किना मङिनीकृतां पदाम्यामवनीं स्पष्ठुमवेक्षितुं च दया । श्ुणया अहुरुचताद्धिरासीदपि चोत्तानशयः स पूतजन्मां ॥ ३४ ॥ कुन्नापि धामनि कलार्दिसुतासनाये दि ॒हुस्र्टतारहितं निधातुम्‌ । अभ्यस्यतेव प्डुतामसुना व्यखोकि निषपन्दपद्मनयनेन निचि प्रदीपः ॥ २५ ॥ माटबीकुचमञ्नरायृतो माकरन्दरदरौ र्यधयम्‌ । पाणिपद्कजवनीयु योपि सेरनं व्यधित याखपट्ूपदः ॥ ३६ ॥ जनकः छृतजानुयानकेकि तनयं वीक्ष्य तमादरोचरद्चः । चदुरश्चरणान्निषाय घातयां विदरन्तं शृषमेद मन्वते स ॥ ३७५ याचाप्रवन्धः | २१ जानुद्वयीचङ्कमणकरभेषु रलस्यद्यलक्षितमात्मनिम्वय्‌ ! दत्तेन संताडयति स सोऽयमात्ीयसास्यासद्‌ एवे बुद्धया ॥३८॥ पश्चपाण्यथ पदानि निघातुं प्रस्खर्चरणपहममेषः 1 भरा[रामन्नपरमस्फुरनीयदव्णैवल्गुतरमप्यमिधालुम्‌ ॥ ३९ ॥ अजनि खुररीकेटि्तीर्थाभिधावनकर्ममि त्रिचतुरपदन्यासक्रीडेव तस्म गृहाङ्गणे 1 फणितिरभवक्नान्दी स्प्टेतर्षुर]मञ्ञुला विनुष्दयभ्रादिव्यादारनारकनिर्भितै ॥ ४० ॥ तन्वीपयोधरपयःकणिका निष सस्याभिरूप्यजल्येदूलशचक्तिकायाम्‌ 1 सुग्द्धिजादभ रततिव्मपदेशशालि- ध यक्तात्मना परिणतिं किर बिभ्रते स॥४१॥ तस्यार्कमकरकुण्डलपद्मराग- मन्दसितदयुतिभिरन्मिपितां त्रिषेणीम्‌ 1 वि्ोरजछमव्रिगाद्य मनोविषादं तत्याज संछतिषधस्रमणोपजातम्‌ ( ४२ ॥ अयं पुनरयनिनिरिम्पदनावकः सभ्तमयनिन्यूढ चूडामङलो निरङशवि हारकेषिनिमणतरकमानसं समानदयःसनाथमाणवमनःसमाजनं सेकनाप- हृतगृहोपकरणाया्तितयामालकाजनं वचनसीच्रातिर्द्चितकृतहरे कौमारम- मृजत्‌ । सथीचीनङ्मारेकेरमिद्वरछात्रायमाणेः खयं दास्त्िव्याकरणाभिनीतिमकरोदारोपिताचारयेकः । काञ्ीति विद्ापगेत्ति कर्यन्विश्वेश इत्यप्यसौ केस्यामाकरयति ख प्ंयुषु परीं शवालिमीदेवताम्‌ ॥ ४२ ॥ क्रीडां विषाय श्ुकैयदमापतन्तं छान्त क्षगातररजोमरदृपितङ्गम्‌ । २२ काव्यमाछ । आरोप्य वक्षसि कुमारमघुं करेण विन्नं तदीयवदनं जननी समाजं | ४ ॥ हरघ्ठुतीनां य॒सुीक्रितानामनूक्किमिः भरीणितया जनन्या । प्रदिटमिष्टं कमते स बाः सहैव गण्डस्यट्लुम्बनेन ॥ ४५ ॥ कुशामबोषो गुरणा ततः स्॒ृत्मकारितां वणेपरन्परानसौ । मजरोऽप्यनाविष्छतमस्य रंचिन्मदीषठरारेपरसूनुरप्रदीद्‌ ॥ ४६ ॥ पुः पुर्भूमितङे स वारो वर्णोबरीविन्यसनं व्यवानीत्‌ 1 विधाय द बहुधा परीक्षां पशच्षरीपेददणे भगेतुभ्‌ ॥ ४७ ॥ अन्वितानि सम्परीरन्तरूप्माश्चितान्यपि । व्यञ्जनानि वरोर्जिहः सस्वरं समसेवत \ ४८ ॥ तदनु निस्लिक्षणाभिधारुपदेक्ष्यमाणमग्राधिदेवतामिव विभावयितुं कुचेरदिदामातेदुपि वापराधिपतौ भूघराप्यमिदमध्यापयितुभिव कटा- कठाप्महाय संगरदति द्विजापिरजे निजापचितिमागामिनीमिव परििदी- व॒माविष्छृतपरकारातिरेके कनियुर्पुरोगेएु समफति च रिवताविदिने जनक एष कृषानिधिरेनसुपानयत । सर निर्माता गुरुणा समाहितं चयीनिदानं तदवाप्य वाद्यम्‌ ! सशोमत सैरमभीञ्चमादिना दा्ीव संचारितर्मशचमण्डठम्‌ ॥ ४९ ॥ स यज्ञसूत्रच्छरुतस्तयीमधान्युसस्फुरन्मातसमावृतक्षमाम्‌ । प्राभिचारप्रतिपादनाविकल स्येत्तरोकि च गरगत्वचो मियात्‌ ॥ ५० 11 तसारी गामिव तातदत्तां पातुं नियन्तुं च म्‌ वारवर्णी 1 प्राणो दधाति स पलाश्दण्डं भोजी कटीषीमनि मेसखलं च ॥ ५१॥ विपाण्डरेण समिदभ्रिमसना विदहितास्तियुण्डूविततीरयं प्रति । भरयमागमे गिरिश्भक्तिसेपदो रचिता इवाप(द)रत रद्वलिकाः 1 ५२ कद्ोलिताद्धजनकर्मविरम्यनेन कोमादिव मकटगुन्कित्रशोणमवि । सप्रीणयतिव सुहुश्चरणारविन्दे पित्रोरवन्दत छती परवदत्निजास्याम्‌ ॥ ५३ ॥ याव्रप्रवन्वैः । - २६ उपसंग्रहणच्छलदसौ युगठेनात्मकरारविन्दयोः । स्वकृते बहुतीर्थचारिणी किमु पिन्नोः समवादयत्यदे ।॥ ५४ ॥ द्वापिषठमायु्तनये निधातुं भरकाममिच्छामस्तिने पित्रा । जस्य एुतारकरतिगोलि नाम भायुञ्यत भत्यमिवादनेषु ॥ ५५ ॥ समाभितखाङ्धिसरोजनावे कमारमेनं गुरूकर्णयारः 1 प्राचीनवाणीकुहनापयोपेः पारं मितिरेव दिनिरमैपीत्‌ ॥ ५६ ॥ वाप्रेधिदृण्वती भावं वद्गुश्चरपद क्रमेः } कण्ठमेतस्य सुखदं फान्तेव श्रुतिरमरदीत्‌ ॥ ५७ ॥ अपरि च, अस्य निपुणदेश्षिकोषदेशसदिरूविमटीकृतमतिरदिराजवच- नकुटजारवीनवजीमूतमालिकरां साित्यवाहिनीपतिरीतदुतिं कौमारिल्व- सोरसालकुदुमाकरधियं निगमान्तदुशुदिनीषवदिवत्तन्तस्तमयटक््मीमक्षच- रणबुक्षरजीवतापनरोचिदछदां प्रीढिमादीकत 1 कविवाचस्प्तिवुधाः फटयापि न तत्समाः । मूढता सुहुरेतेपामापतलयनियत्रणा ॥ ५८ ॥ निम्ीमपदयन्निरिखनुमावमकाशनं भद्युपकारयन्ती । स्यश्चीकिनः सेसतमस्य मोदं वेदादिषिचापिततिर्व्यतानीत्‌ ॥ ५९ ॥ अस्य पुनरभ्यस्यततः कलां गुरूफैनिवासजनुष॒स्तषेशमसदमान इच चमः दनिरपसरत्ति शशमे सकलफटयाधिकारसद्कारिवाटरतापनोदपरिणतं श्रोधमपनेतुक्राम ईव फामदिषुचरणपरिचरणोपकरएणानां करणानामतिनिपु- गिमानपपपादयन्नवतङ्णिमा वपुरसोदङुष्मायुधमपरेवत । समजनोचितवप्तुवियेचनं सममिरप्य किमस्वं विरोचने । भवणयोर्वकर्थितश्चास्वयोः सदिधभूमिमभूषयतामुमे ॥ ६० ॥ फुरितर््टमेव कारकण्टद्िविषपया्ठरमावका्मयि । अदसीयददन्तए्र्मासरीसरिणादातिखयप्रणीकयोमम्‌ 1 ६१ ॥ माोऽयमामाउरिरम्विपाहुरादोकि येोकैरतिस्पशादी 1 . आतपः प्रीगनमात्नराप्रोः फु षिदी काम दवायवीर्मः 1 ६२ ॥ ,२४. काव्यमाल | तदनु द्विजस्नन्याया धन्यायाः तच्यैर्युगैः । संतानसंपदे तेन पाणिममाहयत्विता ॥ ६३ ॥ पाव मूषा मनानीव पृञनेव हृदयंगमा ! सरखदतीव सा युख्या भर्बुरासीरपतिनता ॥ ६६ ॥ अजायत तयाक्रान्तमयुप्य हदये तथा । यथान्तरं न विन्देरीषद्प्यन्ययोपितः ॥ ६५ ॥ ॥ मरक्षणश्ोभिन्या मावनापरिलुद्धया । पुरभ्या सोऽरुचद्वेदः पूवमीमांसयान्यथा ॥ ६६ ॥ अहो महीदुरभुवो महामागस्य मागयेयपरिपाकः, यदेष मदनमन- राजमदभेपजे रजोभरविृम्भमाणमतसिशिनि विषयमूगचरप्णिकाजलबिमा- मनोप्णसमये तमोविकारसंपादननिस्चवतारसंपदि कपथावगाहषरनहरि- -्मोदमौसे पटतरवियेकिदाखिपाटनविधानदस्तिनि तच्तादरि वयसि वर्त. भामोऽपि भगवति खगाङ्करेखरे समनोनदीरुलामनि सुदतीमयार्भनिमेदे महती भक्तिरननि 1 चन्द्रमसि चन्दनतरौ घ॒दगाद्लेये सुधाञ्चमूमे न । लिति न कस्य चेतः कठोरस्षतापकन्दरीदरणे ॥ ६५ ॥ नूढमसितो मन्तैरशीरितपउक्षरः 1 जपूृजितपुरारातिस्थुङ्कः न कदाप्यप्तौ ॥ ६८ ॥ आगामिनामद्नन्यसिये हदम्नरारम्निनि दवैवृष्टयै । पौव पुखकाङ्करणामगूषयद्वा्रमसो विभूत्या ॥ ६९ ॥ नदीं महोक्षं रिश्चिराश्रेसा चात।शनेनदरं यजने च भूतैः । यान्ढन्त पाकषरमघ्रलक्ष्यादाचष्ट तद्वाचि पदादिषरणीन्‌ ॥ ७० ॥ दंभोरज्रं जदगन्धपुनदैरडवनालेषनमण्डनानि आत्मीयततापत्रितयाषनीतिं विधातुकामः स कथं व्यतानीत्‌ ॥ ७१ ॥ अन्नमर्धितमगासमजापतिरस्तुतं प्रतिनिलिम्पमोननम्‌ । सदध्तं तदनिबरेदितं त्वमृदोदनोऽ्यममुनेष सेवितः { ७२ ॥ यात्राध्रवन्धः। ॥ * २५ सरिद्तंपस्य जलामिेको चङेन्दुमौढेः भसवोपहारः । स्या्छि सुदे तस्य कृते मयेति समादि(वि)द्म्भादकरोत्स चिन्ताम्‌ ॥ ७३ ॥ भक्तेषु भमथपतेः पदार्मनायां पत्त बङिष्ठतमेष मन्यते स्म । भौलोमीपरददत्सवावलोके व्यिनदं मिविषयुणपरकचसनेु ॥ ७४ ॥ . चेतोनिविष्टस्य सिता्यमौेः परिच्युतं मोटिपदार्लगभे । प्राञियधामानमदच्छ(र्छ)देन प्रासूत धन्या वनं कु(क)लानाम्‌ ॥ ७५ ॥ ` अनिशं गिरिशातिवादन्चीरं परेष्टी किमसरं मगेतुकामः 1 अपदिद्य घटीभवादिसगौन्पटिमाम्यासविधिं परं वितेने ॥ ७६ ॥ किमेष नन्दी हिवधर्मैवक्ता कि वा कुमारः भ्रितनीरकण्डः । जदो ॒रारिः कतदिरीे पार्थोऽथवा पाद्युपताभिमानी ॥ ५७ ॥ एवयु्मक्ष्यत॒ जनैरेधमानकुतृहैः । भाङ एव परां कोटिं शिवमक्तेः श्चयन्नयम्‌ ॥ ७८ ॥ जपि सकला्थविदोऽभरदर्त्रयमेव चिन्तनीयं मनसि । ४ मोदहोचाटनमूलिका तनुभृतां सुक्तयद्धना कारणा दूती माग्यवतामृधमेकलमस्तोमावसादखषी । ीखाताण्डवद्यालिका पुपतेरष्षमीमणीपेरिफा कलिस्नन्मनि रोचनातिथिदयां गादेत वाराणसी ॥ ७९ ॥ करैवव्याश्तकन्दर्ख व्मतीकान्तापस्‌नसनं भोचिष्ोमपर्टी हरस्य दिमवन्मातद्घश॒ण्डाखताम्‌ । सखर्गारोदणमाैमीक्तिकदिरासोपानपारम्पर्‌ भाग्धरन्यधिका चना भगवतीं परयन्ति भागीरथोम्‌ ॥ <० ॥ युखनिधिमपद्स्य मायया खयमतिरसनिदितोऽप्यरक्षितः 1 सुखतिभिरभिफारि गते शतिकयित्तः स हि तस्करामणीः ॥ ८१ ॥ जकथयश्य सच्छात्रान्‌ | सीयीयगाददितिकल्यनायामचविषी वा यद्वि योऽभिापः 1 नदीषु गदां नगरीषु काय देवेषु विग्धे्वरमाश्चयध्वम्‌ ॥ ८२ ॥ जिकास शतिचिरोनिकरान्मवक्- मादुः यद्रक्षरमुषाद्रदते भटान्तः | २६ ~ केच्यमाद्य) शोत तदेव विनवे जमान्भवाग्भे- रुचारयन्तमुपथायन विश्वब्नधुम्‌ ॥ ८३ ॥ भयिकाक्षि वेशिफानापवतंसमाणि तमेव सेवध्वम्‌ । यो रहसि फिंचिदक्षरगुपदिक्य जनान्करोति सर्वज्ान्‌ ॥ ८४॥ अथ भक्तिवदाद्युप्य काञ्च मति यादु स्पटयलुमेतसोऽपि । जयपजनकापगरसेवानियमातिकपमीतिरनतर ॥ ८५॥ ध अस पुचरात्मरितरावेव मदीषरापत्यकुशमासासिनौ तदधिवासकु | तमेव 11 सूर पवगतमुामिथानान्यामतमानविनयुौ सोदरा ान्तरचितचरणारिन्दपरिचरणो निरवविेदपरिवाही जनकविहिताभि छषितकर्मा सधर्म णीभणीतसमयिकानुरोभषि भिरतिमहान्तमन्वभूदानन्द। (भागिनेयः स तदा शोभायै छतिसंपदाम्‌ । गवत दिवाकसकरपनप्पव्यदी पितम्‌ ॥ ८६ ॥ युस्तकक़रा उधावकिररुनद्वचाख्याृतः पुय यस्य । मोचामदमाचामति वत्रामपिपसय वैखरी यख ॥ ८८ ॥ सवसविगणदागडखरपुरतटिनी नदीतः विदुषाम्‌ । कििवनवपानयाजीषददावमातय् १ ॥ <९॥ आविमतपणडूवरी निष्पीडन 1 सुषियः सनलनश्नम्भयद्वदातं ख्मातिफाणिन्तनातम्‌ ॥ ९० ॥ दुरभ्यस्तविद्यालमेनापि केचिहुन्तागदन्तामयन छतं तैः । मशसते विवे समेऽपि चे भवत्पयव्वावतंसात्छती क; ॥९९॥ रे रे उश्चत धावनानि विमताः सेवध्वश्‌ - मप्वव्याव्वरिणो घटेत भवतमितल्साद्तदा 1 यात्नाप्रचच्धः ~ २७ तष्यन्त्यक्षिगतेष्वरि भरपतनात्सन्तः सखद्धागसः काकस्यानत्तिकारिणो हि दयते किं नो रूपां प्रः ॥ ९२ 1 यश्च सफलविपशध्िदावटिुरंधरो वदुषरोद्वनजद्वाठ्दोभापिचण्डिकै- य्तोमण्डकेरजगदैदमभिनवकेनकवईैम्‌, जवनीवरयानन्दसेदायकयविलास्कैयय- णविरापैरजिदिपदम्मोजदुदैदम्‌, तिवेरुककङ्ितिसपर्यापरिचर्याभिप्रीणदगरा- जकन्मकाप्रणयिनम्‌, अचरगुदायिदरदिभरिप्ग्जततोजतपमणिवोदविनेदै- रततक्षददितविवुधदाक्ष्यम्‌, सनवरतायातयाचकमियंकरणीर्वितरणेरनकम्प- दरेपदरातृयकामलम्मम्‌+ अद्िपङकेरहसेवदिवाकमण्डलितान्पण्डितानललदु- दागमसागरसागरसंषम्‌, अनवद्यविचाविश्चेपभरूमणमसुधया मनीपया चचषै- दमरगुरूगवेम्‌, यस्याजलमुदिस्वरेण दविपाकरान्ते दिशामन्तरे तस्तम्भे कुशुदसमेन चङृशे ताराधिपच्छायया । सक्ते शरकाण्डपाण्डुरतया गम्डे मरालश्चिया वभे विप्तकान्तिभिर्विजगे दिण्डीरलण्डां्भिः ॥ ९३ ॥ यत्कीरिप्रकरद्विपस्म वितिस्थानं जगन्मण्डलं घण्टे चण्डमयूखश्षीक्तफिरणावादानमब्रीश्वरः । कक्ष्या व्योमतरद्धिणी वमथवस्तारागणाः सप्ता नियुक्ता मदवारिनिरशरपरीवादाः षयोरारयः ॥ ९४ ॥ कृणैः श्रीचिन्नमोम्मधितिपतिरभितो म्भयन्शातकृम्भ- सोम॑ हेमाभियेक्रप्रणयनसमये यस्य मूर्वि प्र्मस्याम्‌ 1 रेञे श्रीरहराजाप्वरियरफटसास्मोपिटन्वप्रसते- ्रियाक्सद्रुमस्य स्वयभिव कृखयज्ञातचर्पाटवाङम्‌ ॥ ९५ ॥ मीठकण्टमतनिर्वंहणोतकादुक्तिद्रटिडुपलम्य तदम।त्‌ ! ईदायोग्यमयमाश्चयमूमौ बोधदादिभरमेषयति रू ॥ ९६॥ अदो विवुधवर्माय सक्खाः कुसा सपिं । दि्न्ननिशमेतामिर्द्धिजाभिपतिरेषत ॥ ९७ ॥ ध्पि सीतमसदमस्न डनी चन्दे द्वितीय सत्यायः + च्व्यस्इ 1 वतीय आयास । शाक्तिमसयाभिरूपस्य सकरागमन्ञोधने । पटीयसीमिवाग््प्यन्प्रदुरास मधुस्तदा ॥ १ ॥ मध्येवन भूरिदिनोषनातमौननताना करुरुण्ठयूनाम्‌ । समवरवाग्यैमवसप्रदायससिदधिेत॒ समयो जनृम्भे ॥ २॥ दिनाम्यभूवन्नवद्ीघुनापि विना जनाना मदप्ताधनानि । कदर्पवादाविजयाङ्कगीतसदर्भनिष्णातदिरीयखानि ॥ ९ ॥ मथो मिलत्सपदि ्टू्मावा सीदद्धि पि दिरिर धचतिरी । शमे उर्यद्िजदौ वधूना साधारणीना मरति विङ्दम्‌ ॥ ४ ॥ वियनहोदन्वति दक्षिणप्दाव्यापारभाजस्तरमेनिग्रतिम्‌ । तदात्ववातानुगुणां ततान सायात्रिक फं समयामिधान ॥५॥ श्ीप्ना जिगर हिशिरेण दन्तामात्माङ्ते सङ्ुचितामवस्थाम्‌ | दिनानुपूर्ी त्यजति स जाते सुखैकदेतौ सुभगे वसन्ते ॥ ६ ॥ खीकैखुवी दिशिरकमूये विनुम्भमणे भृदाविस्वृताभि । गते ठ तमिन्क्षणदामिधाभिर्निमीर्ति नीरपटीकुटीभमि ॥ ७ ॥ मरदुभेवन्ती वदहिरव्जिनीना सवर्विरासदतिरापभाति । नीहारवर्पात्ययनिर्णयाय प्रसारिता प्राणिपरम्परेव ॥ ८ ॥ मनो वज्ञीकुबेति माधयेन व्यक्तीकृत कोकिर्वशनादे 1 बह्वी युधा बहठवघुन्दरीणा परैरिाभर्यत पाण्डुप्ण ॥ ९ ॥ पसपोनभलत्मभेन टपा त्रासेन नीदारसमायृतिं वा } वसुन्तविष्छेषवरक्पाता जरौ जर्सतमिपिण च्छी ॥ १८ ॥ समं पुराणच्छदतेषेतानामणृदरीणामतिचैर्यमार्म्‌ । साखानिदधे सुष्णति पवेपु मभूव विचेषु न रगबन्ध ॥ ११ ॥ समीरण चापरद्तपाण्ड्पर्णासिफाक्यणपारवदयम्‌ । यदी चलत्पलवपाणिनेव निवारयन्ती नित चकाशे ॥ १२ ॥ जआरामसीमामधिनम्मुपे नु दायु वद्ठन्ताय गरीम्नर्रणामर | भवारदीमुम्मपरोपदारसतायसागापरतमयि 1 १६ याव्राप्रवन्यः ( २९ पर्यायतः पाररमज्ञरैपु चरन्द्यरीनां पटडी चकाशे 1 सचन्मधुखादिमतारतम्थविवेचनयि विदितोचमेव ॥ १४॥ नङ्गयाणावलिरध्वनीनवान्तेषु ज्ञोकज्वखनाुकेषु । निषातजत्तं किर नीचिमानं निरीनलोखम्बनिमादमार ॥ १५ ॥ मकन्दवारीषु मघुत्रतानां कुं वितेने करदरूजितानि } पिक्ावरेरेन्चितपश्चमायासतानार्यणविव धृत्तामिलापम्‌ ॥ १६ ॥ गरुन्मरन्दप्रमदाश्रु गीतमाकर्णयन्कोफिलमात्रशाखी 1 इाखाश्रणेनानिकचच्देन छाषाचडन्मोटिरिव व्यलासीत्‌ ॥ १७ ॥ करोशन्तमिन्दिन्विरपोपरक्ष्यात्पिकारवाखोरितया प्राय । सभीरोतं सहकारवारी धन्या मधुश्वन्वरतैरपुष्णात्‌ ॥ १८ ॥ सकिद्धिणीकः करचध्वरीकैः प्रसूनधूरीपरिधूस्राज्ञः 1 जङ्कानुपारुद्य दिगङ्गनानां बालानिलः सधु न्ध ठीढाष््‌॥ १९ ॥ वने वने वल्गुगिरां पिकानां करुष्ठनाकर्णनकरौलुकं वा 1 प्रागपादीषु परिभमो वा मरुदविहारेऽजगि मान्धदेः ॥ २० ॥ पिकद्विजं च रुष्टणीयवाचें मचद्धिरेफ च मधुः पुपोष 1 सरतो युणानप्यतस्ततोऽपि दोषाघ्नस्या विदीनो न विविक्मी्े ) २१॥ यसन्तरक्षम्या वनकेचिभाजो स क्षारसाद्रौः पदपड्यो वा । छिन्नस्य वा रकिशुकौफेतयेन शरस्य रेजुः सरसेक्देशाः ॥ २२ ॥ परान्थग्रियाठष्य भरेकदेतोरपि भियार्ख गुणानमिजाः । उत्तागचिचा भृशयुसख््यो गनिर्िकातं घर्याचमूवुः ॥ २३ ॥ दृष्ट्रा वधूनां तिलकटुमस्य खच्छन्दमासीट्युमनोषरिलासः । सथेतनानां कि शम्धरारिशरावलीजर्वरितादायानाप्र्‌ ॥ २४ ॥ निश्वासवातेन निवभ्मिनीनाद्धावितोपस्छति चिन्दुवारम्‌ । जरुचकार्‌ श्रवणं यदासत छृतज्चभावानुमुणः फिटेदरम्‌ ॥ २५ ॥ ` सनमेदासाङुएचन्दिकाणामणूदरीणामनुकरवतनैव नमेरुणामूयत सक्ितेन सन कनिषेन सु विश्ितेन ॥ २६॥ ८ कव्यमाढा । तृतीय आशासः । शक्तिमस्यामिरूपस्य सकागमश्लोषने 1 पटीयसीमिवागरप्यनप्रदुरास सधुरदा ॥ १ ॥ मध्येवनं भूरिदिनोपनातमौननतानां कलकण्डयूनाम्‌ । समम्रवागैमवसुभदायसंसिदधदेठः समयो जजृम्भे ॥ २॥ दिनान्यभूवन्नवङ्ीधुनापि विना जनानां मदत्ताषनानि । कंदर्षनादाविजयाद्धगीतसंदर्भनिष्णातदिरीयखानि ॥ ९ ॥ मधौ िरत्सपदि छृप्तमावा सीदद्वि-“" विं दिरिरं परत्र । शनैः शनैवद्विजहौ वधूनां साधारणीना शकृति; किलदम्‌ ॥ ४ ॥ वियन्मदोदन्यति दक्िणादयाव्यापारभाजस्तरर्गनिवततिम्‌ । तदा्ववातानुगुणां ततान सांयात्रिकः फिं समयामिधानः ॥ ५ ॥ शीभ्रा जडिन्नः दिरिरेण दत्तामारमाङृतेः संकुचितामवस्थाम्‌ । दिनानुपूव त्यजति ख जति युसैकदेतौ सुमगे वसन्ते ॥ ६ ॥ खीकठसवी शिदिरङ्मूमे विनुम्ममागे भरशविस्ठृतामिः ! मते तु तिन्क्षणदाभिधाभिर्मिमीरितं गीरपरीकुदीभिः ॥ ७ ॥ भादुमैवन्ती वदहिरन्जिनीनां संवतरिकापतेहतिराव्रमाते । नीदारवर्प॑स्यनिर्णेयाय भ्रसारिता पएणिपरस्पयव ॥ ८ 1 मनो यदीकुर्यति माघनेन व्यक्तीकृते को किल्व॑शनदि । यही छा महवष्ठन्दरोणां पदरिवापरद्यत पाण्ड्पर्ैः ॥ ९ ॥ तपोनमलरपमवेन टता रसिन नीदारस्माघरदि व्‌ \ वसन्ति शेपवरक्षपातां जहौ जरसन्रमियेण वष्ठी ॥ १० ॥ समं पुराणच्छदंेतानामणुद्ररीणामतिपे येभारम्‌ 1 मादानिटे दप्ति पेदु वभू वित्तेषु च रागबन्धः ॥ ११॥ समीरणं चापलदपतपयण्डुपणीग्युकाकपैणपारवथयम्‌ । यष्टी वलत्पलवपायिनेव निवारयन्ती नित्तरां चकाशे ॥ १२॥ भारामसीयामयिनस्पुपे नु दातुं वसन्ताय गरीलरूणाम्‌ । भराददरपुम्मपरोपदारसमाययामामरीरदमूतर ॥ १३॥ याच्रप्रबन्यः | २९ पर्यायतः षाररमञ्जदीपु चरन्त्यरीनां पटली चकरशि 1 तच्तन्मधुघादिमतारतम्यविवेचनपि विहितोदमरेव 1 १४ ॥ अनङ्गवाणावलिरंध्वनीनवान्तेषु शोक्ज्वलनाकुक्षु । निपातजातं किरु नीधिमा्नं निरीनखोलम्बरनिभाद्वमार्‌ 1 १५ ॥ माकन्दवारीषु सधुत्रत्तानां कुं वितेने कलद्रजितपनि । पिकावकेर्ितपश्चमायास्तानार्घणायेव धृतामिलापम्‌ ॥ १६ ॥ गरन्मरन्दम्रमदाश्चु मीतमाकर्भयन्कौकरिरमाम्रशाखी 1 शाखाश्वटेनानिखचशवदेन छाधाचलन्मौरिरिव व्ययसीत्‌ ॥ १७ ॥ क्रौशन्तमिन्दिन्दिरघोषदक्षयात्िकरारवारोलितय प्रता ! समीरो सदकारवारी धन्या मधुखन्वरैर ुप्णात्‌ ॥ १८ ॥ सकि्किणीकः कटठचश्वरोकैः शरसूनधूरीपरिधूसराङ्गः । खङ्गातुपादृष्च दिगङ्गनानां बादानिलः साधु वन्ध टीलाम्‌ | १९ ॥ यने वने वल्युगिरां पिकानां कष्वनाकर्णनकरौतकं वा । प्रागपादीपु परिजनमो घा मरुद्धिदरिऽजनि मान्यदेः ॥ २० ॥ पिकद्धिजं च सष्दणीययाचं मतद्धिरेफं च मयुः पुपोष । सतो गुणानप्यसतोऽपि दोपाल्ाव्या विहीनो न विवेज्कमीरे ॥ २९१ ॥ वसन्तरक्षम्या यनकेटिभानो लाक्षारसप्रीः पदपदे वा । छिन्नस्य चा किंशुककफैतवेन शीतस्य रेजुः सरमैकदेशाः ॥ २२ ॥ पान्यपरियार् मैरेकदेतोरपि प्रियारस्य गुणानमिक्ञाः । उत्तानचिचा अशय॒ुत्पदख््यो ग्नै्िकात्ं पटयावमूुः ॥ २३ 7 दृष्टया वधूलां तिखकट्ुमस्य खच्छन्दमासीरघुमनोविलापतः । सचेततनानां क्सि दाम्बरारि्रावटी जञरित्ताखयानाम्‌ ॥ २४] निश्स्कातेन नितम्विनीनाश्द्धाविततोपस्छति सिन्दुवारम्‌ । सरंचकार्‌ श्रवणं यदासां छृतसभावानुगुणः किटिदम्‌ 1 २५ ॥ सनमेदासाङ्रचन्दिकाणामप्ूदरीणामनुकूवतेव 1 ृमेस्मामूयत सन्निनेन जनस्य चिरेन वु दिसितेन # २६॥ ३० काव्यम(ला । खसिन्धूमिः सुद्दोपमूटे विटान्पदर्तु विदिताभ्यसूयान्‌ । अखात नूनमनन्यजाय कदम्बं कैरवं व्यतानीत्‌ ॥ २७ ॥ केदेटितसालः कगठेक्षणानाम्ः प्रणीतागिदतेर्िपीताः 1 धमन्धरवालान्व्यषदिद्य लाक्षां स्पष्टं पित्ैने निजपाद्पत्वमर्‌ ॥ २८ ॥ तादय भाजनाङ्जनानां दस्ताम्युजघ्पदनमौएवश् । तपादधातिकपदं भरसूनिष्ठरं जहासेव रतराठप्राठः ॥ २९ ॥ अिद्विमैदाद्रणीयनःदव्याजेन टप्ससेदपरेः । मन्ये न वन्यां मदिरानुपश्कलङ्किता गन्धफ्मी स्मि ॥ ३० ॥ मघुभधियः काश्नकाधवेव मनोभुवो हैममिवातपन्नम्‌ । जालोकिं रोकैरवलाजनोक्तिकायेसितारुकति कशिकारम्‌ ॥ ६१ ॥ नीटखक्रावक्रनिपीतयेपहालारसापादितदहासग्राटी । मदोदयमान्तमधुताक्षः श्चास जनस्माजनि कामपाः ॥ ३२ ॥ सेतुं पति प्रतिष्टासा चिष्टपूनोरथोदिता । कादीगतिकराधीतिरादौ प्रणवतामपात्‌ 1 ६२३ ॥ अरैररेषेः कलितानुकूव्ये ठरे पिनरुभ्यां रचिताम्यनुक्ञः 1 न्धः कृत्स््ययनो मनीषी प्रातिष्ठत भेक्षिततनिमित्तः ॥ ३४ ॥ तमनु प्रस्थिता धन्या ताद्यप्रेमस्ाखिनी । व्ययोततत मनेत्तिः विन्नोरिव सरदाथिता ॥ ३५ ॥ वथामिषनिः सुददापुदरिरसंभूताध्वश्नमसंपदेषः । आवासमङनैतरसारनेतुराक्रस्यघु्यीः युरमभ्ययासीव्‌ ॥ २३६ ॥ अथ त्य नथनपधमासीदतनि खनासरीरवसतिरपि मूषितमदीतलय,समधि- गतदक्षिणपथापि सरवोत्तरष्वभावा, पावनतरानुभावापि पेषु कृतयितिः, अयोध्यापि भोगवती, बिदाटापि मथुरा, महोदयापि द्वारवती, वाराणप्तीव चरणोपवेशिता, चश्योकसरिव धनदोपरोभिन), वारवधूटिकेव वञ्चीरृत- धूलौवरतसा, कसारिमू्तिरिव कमराकरोषयूढ।> रुपकप्रम्परेव रुनिरविधि- बिराजिता, सेगीतविचेव सारञ्नाटिकावती, पार्थसयद्धिरिव पाश्चारिका- शिता काञ्चीपुरी । यात्राव्रबन्धः । ३९१ स्पध विधाय मरुणा गिरीणां सैवर्भमानो दिवि यत्र साडः । विचिन्त्य विन्ध्याचल्यासिद्यक्ि हिष्ठननिवाभाति भिया्भमार्ने | २७ ॥ आनन्दाखतनिपिमर्षचन्द्सद्रं भोगेन स्फुटमभिवे्टच साखनासा । पूर्वी ुजगपतेरिव स्थित पोतध विकसति गोपुरं यदीयम्‌॥ २८॥ यद्रोपुरं निशि सम॒च््िश्द्रसीष- विश्रान्तसीतक्रिरणच्छरितं दभाति । पदयासनस्फटिकपाचपतन्नटोध- एाव्यमानकमदटसनिवाच्चिरीराम्‌ ॥ ३९ ॥ महीयसा भोपुरमन्दरेण प्रमथ्य सिन्धुं परिखामभिधानम्‌ । जपादिततस्येव नामृतस्य तृप्यन्ति यत्र स्थितिमाद्धानाः ॥ ४० ` परतप्जाम्बूनदपेशकलाभिः पराजिता यत्परमदातनृमभिः । सौदामिनी साध्वसपारवदयादश्ान्ततारल्यमदो जिहीते ॥ ४१ ॥ छुचाघले रोचनकोणभागे फचान्धकारेऽपि च कामिनीनाम्‌ । जागर्ति सघ्रादितसंनिषानासिनाकिनो भीतमना मनोभूः ॥ ४२ ॥ शद्वसप्रतोरीत्तरणीपु कामे परम्परा भाम्यति यन्न यूनास्‌ । द्यातोदरीरोकद्र।वरोफसंमोदनास्व्राहतिविद्धसेय ॥ ४३ ॥ परविद्यतां विपश्थितागपश्िमोऽयमाशयर्ववीतमतिरेतदवादीत्‌--"भकने- पजननयनयोग्यममुप्याः किमपि सौभाग्यम्‌ › यदवटोकनलोलुपतया ग्ध मनेकपदौठराजश्िखरणरयिन्दखोचनोऽपि भगवान्भतिदिवस्रगधिवप्ति 1 वाणीसदचरस्यास्य वाजिेषाध्वरक्षितौ 1 मोपुरावलकूरेन माति यूपपरम्प्रा ॥ ४९ ] अस्याः प्रगदेण जनस्प बाणी मन्दापि भादीगपिगन्तुभीषे | विषः ियोदादरणं चिटित्र सा मन्थरा चेमवती भवन्ती 1 ४५ ॥ भरतायै नानाप्ष्यजातं शातः क्षपायामुपपरद्रन्ति 1 श्यं पुरारिरनुपाति दीडां पपयसर््यकसीखम्‌ ॥ ४६ ॥ शदीरिणोऽस्पा मगिसालगर्ममयेयनिप्कान्विरातापरे गान्‌ । तोडमहाय विदक्ति्नयामयटप्य जन्मानवतुसुपते क्रिम्‌ ॥ ४७ दर्‌ काव्यमाख 1 कल्याणसंतानतर कयापि ष्टं जगन्मद्चलरफूल्पवह्टया । आप्रीनमसा वरणाख्वाछे फडार्थिनः केऽपि भजन्ति धन्या ॥ ४८॥ तपपूरवती्थयानोऽपि तत्न भूख॒रनन्दनः ! समवतेत निव्शरूटसरीर्थावगाहनः ! ४९ ॥ अथ वेदङिसोनिष्ठानपि तीर्थतरीजुपः। अनङ्धीकृतकन्द पौनपि सर्याश्चितेक्षणान्‌ ॥ ५० ॥ जपि माधुकरीं वृत्तिमश्चतो अमवर्जितान्‌ । अपि नि.सामकारुप्यानक्षनिग्रहनिद्गान्‌ ॥ ५१ ॥ दाम्यद्विपयसंचारानपि भ्रनेजनाश्रयान्‌ । रानैससमारव्धसेवानप्यजडाडायान्‌ 1 ५२ ॥ रुषर्महसि विचा खोभमात्मनि रागिताम्‌ 1 अन्ञस्मन्यनिन्दाु यततोऽपि जितपद्वपून्‌ ॥ ५३ ॥ श्रार्बरीसमयारम्मानिव संभृततारकान्‌ । भीमसेनयुजाटोपानिष दण्डितफीचकान्‌ ॥ ८४ ॥ जनरपभसित्ताटेपविरसद्धिमदान्छुचीन्‌ । प्राब्टूप्रश्चमिताराखान्वरदंसघुरंधरान्‌ ॥ ५५५ ॥ असरुत्तम्भितप्राद्ूलपौतविगद्रारगनः । अखातगम्भीरतरानदिमा कान्तश्चीत्तखन्‌ ॥ ५६ ॥ कदम्बसुकुलाफरिः कण्टफैरूपशोगितान्‌ ॥ न ० -.-तेसिव ॥ ५७ ॥ त्रं वु्चनन स्थास्ननवनीपावनाए्तीन्‌ । वर्मन्दिनः प्रणम्यैष गदते स मदोनतिम्‌ ॥ ५८ ॥ शृतकस्यणगुणानपि परकमकरनिव्यज्योऽपि सन्तान { सअविना'०८०.१०००००..०८८मृद्रानवि सहौराओीन्‌ ॥ ५९ ॥ शैवारापरममान्प्रमरटितानयरत्िसमधुराजीवान्‌ 1 विभलान्तरद्भवर्तिन्पाप्तानिव चुष्यङामारान्‌ प ६० ॥ यत्राप्रयन्ध्‌ः ( द उन्मच्तपन्नपुधरुसादित्तविभ्रमादनङ्गरिपोः । सआादातुमीदमानानाद्तमानन्दमिव च सर्वस्वम्‌ ॥ ६१ 1 सकरखागममधुदिवसाररीकण्ठासक्तकंसवेरिखजान्‌ ॥ नवभूतिश्रीदग्रहान्पुरुषानभलत्परघ्र घधीः ।॥ ६२ ॥ जआार्यसेवी स निध्याुमगदिका्रनायक्रस्‌ { वर्धेते सुकतश्रद्धावार्थकं बरिवस्यताम्‌ \ ६२ ॥ ततः क्रमेण समतिक्रम्य कतिविदेप कक्ष्यान्तराणि साक्षादङृत } छत- केतरादरः खय॑वरवछछभ इचि शतिपहवाधराभिः, अगदंकार इति भवरजा- तष्कुवाहिभिः, साहितुण्डिक इति कालकुण्डकिना, वाडवरिखीति चार“ माणवेन) षूरपाकर इति कुसुगेषुदन्तिना, पुरंदरायुषमिति जकंषराचक्ेन, करुणापयोपिरिति शरणाभिटापिभिः, एकखभावमपि बहुधा विभावितम्‌, सात्मचिवजगदभ्यागारिकम्‌› जखिलविध्यण्डमण्डलीखण्डनवैतण्डि- कम्‌, भतिकरालकराफोरखु्टिधययन्धकविदासिनीकपोलमकरिकाभरणपद्य- तोदर्‌, अदरवधिनरनविभ्रमालंकर्मीणम्‌, सद्धुतगरिमकार्मेणविविभके- छिनि्माणम्‌, चरुतमयानयनपरमानन्द नाडिधमरूपपेयम्‌ , जापीडपदनिये- श्ितसरगरकुङमागयेवम्‌ , असहायरसाख्तरविद्ारिणम्‌, आरग्बधमाकरभा- रिण निपुरवैरिणम्‌ विध्यादिविदितान्वेषं निष्याय मरसां निधिम्‌ 1 सद्िकन्याक्कचामोगयुद्रितं मोदते स सः 1 ६४ ॥ अभिवन्य तमखिखमुवनवन्दनीयचरणारविन्दमङृतरिमवचःप्ररास्तापदा- जनमस्तीषीत्‌ 1 दन्त च्छन्दुःपारिजातागरमाजो माचन्मायामाक्षिकोत्सासपूर्वम्‌ । यस्मालादं रमायौ यतन्ते माध्वीकं तद्भाति माकन्दमूे | ६५ ॥ परविरयेपमृहमननषधरप्दस्वस्याी्‌ + यदख्याङ्क निधेदटि मूर कम्पा श्तया करं फरममगद्वया ते ॥ ६६ | व्य्भः पियातुमजिनादिविरायविददैः सीवदयतां त्रिपुरशा्तन ते ्रमोऽयम्‌ | #,1 भपिच। काव्यमाला | गात्रे तवैव कमनीयकुचाङ्मस्या विख्यापने विजयदिण्डिमतां दधाति ॥ ६७ ॥ स्यं जितोऽसि मदनेन यततः सकम्पं काश्चीपदे क्यसि खितिमद्जरे । साहाय्यनिर्वंहणसस्पदकामकोरिः शक्तिः किरेकसहकारवतोऽभिषे ॥ ६८ ! संपत्तये समिदुश्चयस्य परदयं भद्रं मरानीतये पाकाय ज्वरूनं जलाय तरिनीं पोष्ये वदम्‌ । माकन्दं च फराय मन्मथरिो संगृहति सवय्यभू- स्कामाक्ष्या निकखेतरः परिकरो निस्यालविधराणने ॥ ६९. ॥ भावना मे मददिव "^ ११११ ११००११०० १००००००००००० | नोस्तम्भलश्चा काकीव नान्यत्र ठभते गतिम्‌ ॥ ७० ॥ ५ भगवति शंभावनया शिवया सह श्रिते शशं भावनया । तद्धिगमोदस्तस्य छशसपुंसो भवेसमोदस्तस ॥ ७१ ॥ "देव्या पारेकम्पं क्ष"“"“या द्यास्पदे व्यापरि । प्रिचितमधिफाचिततया पद्यद्खीकं भजेयमयिकच्चि तय। ॥५२॥ वरभेकरसारपतिः शुतिरखमेव स्फुटाधिकरसा रपति । चपुरसमा तारमतेः खीछ्त्यामुप्य विश्वमाता रमते ॥ ७२ ॥ मुरभिरमाकन्दुस् स्ति मखे निविद्य माकन्दस्य । प्रमथेक्षो भाति श्ये श्टवशमपरशु्जितान्जश्नो मातिष्राये ॥ ७४ ॥ नायश्चरीरं भायान्नगभुवि खदितं नरत्परीरम्भायाम्‌ 1 भीद्या फम्पारयतः छवियित सुवनमोरकं पारयतः ॥ ७५ ॥ परिचितवेदन्तानां मणिदितमनतायमाषवे दान्तानाम्‌ । जल्घुभगारग्यसनं विरचयतां केन्द्रवेदयवारव्यसनम्‌ ।॥ ५७९ ॥ दष्ठसभायस्कन्दे पट्रवतु श्चि निचूढमावः क्वन्दे । सी इदकरणीयस्य स्यृतिमवतरेतोविन्ञस्यफरणी यस्य ॥ ७५७ ॥ यात्राप्रबन्धः । ५ तमुपासते वास्वतः परममरादपि च सारसे घासवत्तः 1 असितसारसनाभिं कमपि कराप्तक्तकृष्णसारसनाभिम्‌ ॥ ७८ ॥ अतिरेक दषस क्षपितवदक्ष्णा निजेन कन्दर्पख । प्रशमिततपतनमदेनः स्रत ज्योतिदहदावसन्नमदेन ।॥ ७९ ॥ धरथुकटफैर(सस्य प्रसवघुगन्धैः पतिः स कैलासस्य । माति भवानीकान्तलिपुरान्धकमुर्यदानवानीकान्तः ॥ ८० ॥ पटुरनुसायं नटन समतां चिदस्य रंहसा यन्नरने । मां भजमानं दयतां नपञ्युपतिरातद्धभाजमानन्दयताम्‌ (॥ ८१ ॥ सरसिजधामादिरते पदजुपि विचां एथम्बिधामादिशते । विभवे विप्रसवाय भ्रणतिरिये ध्वस्तविधिजत्रिप्रसयाय ।॥ ८२ ॥ अधिफणिहारमरासः पत्तिरवतु छृपासरोविहारमराकः । अघतदिनीरच्छा ये छवमेत्य तरन्ति मा्गनीरच्छायम्‌ ॥ ८३ ॥ व्ददिदाम्‌ चसनानं त्वचमीडे देवदुह्दामवसानम्‌ । जगदतिसेधामाच्न्नटिनशरशोपखारपतं धामरायम्‌ ॥ ८४ ॥ पुरजेत्ता मम नाथो रणदभितविपक्षराजमानसयुदयम्‌ । , ६ "^ 1 ८५ ॥ मतिशरद्धि मदेशाद्गिसारसं दोदेलाख्से । आधयानन्द्मध्वीकसारसंदोदलाल्ते ॥ ८६ ॥ शंमोरवक्ु मामेकसहकार्तल।सिका । ऋते गिरिुवं तेन सद्‌ का रतरास्षिका ॥ ८७ ॥ सोऽव्ाद्रहन्षुरोत्तंसमकरन्दरपरं पदे 1 दिशन्नरि ध्षजारूढमकरं दररसपदे 1 ८८ ॥ वेद्विदध्वान्तस्म व्यत्तिकरमबङादिसीद्दध्नान्तस् ! - भरमदूम्भोजदितेन मत्ययरविपाभ्विकराविभो जटि तेन ॥ ८९ ॥ ते भजे बुसुजे येन तरसा गरं चनम्‌ ] यत्परैः सुकरं मद्ेतरसागरछक्घनम्‌ ।॥ ९० ॥ ३६ काव्यमादा | राजतेजा गरादी न सविता नयज्ञोधन । राजते जागरादीन सवितानयद्योधन ॥ ९१ ॥ ५ उषित समया रसारताक खभरपासीदति या रपारप्ताम्‌ । गिरिजा सुहुरादिताक्षपाटीप्रणय सतेति गिरा दिता कपाली ॥ ९२॥ सद्धितीयाम्रमूखातिकालयरस ग्रत्तरीरारसोहछासिक्रालारसम्‌ 1 मामकी दुभैनोभावनागाहते श्रीगिरी भिया भावना गाहते ॥ ९३॥ अमितविभव सथैदैव तेषु त्रिजगति ते भव सदवतेषु 1 नतिरतिरसभावितायमानै स्फुटमिह घीरसधावितायमाने ॥ ९४ ॥ फणाभूति तवेश दोणवपटीरसाटातिका- रते नटति कम्पिताणेवपरी रसा लासिका | सतीं प्रणयसपदा समधिकामनङ्गादते खरान्क तवान्तर समधिकामन गाहते ॥ ९५ ॥ इह खड तामरसाक्षीमयषामतनो स्वमानतामरसाक्षी । इ्यमनुकम्पारय ते नतिरीश नमस्यतोऽपिक पार्यते ॥ ९६ ॥ गिरिश गभीर हस्तस्फुरदायुधमत्र केऽपि भीरहस्त । समिधिकरोदीक ते चपु सरन्तो नगह्ुरो टीकन्ते ॥ ९७ ॥ षु फएरूमाशासानश्चरलु जनो नेदमाघ्ुमाश्चा सा न । सवयि शकषिकोरीरमणे मक्ति याचेम कामकोदीरमणे ॥ ९८ ॥ प्रतिदिवस् सारस्य प्रकटितविपरीततस्िते ससारस्य८९) । श सपदि व्याहार शिव इति हरतेऽवमस्तदिव्यादार ॥ ९९ ॥ अमित रसारम्मणत शचाग्य शिवनाम वेदसार भणत । स्वान्मम कारपनय सतु किरु कव्याणसाधकालापनय | १०० ॥ अजविदितकृदकाण्डे दण्डितोऽमून्मनोभु. रफरुणमशुनेति स्पधेमागेव गौरी । खकुचचर्यस॒द्रारालि गात्र पुरारि. ररत मदनजैनसलम्ममे कात्रमूरे ॥ १०१ ॥ य्चप्रवन्षैः | ३७ प्रणयकरद्शान्यये पादमूडे विनन्ना- ~ दभिचर्ि कपदौदश्रगङ्गाततरतरे 1 पुनरपगतकम्पापूरमोदेन देव्या हृढतरसुपगूदं ध्यायंतिकान्रनाथम्‌ ॥ १०२. ॥ कुवरयद्‌ामकोमल्वधूमयकामतनै भवतु मवे मने मम भ्ेऽतिमवेऽभिरतिः 1 न ज्ञु भवने धने परिजने मदनेभमद्‌- भ्रद्चरिताट तायु वनिता स॒तादियु वा॥ १०३॥ ाच्चीनगयौमारोक्य कामकोटेः किञननतिम्‌ । रुद्रकोटिमधिष्ठाय रोचते मदनान्तकः 1 १०४ ॥ इति स्तुबग्दिमकरमोटिरसनियेर्जगसघूचरणसमीपमभ्यगात्‌। अलिर्वेया नवहदरिचन्दनान्तिकादुदञ्चितध्वनिरुपकल्पवद्िकाम्‌ ॥ १०५ ॥ सपिचैकरमागमधिजग्युधी विमोरतितृप्णयेच प्रभागमाश्चिता 1 स्तनयोर्मनोजवत्तताणुेयुषी परदेवता पथि छुधी दङ्नोरभूत्‌ ॥ १०६ ॥ जसी युनरसटदामरतिपततिमेदुरः अणिपत्य मातरमवाव्नसगोचरयुणा- माचिछुरचरणारविन्दमयुसंदधानो विद्धमरानन्दवीचिरिदमवोचत । सर्वास्मना रवे तव जननि जगत्यां न मादो निपुणः । निवद्येऽपि नित्यवाचां मागत्यागेने मणति यद्रूपम्‌ ॥ १०७ ॥ श्म्बरपैरिषृषाणी शैलतनूज्ञे तवासिता वेणी । उन्मदयौवनकुञ्रशण्डाटतिक्रा श्भाय मे भूयात्‌ ॥ १०८ ॥ जननि ततव मौटिचन्द्रो भिन्यान्मम बहलमान्तरं तिमिरम्‌ । बेणीविधुतुदेन अरसमिवापै न ददयते यस्य ॥ १०९ ॥ फान्िलिष्पा्ीति करपयदुमन्ते चसन्वि दताद्धः \ यति न ते बदनरुचि भवति दि माम्यानु्तारिणी हिद्धिः ॥ ११०१ वुनधियो विषाघ्रा विघुतस्य विधुच्छलात्पर्रस्य | सूगमदतिलकमिगेण च्छायाचख्ये नश्ास्ि तव फाठे ॥ १११ ॥ ३८ काव्यमाखा 1 उ्तजित्तः फित्पख्ाणो मदनेन भल्शागेऽस्मिन्‌ 1 भाति यदियं भवानि लद्धूख्पेण तद्रजरेखा ॥ ११२ ॥ अधिकेम्ितोत्पलाद्पि धरणीधरपुत्रि तावकं नयनम्‌ । फणीध्रयेण कान्तिमदायं यत्तदतिपीडनेन परम्‌ ॥ ११२३ ॥ विषयमरूमाग्॑तीमाविश्रमसजाततेज्वरानसान्‌ 1 अम्ब कृपारसपरमिषिश्चापाद सारणीखक्तेः ॥ ११४ ॥ निष्याय # भवत्या नासाचाम्पेयमन्तरारगतम्‌ 1 नयनमघुव्रतमिधुनं न कदापि मिथः समाममं मजते ॥ ११५ ॥ कान्तिघुधया करम्ितमाननचपफं तवाधिवाप्तवितुम्‌ । नाप्तामणिच्छखेन न्यस्तं किस मदिकाय॒कुलम्‌ ॥ ११६ ॥ विरसा विद्धुमबही तस्या न भयेत्तवदोषठविम्ब्ेन । हि यदश्रततेबनरोगादीन्चो धत्ते बहूनि वक्नाणि ॥ ११७ ॥ अवतु तव सितकर्किा शिसरिकलाधीश कन्यके मातः । प्रणयकरुदप्रसक्तिपु यद्वधिरीशस्य भवति चाद्रक्तिः ॥ १९१८ 1 सरघोपचितरसे वा सारे वा कालकूटसोदर्ये । मधुरिमिषियं विमति गिरिदाः मस्तौपि यदि गिरमपर्गे ॥ ११९ ॥ चित्तता भवक्कपेरे विरति ताटद्कमीक्तिकच्छाया । जोधिकृतमरा श्रुतिगकिता हर्चरित्तकथासुधारसक्चरीव ! १२० ॥ न नमय वदनघुधाकरमग्तं निपतिष्यतीति सन्याजम्‌ । गिरिहिन केचिकृर्हे य॒दुरनमितं मो भवचिबुरुम्‌ ॥ १२१ ॥ त्वत्कण्ठदत्तभङ्गः शद्धो भीत्या समेत्य हरिदीशम्‌ 1 मजते ततोऽपि मह्वान्कपि न सर्मालि कटिकहदयानाम्‌ ॥ १२२ ६ कण्डसमुदश्वि्ते तथ करुर्तमपदस्य सपपत्त भिरिञि \ भकययति जनसमक्षं पाये हस्ताग्रताडिता वीणा ॥ १२३ ४ नखर्ुमन्योरुसक्करकिंसर्यम॑म्ब तव युजरुतायुमखम्‌ । माटिङ्गति सहकारं निटिदटगमियानमिति फिलोपयिकम्‌ 1 १२४ ॥ यात्रामवन्धः । ३९ आर्तान्भुधा पदाम्बुनसक्तानस्मान्समीक्षय वात्सल्यात्‌ । धृत्तया स्तन्यसष्रच्या मवति किमम्ब तव पीनता कुचयोः ।॥ १२५ ॥ सुखचन्द्रागृतलदरी ॒क्तादामच्छसफक्षरन्ती ते । कुचगिरिष्टगमद्कलिखा नाभिसरो विशति रोमराजिपिषात्‌ ॥ १२६ ॥ ज्यारोपणाय मध्ये धनुषो निहितस्य मारवीरेण । अरनीनिपीडनोदितमवडे त्वनाभिरिति वदन्ति जनाः ॥ १२७ ॥ उच्छूयक्चारिनोर्भरसुरसिजयोः; सोह्मत्रवीणतया । - ताभ्यति तवावल्रं सषा न छन्यसंपदल्पानार्‌ ॥ १२८ ॥ - यक्ततो वृषाद्धमीत्या मवदीयशोणिपर्ब॑तनितम्बे 1 रेशनाभिेण रक्षाबरणो मदनस्य वर्ते मातः ॥ १२९ ॥ मन्ये त्वदूरकाण्डौ मन्मथतारुण्यवारणेन्द्रकरौ 1 , कथमिर्‌ घरतेऽपरधा कदडीरतम्माभिषद्धङम्परटता ।॥ १३६० ॥. समरव्यतिक्ररसमये प्श्चाद्धवतो श्रुशं निषङ्गस्य । दर्षदरणेन त्ावञ्नद्या काण्डस्य जननि का शछाधा 1 १३१ ॥ सपष्ठवास्स्वदद्धुः सक्ता ष्ीषु किंसदयव्याजात्‌ । य्पह्वा इती नानो नभकदेशतो ्रदणम्‌ ॥ १३२ ॥ प्रकृततिकटीरपदारिरिषा नुत्तिरेव मत्समारन्धरा 1 भवति भवदेच्निपवश्लोणिमटेतुरिति रोमते यादः ॥ १३३ ॥ जननि व्वदद्धिचङ्क मटीरारेशापहारसंदेदात्‌ । प्रायेण निगरवन्धं नरपतयः कारयन्ति नागानाम्‌ ॥ १३४ ॥ श्ुतिशतसिरोविहरश्रमपरिखिन्नेदे चरणरेणुस्ते ! सुरवरश्चेखरघुमनोमकरन्दस्यन्द्गादनं तनुते ॥ १३५ ॥ अतित्फचमायतेश्चणसु्धत्तितस्मित्तमुदारकु चभारम्‌ । पनजपनमरणचरणं क्ये कामाक्षि तावक रूपम्‌ ॥ १३६ ॥ सुाभजनविधायिनोऽपि सपद्वि समुद्रेति सरौहिती न पुनरम्बाण- कदम्माभृतञ्चरीनिेवणघुरीणमानप्तस्य । पुेर्‌पि भुरधुरंवरस्तदनुबन्िनी- भेव मारतीममिधातुमारमत 1 ती 99 काव्वमाला | ¢ फस्मिन्युहते फरपषठवेन तपाददे काश्चनदरिकयम्‌ । यस्य प्रसादादयमिन्दुमौछिरै्येमन्याहतमम्ब सुद्धे ॥ १३७ ॥ घामास्य कैडासगिरिः करस्थो हेमाचरस्तवं दयितान्नपृणी 1 धते हयो भिश्चुकतां तथापि टुन्धः समागच्छति केन विम्‌ ॥ १३८ ॥ गिरीश्देरम्बकुमारवाहयस्तायग्रिेरचटन्द्रकन्ये । धान्धेरमि भस्थमितिः कथं वा जगत्रयीपीषणमातनोपि ॥ १३९ ॥ कम्पामपास्य ग्रथिन्ोद्रमानां च्पुख्मस्तविसाङ्करणाम्‌ । खद्भवीवमोयेन मरालिकानामाकण्यमानामरणप्वनानि ॥ १४० ॥ सदुमरकृत्योर्मेणिनिर्ित्ायां प्द्‌ाज्जयोरर्षितयोः पदव्याम्‌ 1 सद्धिम्बदम्माद्यमानवाच्रीपरारव्षपदास्तरणक्रियानि + १४१ ॥ कुचागृताखादकुतूहलेन दत्तावकृष्टांश्चकपद्ठवाभ्याम्‌ । जभीष्टवस्लन्तरदानपूरमाख्यातसान्सवानि कुमारकामभ्याम्‌ ॥ १४२ ॥ अनुद्रच्छेकखरमीनिदृत्ै वितन्वतो हङकृतिमाननेन्दोः । साचीछतपरे्धि तवेणिकासतश्वासानिखाकृष्टमधुव्तानि ।॥ १४३ 1 मध्याय मन्देतरकम्पदाङ्िपयोषरदन्दधमरार्दिताय । अनार्यैशङ्काकुलितेन भौ प्रतिक्षणं प्राधितमन्ञरानि ॥ १४९ ॥ अचिन्त्यमानस्फरिकाङ्गणोर्वीपुष्पोपदारस्लरनव्यभानि 1 चेगोपयातानुचरीभ्रणीतवेणीगलन्मास्यनिचन्धनानि ॥ १४५५ ॥ अभीष्टममष्णोः श्रवणारविन्दपरहगपर्यीकुटमावमाजोः | भसादनाय प्रणयोत्तरन्गं पिनाकिना दततमुखानिलानि ॥ १४६॥ यदेतचूतपरसवासवेषु पदे पदेः मस्तुतमज्जनाभिः 1 कम्पातरद्धानिखकन्दलीभिराचान्तधमोम्युकृणावठीनि ॥ १४७ ॥ सजक्तमम्यागतमण्डलाय श्रत्यमरमन्ने प्रतिषादयन्याः ॥ जा मण्डपादा च महानसात्ते कागाक्षि नः पाम्बु गत्तागवानि ।१४८॥ किच) मध्ये नीपृचमस्य भचरद्वीरयाणतशूवनीपवनस । इीक्तिमोदनगानां जननीं मज मञ्लनाय मोहनमगनाग््‌ ॥ १४९ ॥ यात्राप्रनन्धः । ४१ भुरदरमिरिजातरसा चेतसि येषां चकाल्िि गिरिजा तस्सा 1 सतिसरसं प ते रचयन्ति यशांसि तेषु संपयन्ते ॥ १५० ॥ हयसुपनीत्ामतरावभिके सक्ता जपावनी ताग्रतरा 1 मामिह पाकं पायान्नियतविधि तन्वती कृपा कम्पायाम्‌ ॥ १५१ ॥ बहुशो भाविता नास्तारिखरन्यस्तरोचनैः 1 बहुकोमाविताना सा मवानी परिपातु नः 1} १५२ ॥ घनसारप्नगन्येन वदनेन सितेन च । पनसारसगन्धेन जितां कचितां भजे ॥ १५२ ॥ अपत्यमगरानस्य मजमानसभाजनम्‌ 1 चन्द्रशेखरचाहनां मज मानसर भाजनम्‌ ॥ १५४ ॥ क्रमे दग्भासा सन्नतामरसं सदा । सेवे धिते पदोपान्तसंनत्तामरसंसदा ॥ १५५ ॥ घातोऽखि देव्या बन्धूक्रकटिकोपमदेदया । गङ्गाधरे कृतेप्रेम कलिकोपमदेया ॥ १५६ ॥ जनन्या गिरि्ोद्वादेकटिकाटसमानया । यय धन्या चतेसेन्दुकचिकारुसमानया ॥ १५७ ॥ अम्बरा तपोवनीभूतकम्पाकान्तारमालिका । सेव्या दिवस्छतौ बीतक्म्पा कान्ता रमाटिका ॥ १५८ 1 श्षिवा स्णृ्ावती फम्पावादिनीपवनाय्ये 1 भाते सुमनोमारवादिनीपवनाख्ये ॥ १५९ ॥ कारात्त वख्याङस्य फमनी यतमानस्ना 1 फोान्तिसौ माग्यश्षीडः किं कमनीयतमा न सा ॥ १६० ॥ समभर्राच्छक्दैतेयसारवद्धिपदन्तया । देव्या जिनं एतोपाल्लिपतारवद्विषदन्तया ॥ १६१ ॥ अत्र गौर्या सदारव्यवागवासरततार्भया । सते गीयते लोके या गवा सरसार्ृया ॥ १६२ ॥ ५२ काव्यमाख | मञतः स्थुरिमां विचां काश्चीदा मोदराायः । साघु जानाति यान्मातः काश्चीदामोद्राशयः ॥ १६३ ॥ धत्ते मुदा भरियं गौरी तामसीमदमन्थरा । भस्याश्च प्रकृतिषटरे तामसी मद्मन्यरा ॥ १६४ ॥ कर्यामीन्दुकख्या भूषितां तरभूषिताम्‌ । कम्पायाः सोरम कम्पाया देवतां शश्वदेव ताम्‌ ॥ १६५ ॥ कुन्दराजन्वरदा व्रदानविहारदा । शारदाविनुता पाठ तापातुरमिमं शिवा ॥ १६६ ॥ जननी जनमीतीनां गिस्जि गिरि जाग्रती । महता महतारोपं तनुतां तनुतां शुचः ॥ १६७ ॥ रभणीयत्तमा शंमुरमणीयसुपासिता । कम्पातीरं गता नाधिः कं पातीरेमदाधिकात्‌ ॥ १६८ ॥ धरा धरारतिकृत्पयोधराधरास्तपटवा । प्रा परापनीत्तितसरा पराकसोत्यम्‌ ॥ १६० ॥ अमेयविभये मवे सहृदया दयाघनमना मनाक्समजने 1 जने ध्रृतञ्चमा समायिसुगमागमाडिमहिता हितासि जननी ॥ १७० ॥ रयशालिकुशचवा लिकुचापजये वचसैव सुधा वसुधाघरभूः । कङसारसना रसना युवि मे तनुतां नटनं नटनमसखी ॥ १७१ ॥ सदितायुदितारुणनिम्बनिमामगजामगजानुविधेयगतिम्‌ 1 जधिकाञ्चि धनाभवने मघने रतिभाजमिहाकर्ये कल्ये ॥ १५२॥ महितवया दितया जगतां चमीपथिकपाज्किपालिल्ञपा गमि । करुभयारूणया क्रियतां नमस्सुरगवीक्षणवीक्षणनारिका ॥ १५७२ ॥ जातिमागदनदानवास्नाञ्ञालिनी जनित्दानवात्तना । तादक्षी जगति ताप्ती मया सेविता कतिरतापसीमया ॥ १७४} श्रये महस्तरणिमसंपदा मनाञ्दारुणं दृशि वश्िनामदारुणम्‌ । तुप्रमाततिपरिमूततनिद्दलज्जपायनं विनतसतमाजपाचनम्‌ ॥ १४५॥ य॒त्नाप्रबन्धः | ४३ रिवयागमेषु लस्षमानवार्वया निजशीटवागङ्समानवारतेया 1 खगुणोदयस्सकरमावरीख्या जगती करतारिकिरुमावीख्या १७६ सेवन्ते नतिमिह हारमालिकाय शर्वस्य स्नघरृतद्टारमाङिकय । तार्यपरकरितताददान्तर द्धा बागीञ्चादिमवनिता दशां तरङ्गाः १७७ दितोपम्तेपन्नचनीपकानना वितापसंपननवनीपक्रानना 1 भिता भवानी तरसा कसन्ति सदा भवानीत्रसाल्सनिधौ १७८ सव्याजनिभेलतैरेमखरां परेः कम्पानदीप्रमदभिन्गनेशयानाम्‌ । कर्मीफरोति मनसा भवतीमिदेमे कं पानदीप्रमदभमिन्नगने शयानाम्‌ १७० सदेतिमसच्छविपल्येषु दयेषु दूनाच्छविषछ्येषु । त्वामम्य सिन्दूरविमासमानां ध्यायन्ति मध्येरविं मासमरानाम्‌।१८०॥ सति खरदरन्यस्तयतगानसमाकने 1 पादि मामजदर्वायतमानसमावने ॥ १८१ ॥ अम्ब यस भवद्ास्यकलनाद्रसंमवः । स वेद्‌ तवे संगीतकल्नादरसं मवः ॥ १८२ ॥ अथिभस्तकभेगेन सद्‌ सारसमध्यगाम्‌ ! जग्विके भवतीं पदयन्पदहसा रसमध्यगाम्‌ ॥ १८३ ( त्यल्छृपा सुवने पुंसां फामाक्षि करमाधिक्रा । स्वां विननन्द्छ्दरी का माक्षिकरसाधिका ॥ १८४ ॥ करोषि देवि दानिस्ते फरवेमवनाटनम्‌ । कदा ते फिफरीभय करवै मवनाटनम्‌ 1 १८५ ॥ गिः बलन्ते नादान्तमनसः परमेश्वरि ना केवरं ते नादान्तदीविच्ायास्तु चिन्तकः ॥ १८६ ॥ भगवत्ति फामाक्षि परतिप्रणयिनि भजते धियं न कामाक्षिपत्ति । तथ दि कटाक्षतरस्नः करुणोमिनरीविश्टटाक्षतरद्चः ॥ १८७ ॥ स्ििमधिङ्‌ पारम्ये फखयसि मातः खले च कम्पारन्ये । लिप्यति तय वद्यीश्नयतः निष्यति पुंसामजाद्विषद्वी श्रणनः॥।१८८॥ ४४ का्यमाङा | जगटुदयस्थेमहतीः कत का्ीपुराकयस्ये महतीः । जलुरं चास्तिऽधा पं निगमान्तत्तौवचारि नेवा ॥ १८९ ॥ द्विषति पुरामारमते श्पगधिमौलि धृतजरधिरामारभसे । स्वमिव परा का रमिता तस दिवे दक्षिणेतराकारभिता ॥ १९० ॥ इद पिबतः स्तन्यं ते कस्य न वाचः सुधाभरतस्तन्वन्ते 1 म्ब तदाड्यु भव्या प्रदीयतामख सर्वदा ञ्यमवत्या ॥ १९१ ॥ छममनसा कमनेन द्यपतिसुताया गुहेन साकमनेन । स्तनरसदायज्नुपो मे समयं गमय स्तुते सटा यजुपोमे ॥ १९२ ॥ कायी देवि चिकित कुक्षिएजः का द्यापदे विचिकित्सा । स्तन्यरसायनमस्ते तमसि प्रदिद्ाद्विसारसाय नमस्ते 11 १९२ ॥ चिदुदपिराकारजने त्रिभुवनमातः कृतस्राकारजने । सव नुद्निवाचा रचये भरषदनमजदसियोस्सवाचारचये ॥ १९४ ॥ सश्चितद्ेकरषाणि स्वस्पदसेवां दिवानिश्चं करवाणि । मम न गिराजनि योगं वद्‌ घचनं ते वदन्ति राजनियोगम्‌ ॥१९५॥ ध्रितपत्तिमानस्देे शश्वत्काद्यां मवद्धिमानसदेश 1 मवतु दिवा सानुमति लगे तव देवि मन्निवासानुमतिः ॥ १९६ ॥ इति विनिदितबुद्धिरीश्वरायां मवनमिवाद्विपतेरस्ावयासीत्‌ । निजवयनिंरूढकामकोटे रुचिततरा वरदोपकण्टयात्रा ॥ १९५७ ॥ पाश्वयुगमगता यख प्रसूते गोपुरद्वयी । अन्तरस्थितदैलेमबन्धनस्तम्भविभमम्‌ ! १९८ ॥ कथं मनोविसयकारि तद्धेदनन्तरं वत्र यदग्रणीः सत्ताम्‌ । समादितानन्तसरेवगाहनः स पुण्यकोखया रमते स सेनियिम्‌ १९९. अथ सुमततिरयमधिरूदश्चिखरिकूटभायप्वलोकयति स विखयवि- खयि विनयमैरवावारितानिराप्यदेयसद्िकेतसविडस्निनीयिरुत्तमाङ्ग प- रपरामिरन्योन्यनमनकमीणि निर्मिमाणेरापाण्डरोष्वषुण्डूमरीचिनिविडश्च- रीरतथा श्वेतद्वीपविदहरणोचितं प्रिणतिविरेषमिव गादमनिः सत्वसमू- द्विमन्तरमान्ती बहिर बिमावयद्धिरततिवेरत्रोघजख्पिपूराचगादमिटित- यात्रापरवेन्धः | ५५ मिय बहकफेनपटर्मानिभ्नाणिरयिकण्ठमाश्ये च नङिनाक्षयुणमण्डितैः सारसवि्ंगभेरिव समाच्माणलक्मणाभिमतेः कमछाकरैरिव कमनीय- जलजचकाङ्गखाछिमिरम्बरकुडम्बिभिरिव प्रकटाशृतामिलपवैरज्ञडिसनाथ- मौलिभिरस्नोकविद्धमरस्तयैः परममागवततूरिभिरानध्यमानसेवाचुदसिश्- मयपाश्चैस्थितपरिजनकरावरम्मिततरनवरतविनुम्ममाणपतनोल्यतनकरमभिर- ख्युनिर्मलां्॒डामरेश्वामेरेः खकरणारसघुधाययोधिवीनिनिचयैरिनि समा- चर्तिविजनोपचारमनभिगतवेपथुमिरपनिमेपचापरमात्मीयरूपरसंपदमदमव- द्विस्वि दीपरिकाभरोदैरवभ्रासितमूपणप्रपशचं काशीमध्यमण्डलमाखण्ड- खनीरमिव रक्ष्यमाणमेकेन प्राणिना वारणविरोधियादोनिषृदनाय पत्यादमविनियुकेति कन्दछितादिव मन्दाक्षभरादधोषखी कफैौमोदकी- , मचष्टभ्य॒तिष्टन्तमिदमेव मदावरमयविदारणमित्यमय्ुद्रानुबन्िना क- रान्तरेण सुदर्शनमिव प्रदर्शयन्तं शुण्डाठवरनियेदितं पुण्डरीकयुकुरमिव समध्िते पाद्वजन्ममापारलाङ्गुलीदलकोमावमुण्ठितमचिरखण्डितम्राहर- धिराद्नमिव रथाद्गमपि दस्तारविन्दयुगदठेन संदधानमध्युपित्तनिकपमध्यामपि कनकरेखामरँकृतगगनाङ्गणामपि तरुणारुणकिरणधोरणीमम्बुदक्ृतावल- म्मामपिं दाम्पाटतामपिक्षिपन्त्या वक्षोनिविष्टया रध्या समाक्ि्टषपुष- ममिनवबन्धूकसेचिपि दन्तवाससि चन्दिकाशकख्येशलं स्वीङृतवपै- कदेशमिय दसित्टेशमुद्वदन्तं युनागमपि सुवनमण्डयीतिलकं पूत चारित्रमपि थुचक्घमोगसुनं हरिमिरि भ्रथमानकरिदार्दगरिमाणमसमान- मदिमदोवा्थे निरवपिविभूतिमनिमेषपत्निम्‌ । अद्धत्विपामस्तनमेचक्ानपं व्याजेन विस्तारयति रफुटं यः । कटोरवक्षःस्यच्केटिमाजो लक्म्या नवेन्दीवरपत्रद्याम्‌ ॥ २०० | वेदयाकरा नील्मेक्िख्ेदीविभूष्थानामपि भरपणस्य । अगरिया यस्स किरीरयुर्यरदुमद्यः केवरमेव तेषाम्‌ | २०१ | जषादवृडामरणेषु रक्ष्मीरामाति यस्य मतिषिम्बिवाह्भी । चाकर हन्मप्यमपू्भकामा समश्रुवानेव तनुं समलखाम्‌ ।॥ २०२ 1 ४६ काव्यमाखा । यद्धषणेयु हरिनीखमटीमसेव सुक्ताफलाम्भसि निमजति दमरमायाः । द्रोणोपरातपरपेति जडीरृतेव ततेव याति हरिदक्मतमालवीथीम्‌ ॥ २०२ ॥ यत्करोस्तुमपरतिभटोपसं्देच्छु- रुद्ध पूर्मैजल्धे्मणिमम्बरसख 1 नक्तंदिवस्फुरणदीनमशरं विचिन्त्य वेधा निरखति सुहुश्वरमाम्बुरा्ञौ ॥ २०४ ॥ स्वबिम्वमन्तभमणिराजमौक्ष्य जायान्तराराङ्किददः प्रियायाः । क्षणं समुद्ककिकिकिञ्चितानां यः पात्रतामेति दगखरटानाम्‌ 1 २०५॥ उदामनाहुभरणदधूतकण्टकख यस्योपधाय सुखद्ठिजुपसिलोक्याः । सौमोचरीयभिव निः्वसितपणन्न- मास्ते मदश्चडरमज्दमौक्तिकानाम्‌ | २०६ ॥ यस्य चरदस्य हस्तो रंहस्तो हतपराग्रदस्तोमः 1 करकं बिभति भानोकतटकल्ञपुखीविनोदसघटकम्‌ ॥ २०७ ॥ शावककृष्टिपुरोगत्िजगदभयत्यागदश्कौ टयोः । सव्यापस्व्यकरयोषेरते मणिकङ्कणापेणं यख ॥ २०८ ॥ जन्त्ददिरपि चयः करकजुपो यस वृत्तकमनीयाः 1 हृद्धतपरखरूपपा युक्ताप्रणयो विभान्ति ञुनय इव ॥ २०९ ॥ कटककुरुविन्दकान्तिस्थगितन्मणिदाममण्डलायस्य । कर्पटः कणा हारब्रहणाय हन्त संदिग्धे ॥ २१० ॥ सरसि निय वधूभिः संतरतये यस्य निर्यरेभस्य । करटकरिन्मणिकान्तिः खनति कराङ्षटकमङ्नीरद्धाम्‌ 1 २११ ॥ मध्येरणं कटकमोक्तिकयामगौरो यत्नन्द्कः परिपतन्नरिकन्रायु । यात्चाप्रवन्घः | ५७ वैमानिकायतदशां वरणागतानां चूते वरार्पितयुरट्धममाल्यश्चङ्धाम्‌ ॥ २१२ ॥ रणे चलाकृष्टघुरारिलक्ष्मीवेणीव सा दीव्यति यक्छृपाणी । तद्रान्तजातीक्खमानुकारं तन्वन्ति यक्कङ्कणमौक्तिकानि ॥ २१२ ॥ यद्िन्यामरणोचयस्य महिमशछाधाविधाने तथा दर्पात्कम्पयते फणादशश्तीमादीविपमामणीः । पर्यखेत्त यथा ध्रतश्धिरमद्‌ः म्युप्तरत्ाङ्कर- मरोढालोकनिर्थकरीकृतमणीव्रन्दातिमारश्रमः ! २१४ | तदनु दनुशचासनाय विनयोपहतमौल्यानतिरसौ कल्याणिनेयः कौतुक- विकसितक्षणो नवनवाक्षराणि कतिचिदेवमस्तक्षीत्‌ । काचिन्नीरा मासा करुणा विकसद्ुमावनीरामा सा । छृतरचनाप्नायततेः स्थितये खोकस्य वरद्नाप्न। यतते ॥ २१५ ॥ स्फुरदपदानचरोऽपः स्िन्धोरवगाद्य करुप्तदानवलोपः । नितरामायामी नः भ्चियमनवयां तनोद्ध मायामीनः ॥ २१६ ॥ मरिजरुजगदाधारं दूरं वचसामशेजगदाधारम्‌ 1 स्थीछृेतकच्छपदेदं सेवेऽदं (ते) कताव्धिकच्छपदेहम्‌ ॥ २१७ ॥ बाहुषु खुरसालामः भ्रज्यजलन्तःप्रणीतसुरसालामः । किंटिक्दनासावंशः पूर्णो भावः परस्य नासावंदयः ॥ २१८ ॥ अधमभितापे चास्यन्नमतां वक्रेण माश्वता पश्चास्यम्‌ 1 छजदरिवक्षो दमितं मनत महस्तददछगभिनवक्षोदमितम्‌ ॥२१९॥ निजपद्राजीवेन न्येतेयशेखराजीवेन 1 कठितमहामदिमानः करपयतां शर्म घनमदा मदिमा नः ॥२२०॥ प्वस्त्वतपर्णनरणयः व्ि्तवाराधनीप्ययुनरणय। † संहतकृतवी्यजया श्रीपतिकठ्या भवाम छतवीर्यजवाः ॥ २२१॥ परयुपत्तिचापलतायाः प्रटयित्ता जयति पदमचपर्तायाः 1 यः किक सकेत्तपदिः खयमटवीमाप पित्ररि साके तपति॥२२२॥ 9८ काव्यप्नाखा } ` भहतदारादल्या हतस्॒टिकञख्यदटदाटाईङ्या । श्रयत हटिञ्यायस्या भ्रेयःकठया सकसिरिज्या यस्याः॥ २२३ ॥ धाम्नो वेदास्तस्य भ्रकाशतां विश्रदारवं शस्तद्य । ^ अतिुकुमारमयन्तं मधुमां गोपसतितमा रमयन्तम्‌ ॥ २२४॥ मुरख बादयमाना मोदं पञ्चुपाखनोत्सवादयमाना 1 सदृशी तापिज्छेन स्फुरति कृपा शिरसि भूपिता पिन्ठेन ॥२२५॥ हरिमभिजातोदन्तं बन्दे कृतचाणबहुञजातोदं तम्‌ 1 वक्षसि परमा यस्य क्रीडति रक्ष्मीरफेदपरमायस्य ॥ २२६ ॥ अधिगतकव्यन्तेषु म्डेच्छेषु खजसपु वृपमकद्यं तेषु । नरितभुजातरवारि ज्योतिरूपा भयोपजातरवारि ॥ २२५७ ॥ सार्भयन्वरदाभिख्यां साधून्पुष्यलययं वरैः । सत्यतरताधिक्ा"^* ००५. ५५११००० ॥ २२८ ॥ क्रन्दति फरणमिभेन्द्रे क यैनतेयः क वैनतेय इति । उक्त्मा सद्‌ फणिन्षयनादुचरूतसे स पातु पैरम्भः ॥ २२९ ॥ श्रीचाटुबाणीश्रवणान्तरेऽपि गर्जैव भेजे करिणः शुक्तं ते । आपन्नरक्षाध्वरदीक्षितानां पुंसां न भोगाभिनिवेश्चयोगः ॥२३०॥ मघुपानुबन्थमनिशं मदान्धतां रसनाविपयैसनमप्यचिन्तयन्‌ । अतिभक्तिमेव करिगस्त्वमग्रही्युण"“"ता ख युणो महीयसाम्‌ २३१ रमेश कारण्यरसगम्बुरारेः ससु्िहानो मवत्तः सवेगम्‌ 1 चक्राठणो नक्रतभिलरदारी बभार पद्रिन्यनुदूरुभावम्‌ ॥ २३२ ॥ मवत्सरायुज्यलामेऽपि भवादतिशयान्तरम्‌ ! भजतते स न वेतण्डो भवन्युक्तेकसंश्रयः ॥ २३३ ४ यस्ते कृटाक्षविधिरार्तिमिते गजेन्द्रे यश्चास्य पीडनविधायिनि चिद्ये । तत्तादनञोरवैरदराज तवोरिदानी- माच निधेदि सचि मदूजिने द्वितीयम्‌ ॥ २२४ ॥ -यात्रापवन्धः. 1 भ ४९ अनजाश्वमेषाध्वरकल्यराविनः पचेरिमं तत्फरमच्युताकृति । जहो वतामिष्टुवसोऽपि सोदिती मनीपिणां मोखिमणेरवर्षत ॥ २३५ ॥ “~ इति समरपुंगवख्य कृतौ चम्मूकान्ये तृतीय आश्वासः । चतुर्थं भाश्रासः । अन्तवाणिरसो गेहमरुणस्तु नभोन्तरम्‌ । तौ मिप्णुपदरस॑सेवातलरौ उच्धुमैच्छताय्‌ ॥ १ ॥ तथा हि । त्तरलतक्कृन्तिसंपद्धिडन्वितजान्दूनदजुम्ममम्भोजसचिवः विम्बमम्बरसौधदिखरमारम्बत । छक्तारचो मूर्भनि हस्यकेतोरासक्तमभमोरुदेवन्धुविम्बम्‌ 1 तस्मा पुरोऽराजत दण्डशालि दिरण्मयच्छन्रमिवावभसे ॥ २ ॥ भ्रदुते पाष्डिदा विपभयोगादानिभ्राणो हन्त संतापमारम्‌ । कारे तस्मन्कायुकः पममिनीनामन्यभजे दुर्नरीक्षयामवस्वाम्‌ | ३ ॥ भूत्वा शुः पुरा पश्चाीत्रो याति दिनेशवरः । भ्रायो वधुसद्धानां पकृतिः किर भिये ॥ % ॥ अपहत्य कुकछान्यभीग्यमाखी जगद्न्धकरणानि शावैराणाम्‌ । प्रकदीक्रियमाणभीममावः भतिषेदे परदुःसर्हं मतापम्‌ \ ५५ ॥ विभज्य पिश्वंभरया नदीभिराश्चागणैरप्यनुभूयमानः । जगे वियसमन्तस्यानजन्मा तापातिरेकस्तरणेरसद्यः ॥ ६ 1 उपगच्छति येन साकमुचेरुदयाधौ) जगुष्णयासि तस्मिन्‌ । अस्िरात्मनि तापमश्रुवाने तद्रभूच्ततमिदास्ति कं विचित्रम्‌ ॥ ७ ॥ अदृष्ट ततिरगरेषदेहमाजामपि पुरतः स्ितिमीकितं तदानीम्‌ 1 अभजत ुद्यमक्षमामवस्यां त्रिधवनचञ्पि दरितमकफोपे ॥ ८ ] निरतिरायतापनिर्वापणायेव कमलकछवरयकषहारविपिनानि किमपि परि- मृमद्च॒तरणिकरनिकरः । कित बदुदररसरणिरप्षचरणारयितसज्वरथनःः पधननाः 1 तरक्ष्णं च नमरमज्ञान्तमिददिरसेतापतया सेञ्यमानकदरीगरदान्त- रममिनन्यमानदायिकान्तमणिवेदिकमयिस्खमाणस्रसकुुमाम्तरणमभ्यम्य- १ फाव्यमाखा | सानकपूरलिपनमारभ्यमाणधारायदासिकमासायमानकासारसेकनसुद्धाव्यमान- गन्धोदकयत्ररीकदासारमुदधूयमानकामिजकन्यजनसुपयुज्यमाननवनाकिकेरस- किलपस्वीयमानपाटीरपडकमेदुरवधूटीकुचाचरमजायत्त । छुचमण्डलमाङिरिद्धं कण्ठं जगृहे वक्रसरोरदं चुचुम्ब । स्ति स्म नितम्बमाल्रोह प्रमदानां जघनं अमान्ुपूरः ॥ ९ ॥ ताल्दन्तपवनादुमिकानसुत्तरीयमल्दन्जमुखीनाप्‌ । शरीतयेऽजनि ततोऽपि विसषैन्वक्रसीमनि तदास्यसमीरः } १० ॥ पयोधरोतमारितकष्ुफानां मासादेवातायनसेदिनीनाम्‌ । सीणां जहार धरममन्जगन्धी सीकर वेगवतीसमीरः ॥ ११ ॥ वीकः पौरविकासिनीनां व्यत्यस्तवकश्रमवारिरेदाः । स्वसोरमश्रीतक्चिरोजगन्धः क्षीरापगागन्धवहश्चचार ॥ १२ ॥ भरतितौधगवा्षगक्षितममदायक्रदाता पुरी बभौ । मिदिरज्बरवारणोदयन्श्गलक्ष्मावलिमपितेव सा ॥ १३ ॥ तदनु निरस्य ॒स्रोजनेतसदनादरततुदासनसमाराधनाय नवकुतुम- निचयमवचनिीपुरयगयतरति स ॒बिविधतस्कोररकोडपरिक्रीडमानविकरोडं पतनदलितिनाठिकिरफकपरिमहव्यपरदयावकपरिपदात्रध्यमाननियुद्धकोराहरं विरप्तिरनिपण्णबिट्जनोत्सद्धनिद्राणपुप्परावीपरिष्तं दिवसकरमीतक्षीत- उरानिरादद्धवसर्ति गजतुरद्संदोदमन्दुरां चार्तरवीरल्रिनीनिचदनसमान- संम भमदोषमूटमिव भन्मथार्द्य्यंयहिस्दधिकण्टकं च विन्ध्यमिव नमेरविरवितामेोदे व्या्ठनमस्थरं च प्रथिकशरीरमिव भियारोपषतस्चोमे मत्यमरटोभरपाण्डरं च पर्तिवरापरिगरदीतमिव भायुरमधूकमाठिकामूपितं पयमानमद्धलं च्‌ राक्चिमण्डटमिव मन्दरमण्डितपुप्पवदरुकतं च स्वर्लोक रारयमिय सदश्षसमन्वितं संभायित्तरम्भाविखासं अ पाधिवसदनमिव एयुटसालयच्यितं फोदापरिपूरितं च दयारिरूपमिव मद्रभियाधिते धारी. निमेविते च यजनश्रीखमिव समयिकद्धिजपकषपातमाधितसंतापद्रं च वष्ट- फीवाद्यमिव रविरमवाटसोभितततमभिरप्यककुर्भ च शणिराजदायनमिय ` ९ पन््छपिकृनदिपःा = उ+, याजाप्रजन्धः । ५१ इृष्णलामासितं सदामोगसदहितं च गणिकासनाथमपि विमलस्वभावमविरत- जपानुबन्धमपि बहुतरारि्टं जातिविरिष्टमपि नङ्कचरितान्वितं सरलोदित- च्छायमपिं क्ुरवकसम्ं सुकवीरदोमास्पदमपि साध्वंसदगन्तरं मकटित- स्पशनमपि नवनीपकाभिरामसुखुहनिरिविस्वयलासहरितमघिकठनिद्रपुना- गयुनमुद्रणातिस॒क्मुद्धिलकणिकारसन्मेषदयोभिकेसरसञ्जूम्ममाणचम्पकमुदि- फासवासन्तिकमभिजातदसितकेतकमारज्घविदरूनारग्वधमतितघ्रयुचुकुन्दमा- पृन्तविकचमाकन्दमाकरितजागराञ्ञोकमवबोधद्याङिनिवमाल्कं निखिरुज- ननयननिर्माणफर्युन्मीरुयता, तारतम्यातिदयेन साण्डवमपि निर्कपैताण्ड- यस्य दृन्दावनमपि मन्दाक्षसंपदो नन्दनमपि मूरिनिन्दनविषेरदोकवनिका- ममि निराकरणकर्मेणो मघुवनमपि ुवरृणावतरणस्य वे्ररथमपि महात्रास- प्रिणतेः पानरीकुवौणमसखिपटख्जेगीयमानसरसर्सुसाधिमास्पदं परूतकदम्ब- पापटयमानपञ्चशरविरुदपपश्चं कदारिकानिक्ररजोषुप्यमाणपुराणपुरुपदया- यदानमुद्यानम्‌ । र पिकरनिनदमर्यी नयन्मियोक्ति मरसवरसम्रमदाश्विन्दुवरषौ । उपवनपवनस्तदामिधावन्परिरेभते स्म तमानतं सगन्धः ॥ १४ ॥ तेत्र पुनरत्रमवानदोपसुमनोविकासदेतुरसौ वसन्त दव समन्ततो विटपिचा- रीपुपर्मटन्भवितम्यदिवपदाम्बुजरसंपरकबहुमानसंमदादिव विस्मयमानमभिजा- तकुुममाददानो जयविरिखसंम्रदणसीरमकराङ्कषिरासम्‌विष्ठतनुरिदमाचष्ट। मधुवतक्षोदसदं मदीयः सदोपभोगेऽपि ससीरभीकम्‌ }` पुप्प प्रसूते यवि कस्तल्रणामत्रेसरं कैमररमन्तरेण ॥ १५ ॥ संहृ किसु कापि दानिरियता चग्येयखेरम्बयो- रसराक्षीन्न परस्परं यदुभयोरम्मोजमूः सीद्दम्‌ । हमापरित्पलाल्यते न सिरसा किं चाम्पकः फोरको सृद्धः कि फमलाकरेयु न जुहुः प्रभोति लीरासि्ाम्‌ ॥ १६ ॥ लकित्ता व्वं-“-“लतावरीपु जति सुकूमारः समये मापवोऽपि । भणयेचदिः संगतिं भवत्या स भवेत्र्वगुणाकर्तदानीम्‌ ।॥ १७ ॥ + 4 काव्यमाखा | हे कर्णिकार सहुरीश्वरबछमल्वं संतदेमरमता च तेति ह्वर । आमोदमारमङ्मिानसररोमनीय- माविप्करोपि न यदत्र परं व्यथामे॥ १८ ॥ भजतश्चपरोदये विकासं रजसा दूषयति स्वसेविनोऽपि ¦ प्रमथेश्रपदार्मने निषेभो भवतः केतक युक्तमेव मन्ये ॥ १९. ॥ करस्य पदे निताभिमसितं क्षोमस्य नागत्वच भासादस्य परेतममिसुरगं पत्यगरयक्तावृलेः । दविव्यादारभरस्य किंच गरलं देवेन संत्तन्वता स्थाने फाञ्चन पारिजातदुसुम स्थाने भवद्धारणम्‌ 1 २० ॥ भमथाधिपाचनाये मिल्य भवत्पत्रभदरचंनेव । भूरुमनधेन पुसा स॒क्तिवधूपत्रभद्धरचनायाम्‌ ॥ २१ ॥ श्रीखण्डसाञजगतीविदितानुभाव तत्ता सदनतां तव किं मदामः ॥ काम यतः कठिगदारणदार्येमाण- देहोऽपि गन्धनिबदेन जनान्धिनोपि ॥ २२ ॥ पप्पैः कल्पयसे रसैर्मधुरिदां दन्दस्य संतर्पण छायासंपदमातनोपि जनतासंमापनिवीपिकाम्‌ 1 पुष्णासि स्वयमङ्करैः शमगिरां शुस्कोकिखनां कुं धाज्यामभे तवेव भूतविरपिन्पन्या मदाभ्युत्रतिः ॥ २३ ॥ उधानादथ मस्ननाय सुमना मघ्यादद्येतर- चछायानायकसंज्वरमस्लमनोपायादुपायात्सरः । पायोजावरिदीघदृ्टमयुपव्रातप्रणाद्क्रिया- सेगीतोवरद्रचकौदलमिलबृद्धायि रद्स्यलम्‌ ।॥ २४ ॥ अभिगत्य च फासारमयमित्यभापत । मीरजानि जक्नीलिकाभैरैः साकमेव सतते यकैः सद । मण्डलीमपि च मान्तौकसां म्यति स्मुटमसी जखाशयः ॥ २५॥ ॥ यात्राप्रचन्धः । = भरे . श्रादाव्जिनीकण्टकपङ्कराद्चीनन्तद्वैरन्तानपि संदधानः ! वदिर्गतेरम्बुनराजैमेर्वधाति विखम्भमयं तटाकः ॥ २६ ॥ दे प्राकर मा विषीद अगतीचेतःप्नियंभावुको धत्ते यत्त्वयि चन्द्रमा वियुखतां स्थिव तद्धाषवम्‌ 1 सौदित्यप्रतिषादने तच पुनः शक्ताः परिप्ठु्ैते पृथ्वीमध्यममी पराकृततमोदप रेभीनवः ॥ २५७ ॥ अनन्तरमस्राबनियत्रणसेहपरवशानुचरो निजकरविकितिदकमवगाद्य कमराकरमवचितसरोजपर्ष्छतामरस्तः ससु्तीयै वारितो निपेवितदिवस- बन्धुरयमवनिघुरधुरंधये मलत्दिराय मन्दमन्द्मस्पन्द्‌त ! गत्वोपकायौ कटितेदापूजः स सुक्तवान्मूसुरुक्तशेपम्‌ । ्र्लो्यपाठे प्रतिपद्यते स्म सुचयैयायौः समयं नयन्ते ॥ २८ ॥ तथादि। एप दुदनरोषदेवुकं भेदमात्मपतिना समे मतः । जापदामदह भाजनीमनन्पूरूपो भजति मूयसी व्यथाम्‌ ॥ २९, ॥ ईशवासरमणेरददौनादेमानयनमोददशार्रः । संनिषृष्टमपि दाश्वदारमनो दर्ैदोयधिमसे न द्यति ॥ ३० ॥ योपचन्द्रमसि पूणेविग्रहे मोदराुखपिताकृतौ सति । छानदानयजनादिकान्यसौ मोचनावभि सुदानुतिष्ठति ॥ ३१ ॥ आ रसातरुतखादयं विषोरा च वासभवनाद्रतागतेः । सिचयमानष्टदयो गवेषते स्फारविथमयुखास्पदं पदम्‌ 1 ३२ ॥ आधिवीचिमदनादिसंछृतिव्याधिमेपजविगेषवेदिन्र्‌ ! परमद शरणमेयुपामयं बह्मनिष्ठभिषजं भपयते ॥ ३३ ॥ देिकोक्तिदटकुश्चिकाछृते गाढविभ्रमकवारपारने । आममान्तवसुमन्दिरान्तरादर्थमिष्टमनघोऽयग्च्छति ॥ ३४ ॥ पण्डितः पड्विचारशसिकाव्यस्रकोयमयवच्कसंदतेः 1 ~ सारमारुटयते जगद्धनसषमारुदा्किमपि नित्यनिर्मेखम्‌. ।। ३५ ॥ ५४ | कीव्यभाखा } मानतकैमयवारिषारयः क्षालिनतेषु गगनादिषुषु । जन्तरद्गपलकरान्तरे सुधीरीराताद्रविणमीक्षते निजम्‌ ॥ २६ ॥ पारदुर्विघुखप्रकाशके तत््ववोघतनयोदये सति । सख कर्मकरणाधिकारिता नानरीति न कद्ाचिदप्यहो ॥ १७ ॥ विश्वकण्टकिंफरं विशुद्धया वेदनच्छुरिकया बिदारयन्‌ | अन्तरं रसमघुप्य निर्ममः सरयेथा निर्पमं समश्चुते ॥ ८ ॥ विपरयोगसरमये स्वमायया विक्रियाशतसुपेति पूरुषः । हन्त स॒क्तिरमणीमवाप्य तामेष निर्विकृदिरिव तिष्ठति ॥ ३९ ॥ मुक्तिसंगतिमहोत्सयो सुनेरीदोऽयमिति केन वण्यते । चेत्तसा सह्‌ यततो निरते प्रेणिरागमरिरोगिरामपि ॥ ४० ॥ पि च। चिचेन वृत्या विषयेण संगान्माटूप्मामेयदवशां मपत्रः । सलक एव प्रतिमासे चेदतः फिमन्त्मुखतालि भिन्ना ॥ ४१ ॥ निशसन्धिवन्धे निगमान्तवाचः परप्रतीनोरमिदां वदन्ति ( .. सा च स्वरूपानरिरिकिणी चेदरैमतीतेरयरो न योगः ॥ ४२ ॥ अजादिकीटान्तमन्थजातमध्यस्तमेवात्मनि बोधक } स एव चेदस्ति भवेतिदृत्तिरतः परं फ पुनरस्ति साध्यम्‌ ।॥४३॥ इतीदडीमागमदेद्धिकास्यामथीयमानामवनोधनावम्‌ ॥ ददोयम्ीमितय सपोभिरेकः पारं परे याति भवाश्वुरा्ेः ॥,४४ ॥ च) विना श्डभ्रपतनं विगमो न हि जन्मनाम्‌ । भास्वतो दर्धोनख्ते प्रशमस्तमसामिव 1 ४५ ॥ सधिक्यमरस्माञ्जगतोऽधिगन्तु वि्वाधिके्तविषयं प्रपये । कारगर्माटमयापनुच्ै कृतान्रदिक्ष्कतिनं मष्ये ॥ ४६ ॥ शहारभजुम्मणवारेणाय भसूनकोदण्डरिपुं मप्ये ॥ किनितुमार्ति निपयाध्वजन्यां वटद्रुमाधोवसतिं भये । ४७ || यात्राप्रनन्धः । 9) मोहातिरेकस्मयमोपणाय पादार्दितापस्मरणे प्रपये । कमीटवीपाटनकौतुकेन पाण विराजत्परश्च मपय ॥ ४८ ॥ विशद्धविक्ञानविकासदेतोः पवोधसद्राभरितं भषये । तापृत्रयाटोपसमापनाय म्रखियधामाभरणं मरपये ॥ ४९. ॥ पमल्यसेपादनवान्छयादं मन्दाकिनीमाल्यधरं मपये । परसादलामं परमीटमानो सग्धस्मितोलासिसखं प्रपये ॥ ५० ॥ श्यथामदयां व्यपनेतुकामो नान्ना डं नाथम ध्रपचे 1 ग "००" ॥ ५१ ॥ सयै्ततासारभृतं भ्ये निःसीमसीदित्यनि्ि प्रपये । अनादिोधायतनं मये स्वतव्रतायाः सदनं प्रपये ॥ ५२ ॥ हरं भरपयेऽहमलसशक्तिममेयसाम्येमह पपये । शिच परपये जनकं विधातुरीद दीकेरायुरं प्रये ॥ ५३ ॥ ति प्रपसिमीदास्य तन्वते तत्त्वद्धिनः । त्रतुन्यायरसिकास्तचाद्शफलाप्तये ॥ ५४ ॥ तदनु तदनुवणितद्या्रसमाकर्णनादिव विरक्तमावमापायमानः कमपि शमप्रकपैमुपदकेयन्नरुणसारयिरवततार्‌ चरमगिरिदिखरम्‌ । . ˆ अस्ताद्रिशद्वादतिमात्रतुद्धादात्माधिनाथं पतयाठमन्भौ । दष्टं नलिन्यो ध्रतभीतिभारा म्यमीख्यन्नीरजङोचनानि ॥ ५५५ ॥ नमप्तमारुद्ुमपष्ठवाभा नव्या वनौ सान्ध्यमयूखरेखा 1 सम्मोधिनिमेजदभी्युमाटिरथामकोसुम्भपताककिव ॥ ५५६ ॥ दिवस्तकरविमयोगतनीयसीनामायाविलासिनीनामसितजल्दानुकारिमी वे भिकाषोरणीव्‌ तमिसपङ्धिरदर्यत 1 ॥ मतिवेदम तामिण यन्दीृत्य (नियत्रिताः 1 ममा इव पतंगस्य दीपरेखा दिदीषपिरे ॥ ५५७ ॥ सपद्व गगनपयाद्ुपसरता वास(र)करेण सरभसानुस्रणोद्धरतमःप्रति- व वि््तारितानि परिप्करणयुक्ताफन्यनीय तारचछ्रपररानि शेरे । ५५६ कानव्यमादय । तमिन्रकस्तूरिकयानुलिप्ता मदीपचाम्पेयकृतावतेसा बारी दिद्ासकरच्जकानां यन्ध चन्छरागमनपतीक्षाम्‌ ॥ ५८ ॥ त्रान्ते सिन्धुरवाप्द्रेशादानन्दयन्सर्वदिगन्तराणि । ध्वान्ताभ्यमित्रीणतुपारतेजः प्रयाणभेरिष्वनिराविरासीत्‌ ॥ ५९ ॥ जगत्य संकोचयृतः सरोजादिन्दीवरं यावदशिस्ततोऽपि । मौनस्सो यातुमियेष तावदिन्दुस्तदुद्धोषकयो जजम्भे ॥ ६० ॥ विगतसककाराविकासकर्मणि परिद्तविपयानुमवि संमीकितसरोजच- शपि तेजः किमपि दीपाकारमन्तरनुसंदधाने फाठकर्मन्दिनि एथुलतमः- प्ररमेदमुपपादयन्मवोध इव सुधारो भगवान्भादुरथूत्‌ 1 चेरिन्टुनाभूतपुरस्तमिा पश्चष्य एिुत्तिभिरः बभासे 1 हतोत्तरीया हृदयेश्वरेण तन्वी नितम्बस्िमिताम्बरेव ॥ ६१ ॥ संध्यारुणं प्रागथ सन्धकारं पश्चा्रभः ावितमिन्दुभास्रा । रेजे विराजल्रमनृम्भमाणरजस्तमःसत्वमिनान्तरद्नम्‌ ।। ६२ ॥ परहाद्ने महति तत्र सतिमरूढे वाराफराम्बु्दरी ववृधे यथेष्टम्‌ । चन्द्रौपलाः सरसतामधुरुत्पकानि चज्गुः स्मितं किमुत यानि सनेतनानि ॥ ६३ ॥ न चेद्पुराणौ पुरुषौ नताद्धीवशंवदोरःस्थलवामभागौ । तादाल्विकं तावपि न क्षमेतां कामोयमे का गणना पररेयास्‌ ॥ ६४ ॥ काश्यां तदा कामरुलाजनीति किमद्धुतं तत्र कृतान्तरात्रोः 1 तथा स्मरन्दग्धवतोऽपि देहे संखदयते दौलयुतास्तनाङ्गः ॥ ६५ ॥ तथाहि 1 विखसिनै काचन विभयु्छा सेतापिताङ्धी नवचन्दरिकामिः । विगरदैणापूरवमिदं विषण्णा जगाद्‌ चन्द्स्मरगन्पवा्ान्‌. | ६६ ॥ कोदण्डदण्डः कुरुनन्दनेन सुक्तो रपा मूधि शादाङ्कमौलेः । दिमधुते यत्त्वयि मापपात मदुष्कृतानां महिमा स एषः ॥ ६७ ॥ योत्नप्रबन्धंः { ५७ पन्थावरीमज्ञनसंचितेन दोपेण दोपाकरता तवेन्दो । आलोकित लस्यत एव चक्रैराशास्यते चण्डकरावलोकः ॥ ६८ ॥ कषपाकरषवेर विभावये त्वां हालादकाद्प्यतिमात्रवोरम्‌ । स कण्ठ एव स्तिमितः स्मररेरुपागमस्त्वं पुनरुतमाज्गम्‌ ॥ ६९ ॥ पिभ्धिक्तरिखोकीजनगदेणीयां चारित्रयुदधां तव श्चम्बररि .। मबन्तमेवे परिदत्य के चा धनुर्भृतः सयु पराक्रमन्ते 1\ ७० ॥ युगधा चेतोमव मादृशीपु गुहरभवान्यसकटीकरोति 1 हद पुरदरोदिणि पोरुपं न्तत्क या बिनिद्राठुमगात्तदानीम्‌ ॥ ७१ ॥ आसेटमध्वन्यवधू्गेषु भयञ्रयन्यश्चशरः किरातः । पिकारिगीतिप्रचुरो वसन्ते मरही मदरागुरया निरुन्द्रे ॥ ७२ ॥ संभ्नाम्यदिन्दिन्दिरचक्रनेभिसीमग्तितादोपदिगन्तसीमा 1 महीतरान्धंकरणः परगिर्मधाति पान्थानतनोः दाताद्धः 1 ७३ ॥ तत्तादृशा दक्षिणतागुणेन विभावयन्विश्वसनीयमावम्‌ । मर्नवोऽयं बत मादशीपु प्रभ्ननल्वं प्रकटीकरोति 1 ७४ 1 मथ्येनितम्बं मरुयाचरस्य स्पष्टो नु दावाभिरिखाकर्पिः । विपोर्भिरन्यालसुखच्युतो वा मन्दानिखः सौति ममाङ्गतापम्‌ ॥ ७५ ॥ उष्णः स्वमायादनिरभेकोऽयमुपाधितः श्चीतरतां दधाति । जशिङ्गनादस्य कर्थं धटेत पत्रावद्रोपः परथा रतानाम्‌ ॥ ७६ ॥ उप्णच्छिदासुष्णनिपेवणेन भिषग्जनाः प्राहुरिति प्रतीताः । कुम्भीनसा पोरविपोपष्णदान्त्यै पिबन्ति बाखानिरयुमवी्ैम्‌ ॥ ७७ ॥ हराक्षिकीरभिदहता रतीडप्राणानिखा एव परं धरायाम्‌ } पटरीरश्चैटानिरकैतमेन पान्थायीष्ठोषरृतो वरन्ते ॥ ७८ ॥ स्वयै जगस्राणतया स्वधाम चियोगिनीविम्रहचक्रवालम्‌ } नमस्वततो निहतः कृदयानुरवाघ्ठजन्मामवदाश्रयादः ! ७९ ॥ दित्तो यततः दैत्यमतो बिरति नवः समीरो न तु शीत्तभावाद्‌ जस्माबखे्‌ चजतामदीना भिना रसन्ञाः परमत्र मनम्‌ 1 ८० ॥ ५८ कान्यमाटा 1 पटीरलेन्द्रफणाधरेभ्यो जनावलीजीवितमोपवियाम्‌ । ओभ्यसता चेदसुना गृहीता निदरापि नेप प्रसरेद्िषादः ॥ ८१ ॥ अयं मुजज्ञावदिपीतसचेपः समीरपोतः स्वविकासहेतोः । वियोर्मिनीयजीवितमारुतानामसंश्यं संगहणं तनोति ॥ ८२ ॥ निरागसामध्वगसुन्दरीणासुद्धेगदानादुपजातरोपाः । स्वच्छेन्वमन्तः इवस्ै निरुध्य मन्ये निगृहन्ति महानुमावाः ॥ ८३ ॥ जगत्रयोपद्रवश्चातनाय पीताम्बुराडिः प्रथमो सनीनाम्‌ 1 चालानिलाटिधि च पिबेदवें न चेदयं नागिीढरोपः ॥ ८५ ॥ अगस्स्यदिव्यारूतमापतन्ते वृ्टेरवम्राहयुदन्ति वृद्धाः 1 अहो भवत्यस्य समागमेऽपि वियोगिनीलोचनवारिव््िः ॥ ८५ ॥ ओं पयोधेरवलेपदान्त्ये समीरणस्यापि च सर्पनालम्‌ । विधिर्विदध्यान्न यदीयसुर्वा कथं न जयित कथायद्रेपा ॥ ८६ ॥ श्रीरामविर्ेषविपण्णसीताम्राणम्रतिष्ठापनवीततन्दरः । खीणामसुमरासपटोः समीरादतो हनृमान्कथमाविरासीत्‌ ॥ ८७ ॥ विना जगस्ाण मवन्तमेषा विश्वत्रयी न दवसितुं क्षमेत । हहम्बिधेऽपि त्वयि खेदंहेती वियोगिनीभिरवद्‌ किं चिभेयम्‌ ॥ ८८ धर्मच्युतत्योचितमाञ्यगस्य तीकष्णाछ्ृतेर्देदिवधेकरस्यम्‌ । ~ घवि्ुषमीश्रयणस्य ते तु दाक्षिण्यघन्याञ्ुग तद्विगेयम्‌ ॥ ८९ ॥ भवन्तमाहुः प्रथमेदमूर्तिं पदार्थ्दधेः परमं च हेतुय्‌ । सदागति चात्र समीर रं ते युक्तं वियुक्ता युवतीर्निहन्तुम्‌ ॥ ९० ॥ भ्रूढमन्तः पयिकाञ्ननानां चियोगदोकानलविस्फुटिङ्गम्‌ । किं मञ्जरीगर्मरजःकरीयैः समीर्‌ संवर्भयतः फलं ते ॥ ९१] भृणा न तते दुक्षिणगन्धवाह तवावतारे तरवोऽपि धाञ्याम्‌ । वितन्वते व्यक्तरारीरकफम्याः प्रवाखपाणिमविधूननानि ॥ ९२ ॥ स्वामश्चुतां वाचि तपोधनानामाशीविपाणामपि वक्रसीनि । विपामिवृद्धिर्विदिता नभस्वन्रती जगत्यामतिदार्णोऽसि ॥ ९३ ॥ यत्पवन्धः । ५९ सदे चृ कोशति षद्पदानां कु(्)रवाधायिषु कोकिरेषु । अपह्ुवानो धृतिमध्वगानां भवान्विनिङ्गे पवमान वाल्यम्‌ ॥ ९.४ ॥ आः करूरकमसि फणामृतोऽपि धरातकेऽस्मिन्स दि तीदंदोः.1 प्राणानिदानापियति अजानां भवान्पुनः स्पर्यानरीख्यैव ॥ ९५ ॥ अये समीरानिरशमध्वनीनवधूवधेः पा्तकमर्जिते ते 1 रीपरवारुव्यपे्चतत्तमलछा्रपतिरपि किं प्रशाम्येत ॥ ९६ ॥ भृगुमपातं बहुतीथसेवां दिने दिने दीप्दिलिप्रयेशम्‌ । मृरोपि मन्द्ानिर कामन््वं कुर्वन्मुदुः पान्यकुटम्बदिंसाम्‌ ॥ %७ ॥ मानयेकमृमे मलयाद्रिवात मासदधवीमाज्मवस्थिरति ते । अचिन्तयन्दृन्त कथं तनोपि पदे पदे स्रीवधपातकानि ।॥ ९८ ॥ ्रावसतुबन्धावसरे कीनदरेरन्म्‌टितश्वेन्मर्यः समूलम्‌ |, गृ्ंस मन्दानिर निबैयं त्वां पद्यन्ति किं पान्धविटास्वत्यः ॥ ९.९. ॥ मन्दं समागत्य ममांडुकाममारम्बसे स्वेदमपाकरोपि । ति जौ पतस्यादितचापरस्त्वं पराङ्गनास्पदीमयं न किं ते ॥ १०० ॥ मामञ्चनेति स्णदा मा समीर वियोगिनी व्यक्तमनञ्जनादम्‌ । कन्या दृपस्यान्यकरदाहीः रुष्टा त्वया किं फरूमाप्तमासीत्‌ ॥ १०१ ॥ छृतावतासे दि गन्धवाह कन्दपेनाराचगचाक्षिते मे 1 माणान्गृदयणाययु यतो मवेयममीकविश्ेपकयानभिज्ञा ॥ १०२ ॥ भच्येव संन्यसि मन्दयात कान्ते मदीये करूणां दधासि । गद्धाति चेन्मामिव नियं तं स॒ किं समायास्यति नान्तिकंमे 1 १०३ ॥ रणे शाताद्भस्य रयातिरेको जत्य चापभृतः प्रसूते 1 मन्दं रथं त्वामधिरुद्य मारो मन्ये मदेदोन पराजितोऽमूत्‌ \॥ १०४ ॥ मवेन्तमाठम्ब्य रथीभवन्तं सखा रतेः द्वैजिगीपुरासीत्‌ । भरे रणे ते प्रतिपच तस्मे चक्रे त्वयः स्वाशयुगतानुरूपम्‌ ॥ १०५ ॥} यना रतीं भगवानंजेषीचद्भचत्येव समीर मत्या । दिवानिदो आम्यसि दिच्छुखेषु तथापि ते शाम्यति नैष द््पैः॥ १०६॥ ६० काव्यमाला । आयासि शीप्रं हरिदन्तरेभ्यः मेस्तु चण्डांुसुवो दिगन्तात्‌ । कामार्मीतिः खल तत्रे देतुः सा चेन्न हन्याज्गतीमकाण्डे ॥ १०७ ॥ मामा मरन्माणव वरूगनानि परकाममन्द्मकते विधेहि । एदे पदे व्वन्मदमञ्जनाय जाग्रत्यमी जातरषो खजङ्गाः ॥ १०८ ॥ तदनु मदनपीडं सोदुमक्षमतया तया हरिणशचवेक्षणया प्रियतमाय संमरेषिता सखी समेत्य तमित्यमापत-- सन्त्येव कान्तेषु समश्रुवाना रागातिरेकं ख्टना जगत्याम्‌ } नालोकितो न्‌ श्रुतिमागतो वा तत्या खगा्ष्यस्त्ययि मावबन्धः ॥१०९॥ आस्वाय दश्वन्मधुनोऽपि हृदां गुणाव ते कुटिलायताक्षी । नितान्तदृप्ता नियतं सखीनामादारबातीमपि सा धुनीते ॥ ११० ॥ वृरीकृतस््यदविरहार्तिभाराददित्वरोर्धरितिरिवास्याः । शन्दीवराक्ष्मा बदनारविन्दे संदृश्यते जातु न मन्ददासः ॥ १११ ॥ मनोभवो धूममयेरिवाधैरु्पादितादूष्मरबाप्पपुरात्‌ । मीतिव सस्या मृशमायताक्ष्या निद्रा दशेर्ैव पदं निधत्ते ॥ ११२ ॥ पराष्युखी चन्दनपङ्कलेपवीरीक्रियामाल्यविभूषणेषु । मारा विधते सबदोष्ठनिम्बघुधारसास्वादशते तपस्याम्‌ ॥ ११३ ॥ दृतिकावर्भित्ेदीपितं भवनानरय्‌ । 1 कामी निकौपयामास कान्ताकेपञुख तेः ॥ ११४ ॥ आरीदितेोक्तिनिकरादनु दृतिकाना- मामापणादनु मनोमवद्सनाच । लम्खानमानकलिकफामपरो विलासी संप्रीणयन्मियतमामिदमावभपे ॥ ११५ ॥ पादीन्येतुपदेवतया स्वया ददि माञचापिते फवरिकारचनादिरत्ये } दंसायुना परिजनेन सयुर ृ्कर्दाक्षि तव फेन ममू फोपः ॥ ११६ ॥ यात्नापरजन्धः । 4 ६६ यः दैदावासभरति पाणितले निवेदय संवर्धितोऽजनि मया दयिते स कीरः । आल्याति वाक्यमदिर्तं त्ववि रोषवत्या- मिव्यद्धुत न विरुणद्धि यदात्मजोऽपि ॥ ११७ ॥ मे मया न गणिता भवदाहतेन ये मीनकेतनसमीरकिदोरघल्याः । जासीत्ततोऽपि मम भीतिरदो भव्यां . धैषुल्यमानि विषमो विधिदुविषाकः ॥ ११८ ॥ मन्तुस्परलो रचयित मम दि्षणानि स्वातश्रममसि तव जीपितनायिकायाः । क्दपैगन्धवद्कैरविणीविटानां कावा कृद्ाद्धि मम निग्रदणे प्रसक्तिः ॥ ११९ ॥ आगःसमीक्षणकृतस्तव चेदमपैः शोणापेरे विरचय स्वयमेव दिक्षाम्‌ । मां विप्रमोगिजनमारणवीततन्द्र- कन्दपैपातकिेरे न समधयेथाः ॥ १२० ॥ पादारविन्दतरुताडनवाहुयच्र- निक्षेपतुङ्गकुचदुगीनिवेदितानाम्‌ 1 कामं त्वया कनकमीरि समादिताना- मद्य मवामि मयि नेदपराधशङ्का ॥ १२१ ॥ प्रारभ्य पञ्चदिनानि तच प्रसाद- मभ्यथयन्रतिपतेरधिदेवतायाः 1 , ध्याना्नव्रजनजागरणादि. वे । भीतिनै ते तदपि यत्स ममेव दोपः ॥ १२२ ॥ शातोदरि शुफुरिजे्थनुरुताया मदे छृतेऽपि सति कोपनया भवत्या । ६२ काव्यमाला | जशान्तमायुगमरेण विचित्रकमौ ममौणि हन्त मम छृन्तति प्श्वयाणः ॥ १२३ ॥ विश्त्रयोद्रसुवां विशिखनजानां दाश्वद्ययं रनयतो मयि दाम्बरारेः । नाणीयसा सुजमदेन नताङ्गि शङ्खे वेणीरता विरहिता तव मालिकाभिः ॥ १२४ ॥ कीडाचकोरदिस्षगोऽपि शदाङ्गि नूल- मेते परं वयमिव त्वयि सापराधाः । मन्दस्मिताख्तमरीचिकरैरमीषां वृतिं यदा रचयते न तृपतुराणाम्‌ ॥ १२५ ॥ तचाृदीः कुरवकीमयनं तपोभिः राप्यं न भेरुपद्यीमपि दूरमूताम्‌ । हित्वा चकोरनयने भवतीमिदानी- मम्य्थये तिलकरभावमदोकता च ॥ १२९ ॥ माणेश्वरस्य पट़चाटकृतः कुचादि- कप्तूरिकफाभिरनुलिप्य अुजान्तरालम्‌ । वेखतिरुद्धनचणम्रणयाभिरामा रामा ददौ रदरपरीं सुसवीरिकां च ॥ १२७ ॥ शक्तकोपराकरावरीसरग्वीरिका "तिम "^" ल्म वमौ । चकुः प्रकटरागमेदुरस्वस्ममानसनिविरनं मिथः ॥ १२८ ॥ पाणिना भरसवसद्धिनीमरिश्रेणिकामिव निगद्य वेणिकाम । सुध्यो य॒खसरोरुहासवं सेवते स्म छमरादरो विरः ॥ १२९ ॥ पारलोष्रुपरिज्म्बने. चद मेकनाप्नथिगता मियस्तयोः \ चारुतामरससुद्रकश्चिय व्यानञ्चे वदनमण्डलद्भयी ॥ १३० ॥ आसमेतरनुरागसंपवः छयनं विदधतीव संमदात्‌ । गादपीडितर्दच्छदा्चना फामिनी व्यथित भौङिभूननम्‌ ॥ १३१॥ यान्नामबन्धः । ६२ अन्वकारि पुरुकैरणुदरीबाहुनद्धपरिणेतृसंतेः। निर्मरम्तननिपीडनोद्धता शम्बरारिदारदास्यमण्डली ॥ १३२ ॥ मस्यमुप्य नितरां पचकम मा स्म सीद्दमितश्चरुखिति 1 स्वस्तनाम्रमणिकी्योुगं सा हदि प्रियतमस्य संदे ॥ १३३ ॥ अस्घृरात्तरयुगेन फामिनः पथ्िमाद्गसपगूहने वधुः 1 न्यस्तमस्य हदि मक्छुचाश्वरं नि ःसरेद्ुवमिदेति किं धिया ।१३४॥ चिचतजार्यनचिरात्ययैनसो भञ्जनाय शरगुपातसादसम्‌ 1 , करतुमेष किय कामुको दठादध्यरुक्षदबरकुचाचलम्‌ ।॥ १३५५ ॥ या पुरा विरदिणी स्मरादगराप खेदमतिकोमङेरपि । सा यमू यनितारता्भरी(निर्दयभियविमैनक्षमा । १३६॥ निर्विशद्धनखसंनिवेदानः पाणिरोधरटितोष्ठचुम्बनः । स्व्तिकोडिकषतकुनवोपगृहनः सैरलञ्पररनावम्ीनः ॥ १३७ ॥ विपररम्मविदितानुतापयोः संग्रहृ्टमनसो; समागमात्‌ । तत्सषणे तरुणयोस्तयोरमृष्ठद्चि तादायपथो रतोत्सवः ॥.१२८ ॥ तदानीं च तरुणिममदानीतरमसमुच्छत्य केटीतल्पतरादुद्ेरमेखकाडम्ध- रविमान्यमानसंरम्भा निजन्मसचिवस्य समरविदेपसंनादमसहमानेव तमधो निपातयन्ती तव फितच दर्पीतिरेकयुतादयामीति तर्जयन्तीव परिदताव- गुणां रूवष्ठीमाद्रधाना दडानदष्टापरोष्ठपष्ठवमाविष्कियमाणकण्टम्रदणचण्डि- भानिदाया मानु, सपद्वि मारयामि मवन्तमिति सविकारघदयीरयन्ती श्रचणा- यतेसनकुरुमपरिमराङृष्टमयुकरकुलवयाचारतया स्वबन्धुभिरिव दीयमानचन्ध- भदरपद्ेया साटोपविधीयमानचयेरामिधातमायत्तवितायमाननिःश्वासपवनपरि- यीनमादिततनयपिारपासुयुष्टिमिरपनीयमाननिरवधिस्वेदमतिनिटितनस्रप्यु- भवितीममाणनानािधमसेवेदमाश्च्येगरिमनिश्चलविरोकनोदधीवपरिसरगतम- शीपजाने किमपि विपरीनमदनरणरतियररीयक्रार शातोदरी । नेस्िन्विन्ममी तनुमनियुद्धे पराजयं प्ा्तमिवातिमाप्रम्‌ 1 दभ्वाबविन्देन निनम्बमागमाम्फाययामाम गूगिश्नणायाः ॥ १२३९ ॥ ‰४ काव्यमाग | संदुप्यता ताद्दासाहसिक्यान्भीनध्यजेनेव छता स्गाक्ष्याः । पर्यस्तथम्मिछ्ठपरिच्युतानां बभूव दृष्टिः प्रसवावरीनाम्‌ ।\ १४० ॥ कुचौ कराभ्यां कुख्डैख्तुद्धौ जग्राह कान्ते जल्मेक्षणायाः। अतायमानादनयोः परकम्पान्मध्यव्यथा मां भवतादितीव ।॥ १४१ ॥ सा मेखलमद्नल्वायपोपैः कण्ठोद्यत्ाकुनिमादर्मीतिः । वक्षोजनतेरपि वारिजाक्ी चिरेदायं देवतमारराप ॥ १४२ ॥ ज्वा गदं पौरुपमाप्थित्तायाः पेदिरे विङ्कवतां प्रतीकाः । भीरोरनीका"' “बते मकम ेधिच्यम्ञुनि ख श्रयन्ते ।\ १४६ ॥ श्रान्ता पुनः साभिनिभीलिताक्षी कान्ता पपात्तोरसि कथुकेस्य क्रीडासमावद्धवियातमावनीडादिवामुप्य तर विदान्ती ॥ १४४ ॥ संभोगान्ते किमपि सुमनश्ापनािधभेन भरदयुपायाः परियतमहदि सीमे स्थैभसिद्धभे । गादोसीडावलयितकुचोद्वान्तकाईमीररश्ष्या- सायो रेजे बरूवदमितो धद्िता देमरेला ॥ १४५ ॥ सम्बनोद्भमितवीरिकाषटपटूषितमियदगुत्यिता वभू; । गघ्नकामकरवालवलरीमाहवप्र फटितामथादणोत्‌ ॥ १४६ ॥ इति किल परमासनः सुसन्धर्विप्यसमीरविसासतैस्तरतैः । जगदिदेमभिपिच्यमाननासीदमितमवज्वरेयेदनानमिज्ञम्‌ ॥ १४७॥ वाधूलवंराधूवहस्तु यावदूको निवेवितसाध्यकृत्यसतानमप्वुतनियमादरम- वाहनिमैचदसिखविषयामिरापोऽपि मानसपयनीत्करकेतुदाप्तनः छखम- णेत । तदनु दिगन्ननाददसमालिञ्नचन्दिका्नरागः मकरटकल्ड्ेतवादति- चित्तेपभोगपरिभरन्तिगरिमविश्ान्ततनुलतीं ्देन्तरेण विमावर्द॑ दधानो दरनिमील्दानीलसरोजलोचनमारम्यमाणनिद्रारसानुमृतिरियग्रसलिनीति त- दुषगृूदनेविधायिर्म करसहत्तिमात्ननः उनिरूपतटरन्भयुरविदास्नेवषरिप्खान- मूिरपराद्रिनिकेतदयनमजिदीत उुदिनदीधिति गरगनमगित्तीवदिखराद्मिसरति दिदं निकरे चरमम्‌ 1 श्राप कुरिदायुघाशना परिपाण्डुदध्यां वियोगयिवरोव ॥ १४८ ॥ यावराप्रवन्धः । ६५ दीणपाण्डुरिमिजीणपलाशा रूढसांध्यर्चिपटवपङ्किः । पूर्दि्बततिरम्बरलक्ष्मीगूयणं तयनगुच्छमपुप्णात्‌ ॥ १४९ ॥ भआतमनश्चिरमसेनिधिहेतेर्वृतं किमपि वारिधिनेभेः 1 चिन्तयत्निव दानेरुपतस्थे रोकवन्धुरथ मध्यमङोकम्‌ ।। १५० ॥ नभोमणिप्ाङ्धणनर्मभाजस्तारामिषाः केचन राजदाराः 1 आलोकमागौदरविन्द्बन्पोरपासरन्नध्युपितोदयपद्रेः ॥ १५१ ॥ द्वियो श्रानन्दयितुं विधाय तिरस्छृतिं ध्वान्ततिरस्करिण्याः । मदया"""रमा मदसां स रप्निराकागारद्चस्थरमाससाद ॥ १५२. ॥ अर्केदियासमागधिगत्य वों माज्गस्वु स मातरूपास्य संध्याम्‌ । पिनाकिसेवां प्रणयनरनेषीनिमा्यं निस्वुलस्वदृचतिः ॥ १५६३ ॥ दति समरपुवस्य छलौ चम्पूकाव्य चतुधं आशरागः ॥ पम अभ्राः । निप्फाधिरैक्षि्ट स निन्नगां तां पयस्विनीं पाण्डरफेनजाखाम्‌ 1 सुपर्थधेनोः युतवतसलायाः स्तनान्तरात्सद्य इव भटृत्ताम्‌ ॥ १ ॥ रीवारपादधिस्तरटसीश्नि यस्या निरीयते चीचिनिरस्यमाना ॥ छ्ायगादेन गणेन नृणां भक्षादिता पातकपोरणीव ॥ २ ॥ समरिरासवियरनेषु शद्वदधिृतावर्तगभीरनामिगकम्‌ 1 दनी चटमीनदषटि गात्रं मञते रागवतीव या पयोधिम्‌ ॥ ३ ॥ पाददधयप्रमवसारणिकासरम- निःसार्मेमाणकदरीकतया नितान्तम्‌ 1 आमाद्वितापि शता विदधाति यम्याः „ सस्यावलीकरनकीर्तिसुसेन योमाम्‌ ॥ ९ ॥ मपमपणमग््रमृनतेरयमावर्सनमाचरन्युधीः । भदुभीयनन्यन्तरावसत्छनिमीव्येव फटर्थितश्िरम्‌ । ५ ॥ मदिनैद्न्त्ति नम्याः कनिति नित्यक्मणि ! जब्दषटतपनो भामः प्रानिष्ठन स धार्मिकः 1} ६. ॥ ६६ व्यम ( श्रीनन्िदौरद्विपदानधारा दारावरीमर्णवमेखसया । पुण्यम्ुपूरामथ भूसरनद्र॑ पिनाकिनीं मापदसौ गरपननाम्‌ ॥ ७ ॥ उरुभि्तरफेततकैर्दन्वन्मदिषी दीव्यति या मनेोक्नसूते । करधौतपिधानसङ्गदस्तरमिरुपतेव महामैरभीकणम्‌ ॥ ८ ॥ अतिसनिहितोच्दरयावद्धे निपुणामादितनी चतङ्गभावाम्‌ 1 अनुगच्छति या महीपतीनामनघा नीतिमदर्दितान्तरद्धाम्‌ ॥ ९ ॥ तत्र च पयित्रतरपाथसि प्रणीतमजनविधिरेप राज्जनदिरोमणि सरो गरणविसक्तसारणीपूरनिःैरत्यमानदारिनिचयसर्व्धनकरिय ठुङसमिदाहतिकुतु- हरुवशषादमहारद्षतविनिगततेरवनिनिसिम्पमाणवककदम्बकै ससभमविडग्ब्य मानसष्वनरदस्ा शम्बरकुलेन सुहुरलक्रियमाणजाद्लमदीभागमागमजल भिपारगधीरजनमेधामिभूतचण्डीशङ़ण्डर्मतिरुद्वय लुण्डीरमण्डल पाताल श्ुवनमिव फणिराजसमधिष्ठित विपिनान्तरालमिव व्याघपदुलाज्छित कल- श्ाव्धिहधदयमिव कैटभद्धपिनिद्रागृदाश्चित विपुरुगिरिदु्मिच विमतभवभी- तिसरञ्वरवण्डरीततिद्रमदिण्डत पुण्डरीकपुरम्‌ । प्राङ्ारपम परिखासरम्यामुन्मेषवल्युकवबृङ्गपत्रे । यत्रामितानन्दमय महान्त रिरीयुखा सीधुरस पिबन्ति ॥ १० ॥ तत च धरणीसुराम्रणीरनर्गलश्रद्धासमादिततीर्थावगादन सोतुकमाक्रान्त चि(नि)त्छमान्तरो यवनिफरापनयनक्षणटक्ष्यमाणतेन पुञजसछादितददादिदा वकाद्यतया वारिदधटाविनिं घतमद्तकरसदस्षमपहसन्त निपुणतरविनिदिते- क्षणनिचूप्यमाणनिखिरमतीकतया मणिभवनमध्यदेश्षमविष्टमिव ददयमान- मरुणसुतिक्षणविधावपदृ्तदाकषिण्यमपि दक्षिण चरणमधो निधाय तिष्ठन्त- माटोपगरिष्विक्षिपभाविर्नी त्रिुवनविपततिमभिदाद्कय सरयसुपसरता सन्य- करपद्येन काल्तिविनिवारणमिव ाचिदाकुशचितभितरपदसरोजयुचम्य नृत्यन्तमेकदसखतरविन्यम्तेन सरमसपरिभान्तिसदीदेतिना पवमानसचिवेना- """"रि(निोविष्देदतया विन्सद्टापदसारयेष्टित ैरासरौरनिय मासमान मियदेव नततेननयाुगुणमित्यन्यपाणिसतन्यमानमतिटदडमरदात्कारक- | 8 यात्रापवन्धः ¦ ६७ न्दर परिच्छैदयतेव प्रं परदायसरसिजेन विरचिताभीतिसुद्रामिनीतिमादि- मरमद्वाक्षीत्‌ । अवस्थिते मय्यपि गर्मदासि भागीरथी किं भवतेव धायौ । जगतपते स्थापय तामिति मन्ये स नभ्रीकृतमौखिरासीत्‌ ॥ ११ ॥ साकर्णनव्रजनतीभैवरावगाद्‌- निर्माद्यगन्धनिवहपरहणायलेः अन्येन्दियायरिम्बेष्य भूदा कृताथौ- - मस्तीदुप्य टडमक्षमयेव जिह्ा ॥ १२ ॥ संनिधौ मग समस्तदेहिनां यृतमेव निखिलार्थसाधकम्‌ । तत्कवमिति फं नु ददीयन्पुण्डरीकपुरनाय नृत्यसि ॥ १२ ॥ नारीकर्सभवमुखामरनायकानां सत्यादिलोकपतिभावसद्धिलाभम्‌ । भाश्चस्स्वदेकपरतग्रसुदराहरन्ति तेषां पुनः फिमभिट्प्य तनोपि नाखम्‌ ॥ १४ ॥ भभितेदरुदिणाण्डमण्डलीनामधिनेतुः खगताणिमादिमूतेः । पटते खलं फासुक्स्य गी्यास्तव रंसनरताण्डवानुचन्धः ॥ १५. ॥ साक्षिणोऽपि जगतां तव शम्भो ददीनाय विचरन्तितीम्‌ । अद्भगात्मजगयेपणद्रीकं हन्त सोकमनुयामि विमदः ॥ १६ 1 तययकीनपदतामरसाचीमावरानममषृदधिदेधानः 1 श्रीमद्राद्िव करा नु सुद्रादं वासरान्धणमिव व्यपनप्य ॥ १७ ॥ मौ विचानिपेरस्य पाश्वस्थितपतञ्नटेः । दिया करिमियनीं श्वा स्तुतिं चप्णीकतामयान्‌ ॥ १८ ॥ अय मुधपुद्रवः मद्यगिरिरड संदरानितां बन्यरडनामिव मिन्धुराजपर- मण्डपस्य विपियनचरप्रमासितां व्यापदनदागुरामिय पातकमग््ापदपर- पगयाः पननितन्यमद्ध्मा म्ब्यमिव जमदीग्पीदलोः निगततिलयमनि- मद्लिनिरङ्यनोन्दीवियय्र.टयक्तोजजपनपिष्ेमजनानवद्नामिव भनिमुदुकू- विर्यनाददेमेन वरिनिःमन्ती चटुदरगमनसेदाचसामिव पद पद तरद्वपरि ६८ कृव्यमाय | तरमूमिमवलम्बमानां कङ्िविजयकर्मविदहितोयमस्य धर्क्षमापतेः कटकर्सनि- येीरिव कलशाग्बुरादिकफष्ठोरपाण्ठैरैरमरनिकेतनपरासादमण्डकैरविरदितती- रदेशां रासिकामिय रभसविमावितमरमीसदस्रशालिनीं नारायणीमिव नवकरुवरुयश्यामलां फौसुदीमिव कुसुदवनामोदनीं वनमालिमूर्तिमिव चारि जसमधितां पञ्चरारयेजयन्तीमिव पाटीनपरिदोभितां विलासवतीमिव विधू- तफेनघवरुचारचन्दनामगाद्‌त कैवेरनन्दनाम्‌ । स्पथोवती वादमिवाप्ननधा सदसा चोरभुवि सवन्ती । समन्ततः संवसथानुपेत्य पुष्णाति पुत्रानिव या सवित्री ॥ १९ ॥ कदापि नेवात्र पदं करोतु दुर्भिक्षतादोपकथापि चेति । प्रवाहवादापसिविषटनेन वक्ाति चोरक्षितिपारनं या ॥ २० ॥ रोधोयनीपिकततग्रवणेनिकामं सक्तेव या कचन संहतरील्यमास्ते ! अन्यत्र ताददाविखम्बनजन्यमन्पे- राङ्क रोपमिव दन्त रयास्मयाति ॥ २१ ॥ स्वयमनुतरि यस्याः स्वादु संगृह्य तोयं पृथुल्फल्धरीभि. भांशावो नालिकिराः । गगनमरूपद्व्यां गच्छतो छेखपान्थां- शल्दुरुदरदस्तेः सत्यमाकारयन्ति 1 २२ ॥ अनन्तरमयमवनिदृन्दारकमणिः प्रचुरफणिवहरीवेद्ितक्रमुकवननजास्पु चरेषु विश्तं मायाधनतमिक्षमाैण्मण्टरयुवनमपि च्छायाव्न॑स्राधा- रण्यपदवीविदूएमपि श्वेतारण्यं नारीव्यापारकमनीयसौधमपि गोरीमायूरं सव्त्यार्जनरसिकमेदैकदेतुमपि मध्याननं जुम्ममाणदरिहरावदानघोपमपि कु- म्भघोणं संचरदनधदोवसंजवनमपि पञ्चनदं सीखान्छितदरादनरननृचरन्ग- मपि श्रीवाज्ठे विमरूयपुर्षपरिषदाशास्यमपि कमरार्यमधिगस्य, परि शीरुयन्कियन्तमपिं पन्थानमत्तिरद्वच, फतिपयविनैरभरुफेनपररभायुरमपां श्रियमिव सरस्वतो येकाचलस्तम्भयुगलावलग्िनं पारामिव दाशरधिवि- १ कविरीं नदीम्‌ । यात्राप्रवेन्धः | ६९, स्यातिकासिकानाय्यस्य तिथैगवष्टम्भयष्टिमिव लीत्रतरवातपरियतवाधिमदेन- परिमदालिनः क्ौटकपटमलस्य वेत्ररुतामिव जख्थिवीचिनरकीनटनवि- सोपदेदाकरारिणः सर्मीरण्देदिकस्य मध्यर्वदमिव फणिराजमन्दिरिसमाडृति छतो नीरथिद्रन्नीप्र(्)दयस्य वन्धनदारुभेदमि रङ्किमर्तयदावकथूतो वीविमदृिडोसामिरेयस्य विपमसमकरणविरचनाफलकमिव सगरकुककीरसि- शालि". ““"पोपिणो बारिभिकेदारवघुमतीभागस्य सुबेरुगिरिफीरचुददमरसं- जितां दामनीमिव धरणीगवी कमठचरमाद्भकलितविनिवेदानां चैतानवेदिमिव राक्षस्ताधिपविजयदीक्ानुवम्धिनो रामचन्द्रस्य तूजिकामिव न्रेरोक्यघामनि रामचरित्रचिवकेलनपटोः सरसिजासगदिद्पिसा्ैमोमस्य विधतुद्भिव वदाकन्धरयशश्चन्द्रमसो सुगेषरमिव पुरनिपूद्रनस्यन्द्नस्य कारदरण्डमिव धनकठुपमण्डलीनां नारुभिव ैरस्त्यनगरारविन्दस्य वादनकोणमिव सारदिदुनदुेः स्थूणाप्रकाण्डमिव खरखण्डनप्रथापरमण्डपस्य दरणकः- फचमिय सरिदधिषदारुणो शुरूतरग्राचद्रोणीमिव बादिनीदखुरलीविदारस्य गापमायाधिगमकाण्डमिव दुदावदरनदोण्डी्यतटिनीविखसिनः रिक्षाकदा- मिष सिन्धुपतिभद्वैन्धवनातस्य नरसेतुमवरोक्य कौतुकाकरान्तमना वच नमिदमाचष्ट 1 जनकतनयाधिनेतुज्नयदेवुरयातुधानपतिजेतुः 1 सेतुखिगुबनकौतुकटेतुभवतां तनोतु कल्याणम्‌ ॥ २३ 1 दमुखरयुचरयदशसी तुखयितुमरविन्दजन्मना कृतयोः 1 िदटजम्बृद्रीपच्छल्यरयो्य्टिरवतु वः सेतुः 1 २४ 1 रपुवरकीर्विनरीमणिरद्वगृहे जयति दीप्यमानस्य 1 आधारयषिमितदततापर्दापस्य सेतुमालम्बे ॥ २५ ¶ मामवतु रामसतु्मध्ये वाराकरस्य यो भाति 1 सूपः पुरा स्दनद्धिः कियतीव स्थापिता स्षिर्ति्मितये 11 २६ ॥ नरुकङ्कभः पयोनिपिधयने चेखावपूर्मिदनतैयः 1 आम्पनकितोर्मागः स्वपिदीव नकासल्ि सेतुराजोश्यम्‌ ॥ २७ ॥ ७५ कान्यससि | सेनुभयति यद्रा्रमर्म्नमलेखाः समुद्रकः ) विश्त्रयीबिरद्टनरापवयिक्षारता इवाभान्ति ॥ २८ ॥ पुष्णातु सेतुः भ्रसुरां जुरे यो महीमुवेरान्तरमानदण्डः 1 वृद्धस्य सिन्परोरत्तिवेषमानतरद्नपाणेरवखम्बदण्टः 1 २९ ॥ कृत्तांजुको सद्धटनेन धारी द्रं धृतापत्रप एव रामः । तत्तान तत्सेवरणानुकूं यदोदुकूरं प्रथते स सेतुः ॥ ३० ॥ सेतुः प्रिय पुष्यतु यद्ुजेन सुवेमालम्बत भूतधात्री 1 पौरस्त्यकीर्विभकराम्बुरादो विहत्य येलामिवयातुकामां ॥ ३१ ॥ यद्वथाजदण्डेन मेेन्धवयेनिवेदितेनेव शतान्निरोधात्‌ । अपारयन्धावितुमन्धिमोगी विवेषटते ते विनतोऽस्मि सेत॒म्‌ ॥ ३२ ॥ डिण्डीरनिमेक्िभरः स सुप्यादधानिरान्सेतुफणाधये नः । निश्चाचराधीश्चरकीर्तिदुग्धं यः पायितोऽभूलमुणा रघूणाम्‌ ॥ ३३ ॥ न फेवङं येन पुरा रघूणां नाभो लले रवणाग्बुराशिम्‌ । सीतापदारोपचितापवादसिन्धुं च दन्यादनिने स सेतुः ॥ ३४ ॥ हिनस्तु भेतुर्टुरितानि यस्मिन्मनोक्षफेनांजुकमण्डलानि । आ्फाल्य वेशाद्रिरिखसु वीचिहसेन विसखारयतीव वार्षिः | ३५ ॥ भास्व्करानीतपयोदकुम्भसटससंग्राह्यपयोमरस्य । उदन्वदन्धोरपरिषदेशशिखामधीमो नस्तेतुरेखाम्‌ ॥ ३६ ॥ सपयन्पयसा यदन्ुराशिः परिकिम्पन्नवफेनचन्दनेन । सुहुरयततीव रतस्रैलदुपासे ददि रामसेतरिद्चम्‌ ॥ ३७ 1 मकराल्यचेलमध्यभाजः परितो रुकषितफेनसक्तराशेः । क्षित्तिचक्रषरष्टकस्य यष्टिं कल्ये कस्मषपेपणाय सेतुम्‌ ॥ २८ ॥ विनिवेद्य यदम पयोधै। नरकद्वारकवादिकायमानि । कितिजापतिरीरालिश्गयुद्रा विदये शम ददातु वः स सेतुः ॥ ३९॥ रषुवीरपदावलशीसमनौरचनायेव पयोधिना वितीर्थैः । स्सलदृर्भिरयोदितैः स्छलिङ्रिव रनैर्विरसन्ख्देऽस्तु सेतुः ॥ ४० ॥ यात्राप्रवन्धः ( ५१ ङधयत्वघरादिमेष सेतुः श्रयतां दीव्यति यः सुवेलमूले । ृदरदण्ड इवारपितः समू परसुन्मूलयितुं पुरुस्त्यसूनोः ॥ ४१ ॥ भलसेतुमहं नतोऽस्मि सीतापतिकीविममदावरम्यनादैम्‌ । चलदच्धिपदीवृतामदीन्यद्धरणीमण्डरुतालृन्तनालम्‌ ।॥ ४२ 1 सुबेरदीरद्धिरदेन मायता कृतः सरीरं कषितिवादितो(सिनो)परि । फरोतु वः सेतुकरो मवाणवपररोददंरोविसिनीससुृतिम्‌ ॥ ४३ ॥ नमामि सेतु नटदूर्भिपाणिना तटे यदीये ततभोक्तिकायणिः । कालि बन्धुः सरिता रचृद्रहभस्तिवर्णप्रकरानिवार्पयन, ॥ ४४ ॥ श्रयामि सेतुं चरदूर्भिकाश्रैर्विनिियन्यस्य तटे चरारिकाः । विराजते राक्षसराजविद्धिपो गणे गुणानां गणयन्निवार्णवः ॥ ४५ ॥ परिचरितपुण्यपण्यावरीरामविपणिसरणि पुरुहरतपुरकवाटसमुद्धारन- कुथितं रापवयद्यःश्वीरसापरमहाञ्चपमणैवनेमिवरवर्णिनीवेणिकामतिवुद्घप- दरिप्सुतनुभूदधिरोदि्णी दुरितसिन्पुसंतरणदेतं सुकृततरणितोरनारित्रं क~ द्ैशवबाहुतेजफडद्ररीयदृरीकरणयष्टिकां जल्पियुगलसीमाविमागमितति डि. ण्डीरवसनपण्डविन्यसनलि्निरना प्रचेतोनिकेतनमासादमालिकां दुरुरित- यातुषानसमाजधूमेतुरामसेतुम्‌ । यारिधिः समरवंडाजन्मनां क्ष्मामुजाममितकीर्तिरोवधिः । यत्र दारुणि तिरश्चि म्यते संपदे स नख्सेतुरम्तु नः ॥ ४६ ॥ सेतुरेय परिपातु पातकफव्यारसंदतिविदङ्ग पुद्नयः । यस्य पाविता सस्तत पुप्यतश्वटुलपक्नयिभ्रमम्‌ ॥ ४५७ ॥ पएच्यमानपयस्ति स्फुटभीपन्वारया सरिदिधीधकरदि 1 आ्निकाविषिृतोऽवनिदय्यो नामत रला ननमेतुम्‌ू ॥ ८ ॥ जनधिचकरमिषादन््यीकने धनुषि दैवरपूदरदसेदिनः 1 रचयनादुपराक्स्नगण्डनीजयमनी नन्प्ेतुदिलीमुखः । ४९. ॥ ट सेतुः सनि यद्रानवायच्छित्राफरे यादिनीमनियेभे 1 भम्ददमदीयादुयृन्दा फयन्धभेजी सृतं मरोद्धनं संविधत्ते ॥ ५० ॥ ७२ कव्यमाखा | यातायातायामतुदध्तरद्ै दैदयादृश्यो दद्यां रामसेतुः । बतिपूतं वारधिचें यदूरौ मूयो ममः स्थापयन्तीव धात्री ॥ ५१ ॥ भृत्त्ाटूरं भेदिनीनामधेयं विन्यस्यान्तर्विश्वसटूकुन्भकारः । भयश्च मरेद्धय्यव्िरूपं य्या येन ्रायत्ामेष सेतुः ॥ ५२ ॥ सेत वन्दे सिन्धुराजस्य गावः काषं काप ग्मि यत्राङ्गकानि 1 चारं चारं जन्तुदुष्करमतृण्यां दोहं दोहं पुण्यदुग्धान्य(र)न्ति ॥ ५३ ॥ मध्येपाथोरारि पातालमूलादुन्ममस्य क्रीढयोर्ीमिेण । भाति मीवेवादिषूभस्य यो मां पापासक्तं पाययत्ेष सेतुः ॥ ५४ ॥ सीणौव्जकीकसमरं शिथिरप्रवाट- वहयात्रनालमवकीणवराटदन्तम्‌ । मोर्भिवाहु च पतद्धिरीभैमूव यन्नर्मिती जर्धिवप्मै स सेतुरभ्यात्‌ ॥ ५५ ॥ कुण्ठीकृताश्षरफुखाधिपगरैरािः खण्डीकरोतु भवतां कठपाणि सेतुः भारासदिप्णुरिव यस्य प्मोधिरङ्ः बीचीकरैविततशाद्धनसैः क्षिणोति ॥ ५६ ॥ अहाय सेतुरदचिवानि विदन्तु यत्र स्तेतरेतरतरन्ञसुसी चकास्तः } वैलातिल्वनविधापणवन्धनाय श्िस्मसरस्यरकराविन सिन्धुराज .॥ ५७ ॥ भेतुरदे भवतु वो जठमम्बुरादो- रिण यकरणकोकिना निभेन । सीतावियोगरिखिरावणवराहुषान्नोः कु एथक्पररामनाममिकाहतेय । ५८ ¶ विं जगद्भुरोरदादयं पुरेति शष्टयोः सुवेखगन्धमादनस्मराभियातिमुत्ययोः । यात्नप्रयन्धः । ७३ निधाय मध्यसीमनि मरग््धतोर्यदगैखां ` बिरोति बादिनीपतिः ध्यै स सेतुरस्त॒ नः ॥ ५९ ॥ उदञ्चद्धोषाभ्यासुद्धिलहरीभ्यासुमयतः करतासङ्गः सेतुः कबख्यतु पापानि भवताम्‌ । भूतक्षोणीकन्यापतिविजयनिःसाणयुगरी- रसत्पाश्द्न्द्वावरित्तकरिराजन्यविहतिः ॥ ६० ॥ दक्षाः सेगतलोकपातकविधो तारस्थ्यमाजो नृणां चेतोभीतिविधामका मङिनितां संविभ्रतो भूयसीम्‌ । नुदयः पातकराययस्तनु्ेतां मू(ग)्गा इवाम्मोनिेः सङ्गायस्य चिनिरदलन्ति शतधा तसे नमः सेतवे ॥ ६१ ॥ श्रीमदामयशोदुकूलकलनावेनने नतिं मौलिना छम गर्दितकरमदग्धजनताजीवातवे सेतवे । शाश्वयत्र विनुम्भतो रघुपतेः ख्यातिमरतापाङ्कर- ल्यकतान्मैक्तिकपदमरागमिपतः सिशचनिवाम्भोनिभिः ॥ ६२ ॥ मध्येवारिधि काश्चनाचरमिलन्मध्या मदी दश्यते पुत्ता नौरिव कापि पुण्यपटली वाणिज्यलामार्थिनाम्‌ । ख्ख तन्निकरस्थितेव तरणिर#व्यी तयोरन्तरे सेतुः पाद्य इव स्फुरन्वितरतु प्रेयांसि भूयांसि वः ॥ ६३ ॥ वलमानवीचिकरलीट्या मिथः एरथुकम्बुकन्दुकमिद भरहिप्वतोः 1 निदितेव यः स्फुरति यष्टिरन्तरे रारिदीरायोः स नख्तेतुरीक्ष्यताम्‌ ॥ ६४ | खद्धाभिव्या्तिषाटीचड्ररघुवरोदामद्रोधोममामे- सैरोक्यम्रामजामदूयवदनययोसेधविष्कम्मक्ाण्टः । मनुः रतनोतु भ्रियमुभयनदीवान्यवोपान्तलीग्य- लोल्कद्ोलमष्द्धिपयुगलसमीकार्भरीमध्यभिचिः ॥! ६५५ ॥ ५७ केव्यमाख 1 श्रीम्कूमरणेन्द्रक्षितिवर्यमयैरादिमध्यान्तमनि- राद्ध मूर्तिमभ्भोनिपिवस्नसमवेष्टयमानां दधनि । पीठे यद्रोमुखाव्ये कनकधरणिभृिद्धमाभाति तद पायादस्मानपायाससुकृतनरपतेत्रकेतुः स सेतुः ॥ ६६ ॥ धर्मकोटेसद। तस्य धर्मकोटिममीप्सतः । कथमात्माथयोऽप्यासीत्कर्ये न भतित्रन्धकः ॥ ६७ ॥ अर्यं पुनरधिरूढगन्धमादनै रतिबन्धुशासनममिवन्य सुतिबन्धमौखरी- विन्दत । मरुमेठुमन्यतरकेडिदाङ्नि नतिरस्तु शैरतनयाविरासिने । खजतीव यन्मकुटसिन्धुरव्िना सहनर्मसेरपनमूमिनिःस्यनैः ।॥ ६८ ॥ यौ वारिराशचरुद्रा्रद्नमहोरगान्मौलिगरदो षधीः । लाकृप्य भूयस्त्यजतीव सोऽयमास्तां मनस्यादिविपापदारी ॥ ६९ ॥ यत्व्टासेन्दुरचा पयोन्धिलीलां दधाने ल्वणाम्बुराक्ञी । निद्राणनारायणनभे धत्ते सेतुः स मां पंगवकेतुरव्यत्‌ ।। ७० ॥ रमतां हदि रामनाथदेवो वितता वारि”. गेहे । भरियमश्चति सेतुचन्धरेखा दायितोर्वीधरचापनिर्विदोपा ॥ ७१ ॥ चण्डैः पगृद्य चरुबीचिकरैनैराणां पापाय पृथुपु सेतुशिछातटेषु । यच्छासमेन परिपातयतीव सिन्धुः सोऽयं ममास्तु हृदि सोमकलखावतंसः !{\ ७२ ॥ व्याकीर्णविदधुमजटावख्यं विसुक्त- केनाटृदास्तमवधूर्णितवीचिहस्तस्‌ । सभ्वाषठ वस्वः गनकृत छन्त निति द्म वितनोतु स नीरुरुण्ठ- ॥ ७३ ॥ आयात पातकङृतो मवतामघानि संक्षाख्यानि सदेति यदमभागे । यात्राप्रवन्धः । ७ अम्भोभिरए्तममवसेतुविरुद्नेन सप्यापयन्निव चकास्ति डं तमीडे ॥ ७४ ॥ रामेश्वरो विजयते रुल्दूर्मिदस्त- पर्यस्तदक्तिपरटीकपटेन यस्मै । चूडामणीछृतसुां कलान्तराणि विश्राणयन्निव विभाति तरद्नमाढी ॥ ७५ ॥ ` पाद्रावनम्रजनपङ्ध परंपराणां संक्षालनामिन समुद्रजलैर्विधातुम्‌ । श्रीरामसेदुकटसीमनि बासटीला- माप्रेडयन्यटयतां सुदमद्रिधन्वा ॥ ७६ ॥ युक्ताविदधुमपदरागपटरीमुख्योपदामन्तिके न्यस्यन्नेत्य सृजनिव प्रणयिनीनिर्मेचिनभ्य्थैनाम्‌ । भूयो याति सुले वदस्लरनिपिरभगं किलापष्तो थेन प्रत्यदमेधते स भगवानेणाद्ध चूडामणिः ॥ ७७ ॥ जानकीकरसमूढवाठकामूरदथे सुपितराघवार्ये । रामनाथ इति नामग्राल्नि शूखिने नटनदीशिनि नमः 1 ७८ ॥ तदनु पण्डिताखण्डलः पाण्व्यधरणीमण्डनायमानषुरुतरश्रीरास्यसुखर- खपमम्य द्ालास्यनगरमगगेयगुणविद्ेपामदोषवनमात्रमपि सविव्रीरृतम- ययध्यजधरिव्रीगयछभामपरयुचतिदुरभाभिरद्चजनृपाख्पुंगवशक्तिभिरिय व~ कषोजबृद्धिभिस्तिमिरपदोममानयौवनारम्मां विपुरसरम्मविद्ितनिसिरदि- जिजययात्रावसर्नेत्रातिथीभवच्रिषुरविरोधिसंनिपितियेदितद्रतीयपयोधरभरां सपदि मीनाक्ीमध्यक्षयन्मणिपातपू्वम यममिजातपथविदारिणी वाणीममाणीत्‌। हरमिव सम।खयातु वित्ताय जाग्रतमम्रतो रचयति युत्चे तार्ीर्यकर खजान्तरमच्ननम्‌ । सपदि विनतो रज्ासद्ाचद्रीयगवेपण- भवण इव नः पायान्मीनाक्नि ते मुखचन्द्रमाः ॥ ७० ॥| ५७६ काव्यमाख | स्तनदिखरिणोः स्प्युसाद्य तावकयोः पुरा कुरमदिथरो दष्टा तस्थौ तृतीयकुचात्मना 1 जधिगतषतोः पश्चदिक्यं तयः सविधादस निजपरिभवं प्रायो निधारय देवि तिरोदधे ॥ ८० ॥ तव गिरिसुते वक्षजपु त्रिषु स्मरशलाभिनो नयनसरसीजतिर्मतिषु सव्सु ““"मक्तताम्‌ । दुदनधटन्‌व्रासादिल्ये तृतीयपयोधरः समकुचद्दधिन्ता-न्धादरीकविरोचनम्‌ ॥ ८१ ॥ पुरहरकरामरदीनासेन भूधरनायक- स्तव कुचयुगोपान्ते पराप्य स्तनान्तरभृमिकाम्‌ । भगवति तिरोभूतः कापि प्रतिक्षणभाविनी- महह पुनराशङ्केशानस्य दस्तविमर्दीनाम्‌ ॥ ८२ ॥ मवति विसे धैर्ये पाणी वियुश्चति कारुकं खरभिर्दारेऽप्याजैौ स्वीडु्ैति भतिशठताम्‌ । प्रमवसर उर्ध्वा प्रथ्वीधरेनद्र्ारासनो जननि भवतीमाविरजां करे जगृहे हरः ॥ ८३ ॥ इति घुमतिरयमभिदधानो विगलितोपमानसंकथां रूपसंपदमखिलजगद- न्विकाया विभावयन्युनरिदमसापत-- अम्ब कृदम्बवनान्तरमन्दिररोजातकैलिसं चरर । मृरि पुरेरिरीरासाक्षिणि मीनाक्षि देहि बाब्देवीम्‌ ॥ ८४ ॥ भाचिकुरचरणपटछवमनवयानां िवे तवान्नानाम्‌ । उपमां बदज्लषन्येरूपमानिः क इव नापराधी स्यात्‌ 1 ८५॥ तदपि मवदीवचिन्तासुकृतानि""“"खच्धुमिच्छन्त्या } मचया समाहितः परमयमारस्मः सवित्रि सदनीयः; ।॥ ८६ ॥ विश्धि्दक्षिणितस्करपद्वमन्यपाणिधृततकीरम्‌ 1 किमपि करुणापयोभेरवििवदमायिरस्तु मम चिते ॥ ८७ ॥ यक्रप्रबन्धः } ५५५७ कुरगिरिकुमारिके तव कुन्तर्परिसुपित्तसेपदो मेषाः । कन्दम्ति मूलमेते क्षितिभूरपदेपु ह्षनिप्यन्दाः ॥ ८८.11 जडमपि दोपाकरमपि समधिककौरिल्यमपि सुषासतिम्‌ 1 िरेसा दति यदेषा जननि फरापक्षपातररी ते ॥ ८९ ॥ ापाटलधरच्छविवालारुणकिरणपरिचयाफि वा । अनिशविकस्वरमास्ते पिति भवदीयवदनतागरसर्‌ ॥ ९.० ॥ कमलमवन्युखभेदे कलयेदीदोऽपरि देवि मीमांसाम्‌ । कत्र पटूषदावरिस्तिरव श्रूटता न चेदृ्टा ॥ ०१ ॥ दादालक्ष्मणो विशिष्टं शफराक्षि सुखं तवेति मे पिपणा । मदिद्‌ विगेपकमिन्दोरसुखमममितस्तपोभिरप्यास्ते ॥ ८२ ॥ तव जननि लोचनद्वयमाभाति मदारुणीहतोपान्तम्‌ । जिजगतिनिरोपकारिणि कर्णयुगे किचिदात्तरोपमिव ॥ ३॥ दाणि ते कटाक्षः शर्त जगृहे गु काणङटस्य 1 गलकरितोऽपि स विकृति = द्विराति नाथं यदेष मोदयति ॥ ९४॥ इ्यामापि विमलशीकं संततलोलापि संभूतस्पैर्याम्‌ । गौरि ऊुरिव्यपि ऋज्वीं तनुते भियमानंतेषु तव दृष्टिः ॥ ९५ ॥ तावकटसितविडम्बनसंधतगादागतां विधोर्भासास्‌ । रांमाघ्यते चफोरीचज्चसंयदकोरिभिच्छेदम्‌ ॥ ०६ ॥ ददानकिरणमरोरे्ग्रीमष्टतैरिवामिपिच्न्ती 1 +माधाचटितशिरस्कं गायति गश्वयदयंसि कामारेः ॥ ०,७ ॥ भवदरीयकंण्दनालीपसिवादिन्वामटीकटकान्ते । तेन्तीगु"^"" "^." दपत मद्भत्पदेमस्राणि ॥ ९८ ॥ ह्ायदलानरकरख्दरगरसंतापफन्दीदरणात्‌ । मूमो भुजद्वर्या तव तनुरुचियसुनातरद्नयुगयीत्ति (+ %.० || सटयामि "०" "०००००००००न्‌नि ष्यामो यदेशुमेदोदः ॥ मूर्छति कपोलमूल मटरदवोवतेसमतिदायी ॥ १८० ॥ ५७८ करव्यमाख | परिणतदाडिमबीजश्नरमचुभ्वितप्मरागमणिमुद्रम्‌ । विभ्रमञ्ुकमालोक्य स्मेरयुखीं तवां भजामि मीनाक्षि ॥ १०१ ॥ आनन्दपारबदयादपि विष्छतमन्तरान्तरा गेयम्‌ । हैमवति यद्विरा पुनरङसंधत्से स मां कः पायात्‌ ॥ १०२ ॥ अङ्गुङिमिरम्ब तन्रीताडनसमये तव स्फुरन्तीभिः । संगीतविभवसंभृतपछवनिवदेव भासते वीणा ॥ १०३ ॥ माभूदये विखीनो गीतिरसेनेति कं मु मीनाक्षि । कुचगिरिमखदुरुदधं कुरुपे बीणाविनोदवेरायाम्‌ || १०४ ॥ मध्यगानसुघाभ्बुभिमज्ननमभिदयङ्कच किं नु वा धन्ये । बीणावादनकेल्पु कर्यसि कचयोरकादुविन्यासमू ॥ १०५ ॥ स्वं बली च देवि द्वे सख्यौ ृतपरप्परादरेषे । चारस्वने भवत्यौ खजत इवान्योन्यकेकिसेकापम्‌ || १०६ | स्फीते महःपरवादे मजनटीलाङृतः स्मरेभस्य । उस्पतिताविव ऊुम्भावुरसिजमारौ तवावमासेते ॥ १०७ ॥ तव तरुणि मानमायी कोऽपि न रोमारिरस्य मणियष्िः । न कुचौ करण्डयुग्मं मोक्तिकमाखा न कन्दुकशरेणिः | १०८ ॥ शितां विजित्य मध्यमसीधि निखातो नवेन तरुणिन्ना । रोमरतिकात्मना तव रानति जम्भारिमिणिजयस्तम्मः } १०९ ॥ कुचगिरिचरद्रवाशयकरिपातनजातकोतुको मदनः । तावकगभीरनामीद्म्भादस्य रुवं चकार बिलम्‌ ॥ ११० ॥ कुचग्ुगरमारषीडा कुरते तनुतां तवावलप्रस्य । अविवेकिनः समुन्नतिरन्तिकभाजां निपान ॥ १११ ॥ त्रिवरीमयेन यौवनदर्बीकरवेष्टनेन किमपर्े । मबदीयतनुपदीरनततीमध्यो विगादृते तनुताम्‌ ॥ ११२ ॥ कथमतितरां कठोरैः करदिदिरःकदलिकाण्डतृरणरिः । जननि जघनोर्जद्वं तुखयन्ति धुतोपमानसह्ं ते 1} ११३ ॥ यान्नाप्रचन्धः } ७९, भवमहिपि तव पदाभ्यामिदमघरीकरतमिति धुवं वेधाः । कठ्यत्ति कमलमधस्तात्से कुर्वन्ति सत्समाचरितम्‌ ॥ ११४ ॥ नखरनिकरच्छलोदितनुपुरदीरोपरमतिच्छायाः । जङ्कलिदलापदेाद्धान्ति भवचरणकिरणनिप्यन्दाः १ ११५ ॥ केमलकलटोचमो चा टिमभिरिदेखाविधानवान्छा व! । यभिहदयवारिजस्थितिकटना वा तव पद्‌ करोत्यरुणम्‌ ॥ ११६ ॥ हैसाष्वया मवारुसविभ्रमगत्या विभीषितस्वान्ताः । मातः पयोदमाकां गरक्ष्य भवच्छङ्कया परायन्ति ॥ ११७ ॥ निमीय तनिभः तये केवरुदङ्परकन्देरञ्म्‌, 1 उडुराजखण्डमठेरपदीकुरते स किं मनोजन्मा ॥ ११८ ॥ यतिश्रमविनेोद्धिभिः शुकरपैरमिन्यक्तया पुरारिगुणसैषदा पुरुकितेकगण्डस्थलम्‌ । केवम्बविपिनान्तरे कठितिसंनिधानं चिरा- „ म्म किमपि दश्यते मरकतोपरदयामरम्‌ । ११९. ॥ अनन्तरयुपत्य खन्दरेश्षमारचितसेनतिरिदममन्यत-- अभीएसिद्धे दरिणाद्भगेखर विनैषमि दाखास्यपुरीविदएरिणग्‌ 1 विमोश्चतुःप्टिविखासकारिणः कियन्मदीयावनकेकिकौराखम्‌ ॥ १२० ॥ जरद्रवारोदणद्धीरिना स्वया कदग्धते हन्त नेे0ग)न्द्रकन्यका 1 ह्यावरीविक्रयिणस्त्चेव किं तुरह्नमः कोऽपि बमूव दुरुभः॥ १२१॥ भिरिद्य पाणिषु माघुरयोपितां वख्यमूप्रणमपैयता त्वया । दाफरदकफरपह्छवसंपद्दा कथय तेपु कापि किमीक्षिता ॥ १२२ ॥ उ्दूसिन्पूदकरोयदेतुखरकेपकर्मावसरे विनम्रात्‌ । सरो गङ्गा यदि मस्तकात्ते का वा दद्या स्यान्मधुरानगयौः ॥ १२३ ॥ उरसिरुदत्रयरूपायुपदत्य तच च्निव्ीरौपत्तिम्‌ 1 अजनि घ्रेक्षणा स्वयमानन्दपनापवगसंसिद्धिः ॥ १२४ ॥ अय निर्गत्य मघुरापुरा्धिगत्य च फ्येरनां समरटगयादरितदरनुनसा- ८० काव्यमाटा । रन्नयूथमपि शीरद्नाथ पर्किरितपृजापुण्यततिमपि गजारण्यपतिं चिरमु- पाम्य नि स्रत सहचररोकमवलोक्य वाक्यमिदमारयातवानयनीसुरशाक्रर । कंलशावान्तरज्ञ कावेरीसन्नि मन्महे र्गम्‌ 1 यदिह धनपीनलुङ्गे पुर्यो मिद्राति गोगिपरय्धे ॥ १२५ ॥ चारुफ़ेरजाज्षरप्तभीरणपारणया पोपघने शयान मुजगेद्यमदहादायने । श्रीमहिलामनोज जल्दामलधामनिये त्व गुर मज्ञक मम तरद्धय रङ्गपते १२६ हयमरुद्रधाहदयवर्वनसक्तमते परौदगजाटयीनरटनपारवरूढरचे । सथृतसपदा विहितकम्बुविडभ्बनया साधय वोध्न मारु मम चेतसि तपते # अनातापनयक्रम द्विजवरैराम्बायमाने रसे- ऽप्य वारिदनीलमर्सुदयन्मारैण्डगिम्वारुणम्‌ 1* मृजे सद्ङुमारिकातटपरिप्कारम्य अम्बूतरो रद्राक्च फकमेकगीक्षणकरतामश्रान्रप्यायदम्‌ ॥ १२८ ॥ ससारी, म्यन्दनी वा जलयिर्‌दनया लोचनी दचेखरी वा नेत्रा नीरोत्यङानासुदधिपरिकृढेनाखयी तूणवान्वा 1 परमद्धी कडकणी वा फणिधरपतिना सथमभू््मारी मध्यालफारटीतावसतिरवतु मा देवतासधैमीम ॥ १२९ ॥ बृद्धाचसाधिपसुपाम्य ततो विपधि दाराध्य शोणगिरिसन्निनमङ्जारिम्‌ । नत्वा चिरिच्चिपुरनायकमप्ययासी कयत्रोधकाननपुर निजवासमूमिम्‌ ॥ १३० ॥ अनेकतीथोटनेवेभवेन समापतन्तीं सदारीरवन्धाम्‌ । काचित्तप सिद्धिमिवेप कन्यागन्या महीयाचथ पर्येणेपीत्‌ ॥ १३१॥ अनवगुणरखपेरन्यनारीदुरापे रणुखतनिजचिख दैेमवत्योरिविसा द्रयमिदमनुरुन्धन्द्क्षिण सारसाक्यो रधित स॒हुरमान्तीमन्तरानन्दब्द्धिम्‌ { १३२ ॥ दति समरषुप्यमद् यानाप्रय-चचम्ध्काव्ये धवम ज्वा ¶ यात्राभवन्धः । ८१ पट ञाग्रास्रः।॥ ताभ्यामसौ धैमणूदरीभ्यां समाचरन्संदायगो चरेषु । निर्रणाय शत्िनिर्विचेषं प्रमाणमासीतरमङ्गमाजाम्‌ ॥ १ ॥ तस तीथैमजनोचितयानामादि्निव दीपितिकस्य । स्मेरपाररपरीमख्वीचीमोदिवालियुखरः समयोऽमूत्‌ ॥ २ ॥ मिकाकुुमगण्डलगौरो मारवाहुमदमान्यविधायी । दीप्तचण्डकरदीपितिरागात्कालकाल इव कशिदनेदाः ॥ ३ ॥ भीप्मसेज्वरृतामतिपरीडामव्जिनीपतिरिवासहमानः । मेदुरामबिरतं मिरिकाभिरविश्रवःसुतदविदा विजगादे ॥ % ॥ उद्धिपद्धिरटवीतसूकाण्डानुद्धरैरपरदिवपवमानैः । भभरंदत्ति पतद्गताङ्गे द्राधिमानमलमन्त द्विनानि ॥ ५, ॥ भेदुरे फरसदस्रनिपीतेमेदिनीतलजिरदिमांदौ । भारकुण्ठितजयै रथादेः मादुरास गरिमा दविवसानाम्‌ ॥ ६ ॥ व्योक्नि दावरिखिधूमवितानिमीरङे खरमरीविहयानाम्‌ । मार्मार्मणङ्ृतातिबिलम्बादीर्थतां समजय(गमः)न्दिवसानि । ७ ॥ अस्फुरच्छिखरिगहुरगर्भव्यापिदितिररवीहुतवादः । उद्रतेरिव विशननिजधूमरद्रवं जलुचामभिगः्य ॥ ८ ॥ माविेघ्तर्तापरिण्ये वीजसंततिरिव भविकीणं। । म्योमसीन्नि विपिनञ्वकनानां चिस्छुलिङ्पटरी पिजनृम्मे ॥ ९ ॥ श्नोपिततेप्विद जनु नितान्तं गोपलेफसटिलान्यपि पालम्‌ । दास्णैर्वसुमती करजायदौर्तिव तपनेन पफारु ॥ १० ॥ म्रस्थिततेन मधुमास्पेण प्रापिता वनमहीयिषिराणि । पावप्मापलिरिव भचर पारन्ीकुसुमकोरफपष्धिः ॥ ११ ॥ अंधरुमादिकपिशाम्बरमध्ये भ्यकिमानि मघुरिणि कान । जद्धक्ताय फिमिदं यदद्प्मिलर्जुनस्य य॒दुराम विरसः ॥ १२ ॥ मधयेन विदिततोपचयानां माद्र किमन्यप्रङ्रापाम्‌ 1 आनद शिरश निपातुं र निरीयकुयुमम्नगकेषु 1} १३ ॥ ५१ &र्‌ कृन्यमाला । दारणातपभिया स्तनसीमामाधित दिदिरमन्ुरहाक्ष्य । सान्ध्रचन्दनरतै िमरक्षनदास्यते हि सरणामतरक्षा ॥ १४ ॥ ताटबृन्तमभितो हिमधारास्यन्दनिर्भरसितान्रवलक्षम्‌ । नृत्यति स्म निकटे युवतीनामास्यवास्यरुदिवेन्दयविम्बम्‌ ॥ १५॥ खम्बुजच्ययनमल्नुसीनामाश्रयन्नपि सुदुभरुदासाम्‌ घर्मैवा्किणजालमयुप्णात्का व्यवस्थितिक आ चपटेषु ॥ १६॥ पर्ययेण ङतपातमयोऽथो वापिकाजठरवारि चिरेजे । चण्डभानुकरसज्वरभीत्या गन्तुकागमिन गर्भमबन्या ॥ १७ ॥ उन्नदद्धमरसुचद्रतपदा भासते स्म पटर नङिनीनाम्‌ । साध्वसात्करसुदस्य सवित्रे रासदात्मसरसामिच योपम्‌ ॥ १८ (1 रीडिलु सरसि तीरगताना वक्रराजिररुषद्वनितानाम्‌ । सादरे जठ्नेषु विधातु सेस नदनसादसरेिम्‌ ॥ १० ॥ भग्बुगाहनङृतामबलानामद्िपद्धिरपनूपुरनादा । रक्ष्यते स्म सरसीरटरुषमीमोपणाय भृतमूकददेव ।॥ २० ॥ भत्रमे सङिरुफैरिकलयया नामिदज्नमपि सारसमम्भ । श्ोणिमि पुनस्पेरददस्र सुश्रवामजनि सभ्रमहेतु ॥ २१ ॥ मापते सरसि पदाभुखीना क्षोभमूऊुचङम्भनितम्ब्े । सन्जसततिरधोसुखवीक्षा रखितेव लटरीपु मगनोजे ॥ २२॥ वीचिरोलमपदाय सरोन वक्सीमनि पतपि वध्वा | पदम्तदुगृदनदम्यचचेतसा सहचरेण दादे ॥ २३ ॥ जद्नना फरिर्मण्वु सरस्यां उक्ते स्म उुतच्युटुमपद्रे । रञ्यन्ति विदुषामिव भायिराशय किमु जलम्य मृगाश्च ॥२४॥ पादयाचकयुतेजपदीर चश्चुरञजनमपि क्षपयन्तेम्‌ ॥ यस्य रोविवद्या इव दन्तेम्ताटयन्ति निता स्म तरारम्‌॥२५॥ कातयद्यफ़रवारिमेरेण ्टाविते सति पयोधरदुम्भे । हदवो सगद्दया सदनेम सेद््रतपटत पिस ॥ २६ ॥ यत्रापनन्धः } ष््ट्‌ अक्षमा अवि विदैमगभे कामिनं करयदीततवरुमाः 1 याखिकाः प्रघृतपाणिपदाठ्जं पाथसि छवननभं विततेमुः ॥ २७ ॥ कैशिके सलिकसंगिनि त्तसां कान्तचित्तमजनिष्ट रसाम्‌ 1 प्यति मरचितयोषणममैराद्नजैर्नियमिते च निबद्धम्‌ ॥ २८ ॥ “ नीखकुन्तरुनियन्त्ितमहटीसूनकन्डुकमरा खदगाडी । यारिदोदरवटद्विधुविम्बामावलि क्षणषटचामनुचक्रे ॥ २९ ॥ अधेष पित्रोरमितैस्तपोमरैरूषेयुषोः स्वगयुपारजततेः स्वयम्‌ । गयानिरःसीमनि छृत्यमाल्तिकः स्वधमे इत्याचरितुं समदत ॥ ३० ॥ चुशषिन्धुकारीतदधीदवरेषु मारभ्य या बाल्यमसुप्य भक्तिः । करावरुम्बधतिपादनं सा गयाप्रयाणाभिरतेरतानीत्‌ ॥ ३१ ॥ मे मे स निरगाद्रचितः सुरेन्द्‌- संतर्पणः सदजनिर्मग्डीलदाली 1 दुप्करमैवमिंतजनागमदूपितानि तीभौनि पावयितुकाम इवाचिकानि ॥ २२ ॥ मेलिमोजिवकोरोजवकातसरतिपन्नाटनयोः प्रतिक्षणम्‌ } किरणच्छलतोऽसिताजने किमभातां पुरतोऽस्य नि्नगे | २३.॥ सनुपदमपद्यदयमपसन्यपाशेतः सदट्सा विनिः धरणीतददुपरि बाहुमध्यमाद्नतितुद्धे नभसि विदितचङ्क मत्तया संनिकरृ्टोदयामिष्ट "^" मनक्षरम्यचक्षाणमदेक्षिणमामविरपित्रालारिखरविरचिततेपवेशतया मननीय- देदामाविनीमश्चितामु्तिमभिव्यन्नयन्तं फमपि खञ्जरीटकखगम्‌ । अम्बरे मण्डलमभनान्तिमपद्विद्य गरूमतः । तमागत्रयत्तस््ालु दरश्चक्रमद्दयत 1 ६४ ॥ उ्ठीदमाणिस्यमरीचिकोर्मिददीसगीखच्छयपि द८का्री । बष्टीतसं घाम यथन्द्ररोकटष्टीनमेकं मतिमाननंसीन्‌ । ३५ ॥ स्थितस्य मध्ये टिवयोविमाति यश्नवली यस्व समे तदराहयैः । विम्वादिचिन्दरिव भानुमारिस्पर्षोमतद्रादयनित्रदस्य ॥ २६ ॥ अमिषन्य च तं भगवन्तमिद नवनमतनीन्‌ † ८ कृाव्यमाखा | गन्थधरेणीषान््रकहारचरूड मन्दम्मेरोदारयक्रारविन्दभ्‌ । अन्तवीणिष्येयमान्नायगेय बन्दल्वैन वाणि वहीसदायम्‌ ॥ २७ ॥ दोनपाटनमहावतकतौ दीषितेयमधिदछफाचरम्‌ । वैनतेयतनयाधिरोहिणी वासना विहरते पडानना ॥ ३८ ॥ कालिकागिरिदायोगतसाधित गाढममिजटेरे समाहितम्‌ । ङित पयसि सौरसेन्धवे काञ्चनीकृतशराटविं रुचा ॥ २९ ॥ शीरितोपचयशृततिकापय स्वीकूतिमकटितातिनेभवम्‌ । व्याखामि मनसा भवामये मज्ता भिमपि प्रद्‌ रसम्‌ ॥ ४० ॥ ददेरदेकमचसप्रवृतेरीपल्मा """ ररित । फहारदौराधिपतिं कथ वा मजनिति सदशितवाहु॒रूयम्‌ ॥ ४१ ॥ कृनीनिकाययुमथिताक्षमाला पडाननी भाति पडाननस्य ! अम्भौरुहभ्रेणिरिवसितालदरसजा गाढतर निबद्धा ॥ ४२ ॥ तरिसध्यमाविप्करतरक्तसध्यके धराधरेऽसिननिदमन्यदद्धुतम्‌ । यदेकनाडोपरि शश्वदीक्ष्यते सममबोधारुङिता पटम्बुजी ॥ ४३ ॥ कङापिनीना नटनान्तरेषु कपौल[डो)}दोलायित्तकुण्डलानि । नाीफसदोदनटनमिठिन्यपाटीकन इूपरिदोभितानि ॥ ४४ ॥ कटारमापातुमिवेक्षणाभ्या गाढावलीढ धवणान्तिकानि । नेत्रद्रयीसीमनिवद्धमेतुनर्मम्पशा नासिकयोज्म्वलानि ॥ ४५ ॥ न्यस्तस्य दन्दोपनिवारणाय विन्दो सयन्ध तिरक वहन्ति । परियाधरोषटागरतपारणायाुच्चरदपूथिकया युतानि ॥ ४६ ॥ उपासकेभ्यो युगपत्मणीतपद्दरिनीव्याङृतिसभ्रमाणि 1 कहारतौरभ्यधने कपोले सैर दिवाभ्या कृतचुम्यनानि ॥ ४७} स्सामिखापेण रद्‌ पियाभ्या प्यीयपीताधरपछवानि } धन्यो जन प्यति तारकरर्थलानि सन्धम्मितङन्दरानि 1 ४८ ॥ उमारमीडे सस्मर्ययोमादुपोढसरम्भमेत्य यम्य । पिलामराततेन भवान्िचेए छो सयन्तम्भ शवावतम्पे | ४९ ॥ यातराप्रवन्धः | ८५ अद्रलद्वयविधेयशतस्य वा निदि नियेविततल्पतटस्य वा । उपनिवन्सुखवेयसुदरेढु मे मनति पण्ठुदख्वारिषदं मदः ॥ ५० ॥ नीलायनीमूननिमसैौरिादीतलायकोखाद्ठक्तपरय । के स्मरामः करुणाभिरामविटोकनं तारकवैरिणं तम्‌ ॥ ५१ ॥ यद्ठीवक्रारविन्दे मद्कटमधुपातसंपातरीत्या तुस्यानां सम्मणानामदमहमिकया गुम्भने दुर्मिवरिः । हयाजुद्धावयद्विर्दिदि दिदि `^“ “` पङ्किमिन्दीवराणां कल्याणं वः कटी, कर्यतु कर्णादयाङिभिः कार्तिकेयः ॥ ५२ ॥ स्तन॑धयोऽपि शयीण्या दैत्यं दारित्तवानस । स्यतो धारयत्तः शक्ति किं वयो गण्यते बुधैः ॥ ५३ ॥ सवौगमोयदेष्टापि दावरीमयममदीतत्‌ ¶ ध अस्य भिह्लाग्रणीसूनोरथवा किमनाचिती ॥ ५४ ॥ श्रयत मचानीतन्य॑ शतमखरिपुनैत्रमेभमवानीतनयम्‌ 1 निरचभि कारुण्येन व्याप्तं हदि वुषि चाधिकारुण्येन ॥ ५५ ॥ सेनानीरजनि करभ्रेणिपरामूतरोणनीरजनिकरः । परनखिनीरजनिकरः परमरिचानन्दनाप्पनीरजनि्करः ॥ ५५६ ॥ म्र्यप्तटीलाविगवोपनीत्तकुदयस्थटीङूलञ्लरीविसेषस्‌ 1 ङृपारतोपघ्रसुपात्तवेधःकपारमाराधयदेप देवम्‌ ॥ ५५७ ॥ इमं परीपाकमिदहापराधादम्मोजयोनेरपि पर्यतेति 1 अदःकपेन सरार्येषु भिक्षामटन्यः प्रकटीचकार ॥ ५८ ॥ तदनु निःशङ्क मृधरोत्सद्नसीन्नि शीरि" ^ मासादितरागस॑पदाने- दातया रैखिशतनुसुवा सततमाकेदाचरणमवलोकनीयरामणीयकं नागेखाम- मिवन्य नरपालमन्दिरद्वारमासादय दूरद्िव पसदसि मागधकरुरनिगयमान- मभिजात्पयजात्तमायमिश्रः सहपमश्रोषीत्‌ । वृथस्वामितसार्‌ सारसवियेयालोकलोकनयी- गेयप्रोदिविेषरेषनिभवद्कियुण्यपुण्याङते । कृन्यमाला । सग्रामाङ्गणधीर्‌ धीरत सता कोदण्डदण्डक्षत- प्र््यथिस्मयसञ्चसगतमदीरामाफ माङमरमो ॥ ५९ ॥ पनजयछृत! दनेनानिकदिक्तटसछ्धन स्यदनिरतया कीत्य नीत्या निरस्तकलङ्कया ! सरसककया चत्र सतानरलचिरन्तना ननधचरिताव्राजज्चेगीयसे क्षितिनायकान्‌ ॥ ६० ॥ जनितनकलिनीश्चङ्धवेशचे हरिन्मणिकरषिमि शदाधरकखासवद्धिम्या निद्रासु समतत 1 विस्षधिपणया केरीहसा स्णशन्ति सुखाश्चरे भरतिवुधगरह यत्तन्माकपभो तव वैभवम्‌ ॥ ६१ ॥ श्रीमन्माकंक्षितिर भवत्कीर्तिरैदषयोपा भेरुस्तम्भे प्रमणनटनमरक्रिया सविधत्ते । तस्यास्तारग्विरसितजुपो रलतारङ्कभूपा युग्म तिग्मच्छविरिति शदीत्यस्बरे बम्भमीति ॥ ६२ ॥ चक्राणा विदधाति सोऽतिङदुन तेषा शारण्यक्त्वय राजा विप्णुपदाक्रम वितनुते सोऽय तु तस्यार्चक । आप्ते सोऽदिभयैकमभाजनमय तस्यानभिन्नस्िविति त्यक्त्वा त प्रिक्भेक्तिफमिपात्त्वामेव तारा श्रिता ॥ ६२ ॥ तव माङविभो धराधिैरवस्पाद्रताभिवन्दनै । इद दिव्यपि चानुभूयते वहुशीपरिरम्भसञ्म ॥ ६४ ॥ पादववर्तिजनताप्रतिरिन्वव्याजतो विमतराजसमाजम्‌ ! सङ्गरे कवरित पिर धत्ते साल्व मारु तव पाणिदपाण ॥ ६५ ॥ वमयुनिकेरेण युधा सिति मारङुनृष तव गजभ्रेणी 1 अत्मपदादतिखीखानिर्मितमूीनिवारणायैव ॥ ६६ ॥ श्रीमाफक्षितिषार्डेखर भवद्रेतण्डक णीनिटो नेप्य्याञचु कु तोऽरि तुलपररीरीत्या दरद्रारणान यत्रामुवन्थः } ८७ अध्यच्पैवमचश्चरुस्थितिछते तेवां किमम्मोजमूः क्षोणीमण्डलमारमेच सत्तं छुम्मस्थयरीषु न्यत्‌ ॥ ६७ ॥ घारदीदेखमु धोरीसुरपुटयलिवक्ु्णरेणुपगृे- दनि्ैम्बायितायु त्िद्नकरटिनां गण्टमिरिस्थलीयु । समा नीटारविन्दच्छनरर्विरछिनां धोरणी कजटेन व्याटिषा जैत्रवणौवटिरिव भवतो भासते माकमूप ॥ ६८ ॥ अध्यासीना समन्तास्ितिभरणदरतामावलिः सिन्धुराणां वतिरश्ान्तरोटथ्वणपुरमदातालद्रन्तोपजातः 1 काष्ठानामन्तरारे किमपि वरिसरतस्त्वह्मचापानलस्य भ्रयः संधुशषणानि प्रणयति नितं माकराज क्ितीन््रे ॥ ६९ ॥ विपक्षरक्ष्मीः करियते स्वया महीवराहवन्दी पमदास्मल्रसा रिपुं च केन्द्र रोषि ककर वरादवं वीप्रगदारमञसा ॥ ७०॥ प्रकरपते त्वर्करवाठयष्टी रविप्रभावारिजयापनाय । नहि प्रवर्तेत कदापि लोके रविप्रमा वारिजियापनाय ॥ ७१ | इद मदिमा कनकपटः पडघरित ""“"टा साटेवमाक गकपटः । बिद््रत्ति मानघठेोके विलसत्कारुण्यवीचिमानवङेके ॥ ७२ ॥ पापनरकण्ठीरवतः भ्रथितदुदितं दिशासु कष्टीरषतः । एत्य धरा भकेदां हप्यति दटष्वैरिरामकतेदाम्‌ ॥ ७३ ॥ चारिजनाभी राजति सोऽ कृतस्रवारिजनामीः; ] जदिदि स्कन्धावारे वसतिं तरसा दिगन्तिकं धार ॥ ७४ हेमाकरप क्षमाकण्टकह्रपरिमा वल्यरामाकटात- सतोमाक्मयः सुमाकरकेकभणितिखलामा कथं वण्यतेऽसी { क्माकपूरममाकल्पनररद्यसःशरोदिमा कर्मरूढ- स्थेमा कारुण्यसीमा कनदनवयुणो माकराजक्षितीन्दः |५५॥ प्नेन्तरमयमवनिचदन्तिकादभिषखपापनद्धिरागच्छवे सरयमादिपे व दत मूतः श्रीमदवरोकनघुन्तुहूटी चृपतिरयमाख इत्ति निवेदयद्विराक्ररि- ८८ कराव्यमाटा | मृ्ुरुयैरायेयमानसरणिरवगाद्य धरणीरामन्विरमतिरद्चय कतिचिदपि कर्या- (क्षन्तणि कविबुधवन्धुसचिवमिन्नसामन्तमण्डरीद्लोमिनि काश्चनास्थान- , भण्डपे मणिमयचतुलम्भमध्यमवितर्दिकायामतिषदुलतूलमालिकामांसलमण- तफेनपररीविनिमैरमादिपुरूपमिव शेषमासरणविदोपमध्यासीने वारविखसि- जीकरकमलडो(दोलायमानचामरद्वितयमाघुरपाश्वमागतया कल्दानलधिुग- रीकोरयुग"“*रछसन्तमरविन्विनीबन्धुमपद(स)न्तं कोपुग्मपरटखण्डपरि- कर्तिमारुतीभसवज्ञारिना मोरिवन्धेन संध्यामयूससतवरिततारकमम्बरते- कदेदां विडम्बयन्तमस्तोककुद्धमस्थासकपिङ्गमरीचितरङ्गितां सूर्तिमाृण्वता कण्ाभरणयुक्ताफरुदीपिदरन्देन मन्दाकिनीपूरपतनगोरवपुपं खमेरूमबधीरयन्तं पीतवस्नपरिपीतकरिप्रदेशतया पुप्करजालसंटृतनितम्बमूमिञुदुयक््माभरतम- पिक्षिपन्तं करक्पदासिनः करिसर्यान्तरासकन्दङ्तिन छखुमकोरेकेणेव कुरुबिन्दमध्यवर्तिना कुखिदोपरेन परिङ्ञोममानमह वीरकद्कणं मणिवन्भ- सीमनि मदनीयसुद्धदन्ते भकरध्वजमि मागेणोपददिीतसीमनस्यं पाकरा- सनमिव मतिरोधिबरबिभेदनं पुरमैरिमित्रमिव समस्ताभिरुपितपूरणघुरी- णसंनिधान द्वितीयहरमिवातृतीयलोचनमन्यमिव दातमन्युमितरमिव वदान्य पाद्पमपरमिय कुघुमाकरमत्िकुरपविन्रीकरणकुद्चरचरित्सेपदं कोनाम्बागर्भ- कुल्चण्दसं चारकेठिपञ्चानन पापजगतीपतिप्राचीनसुदछतपरिपाकं माकनरणो- कनायकमवङोकयन्मनस्येवमकरोत्‌ 1 यो भोगिभवरोऽप्यजि्यचरितः श्रीयोऽपि हप्यदपो मास्वानप्यरिदुःसहः कुबख्याधीयोऽप्यदोपाफरः । स्ैरेऽप्यनरीकदिरचजोऽप्यक्षीणपक्षावलिः सोऽयं माकनृपो गिचित्रमदिमा स्रं विजेजीयते ॥ ७६ ॥ तदनु संमदादुव्थाय पार्थिववरििन समुचितासन्नविष्टरे ससुपवेदितोऽय- सतिचिवक्षनो दीक्षणणुयम्म दसत दपकुरुप्थर्‌स्य नमर्दाखरसामन्तमूपते- राचिपं प्रायुद्ध । कल्याणाफर माकछराज भवते कार्प्यसंन्ीटना- दुरे जनार्युनो वितरतादरोकनैः संपदम्‌ । यात्राप्रैवन्धः | ८९. पारावारसुतासनाथमभितो वादान्तरान्तःपुर दोप्णा यस्य चतुष्टयी चिरध्रचैः प्रतीव दिव्यायुधः ॥ ७८७ ॥ लक्ष्मीनित्यविदारंकेटभरिपो चक्रावीरज्न- त च्छायावल्लम कीर्तिवरद्धिकलनाधाराधराभ्यागम । दोषापोयणपू्णचन्द्र घुमनोविस्छर्तिपुप्पाकर श्रीव(म)न्साव्वृमार माक गवतः भ्रयांसि संप्राथये ॥ ७८ ॥ सकलभवद्ुणसह्वश्षाषाचाठुर्यविदृतिकरनायार्‌ । जगति फणिराज एकः रिष्यत इत्येव शेषतां धत्ते ॥ ७९ ॥ प्ररं मवद्भुणोषानां बाणी बजठु मे कम्‌ । अपयाप्तसितिर्यपामपि ब्रह्माण्डमण्डलः ॥ ८० ॥ तदपास्य मवह्ुणाबरीसवधाटीरचिमेतद नः 1 शथिवीदय श निवेदने भङृतार्थस्य मनः भवतेते ॥ ८१ ॥' यितिगुप्तिमरुन्धसंगतिं क्ितिपाराधिगमे फर विदुः 1 मनुजेशयुरीण मादशाखुचितं तेन तवोपसर्षणम्‌ ॥ ८२ ॥ सबि ते लु ुभेरवस्थितैरनवापतं न फिमप्यवेश्यते । अपहाय पुरा छृतापिकं सुकृतं दुष्कृतदयोधनक्षमम्‌ ॥ ८३ ॥ तद्विमां मनुजादिवन्धुतां तव पार विनिवेद्य सप्रतम्‌ 1 अविसुक्तमुपासितुं ब(रे)रविमुक्तं वयमाद्रियामहे ॥ ८४ ॥ परिपाटि मदीयवान्धवान्विषये ते विदितस्थितीनिति 1 , कथनं खल सिद्धसाधनं क्षितिसंत्राणटरतस्तवान्तिके ॥ ८५५ ॥ इति तमभिरुपन्तं ह्चेता नरेन््ो रतयुदमुपचरिः प्रादिणोदव्युदारः । पथि खल विदधानो भावचन्धं चिलुद्धे- ्यख्वदिह सपर्योमाजनं कस्य न स्यात्‌ ॥ ८६ ॥ अथ विनिमगेत्य निगङ्कदु्सुवो निखिय्दुर्गतजनखखर्मतरोरनर्मरयौर्यवि- स्मारितमागैवस्य मर्गेतनृसवस्येय दुर्गाभमादरन्यविविषामिटपितवर्मस्य मो- गिवरनिराङ्ृतिपटवियेकडाटिनो माकराजमहीपाफयासनस्य सुजनता १२५ ९० काव्यमाटा कमनुचिन्त्य हु्ैह्ैदमनुसंदधानसतदवरम्विभिरेव वचनमुम्मनैरगुचरस माजमपि समानयन्सरोजोचन इव सहचरीद्ययेन कियद्ररमिव गत्वा स रन्धवणैः भुवणसुखरीं निर्दणयन्निदमवणयत । शयं खल हुत भृहगनिनदैरपगृ वीची- इदृसतेः रिच्निव जनानदसीयपङ्कम्‌ । क्षाल्य दंसरसितैः परिसान्त्वयन्ती मोदं भ्रसृरिव सुहु्हुरातनोति 1 ८७ ॥ उत्तरेण सरिदुत्तमामिमां बङ्गशङ्गदरििदयुसिन्धुना । चश्चुषोरपदया चिराय मो भूयते थुजगराजमूमता ॥ ८८ ॥ अत्र कुञ्ञग्रहासीनकेलिकाराङ्कलरिताः । विष्णोः कमौणि गायन्ति वियाधरखगीदशः ॥ ८९ ॥ अदो दरषधरगहीपतेरयुप्य महिगा । + पञ्कपनीतैरिद सस्सनैः कुणिः लजो शुम्भनमातनोति । अम्भोजनाभस्य कथामवाचा प्रस्तृयमानां वधिरः शृणोति ॥ ९० ॥ मथ तदानीं प्रासदयायमाने मणिमुरति वहन्कोस्तुमं वा्ुमूमि- भीसामासारदानोन्मुखघनयुषरमागर्यैनि्वपिकानाम्‌ स्तुत्यः श्रुत्यावलीभिनियमधनजनस्वान्तकान्तारलीटा- कुम्भी कुम्भीनसद्रेरयितटममुनालोकि रोेकनेता ॥ ९१ ॥ भसौ युनर्रसा यिराङ्भटेन विधरृतवनमाछिकं वेङचे८टे)श्रमभिवन्य नि्मैलमनाः सपरितोपमिदमभापत । साधूनां ददयान्तरारुसरणै पुप्णन्परिप्कारतां कुक्षेः सीमनि ददीमीयविभवां कुरयज्ञगन्मण्डरीम्‌ । आद््यामञ्जनभूभृतो निजतनुच्छाया-"-“रं लर्थय- म्फऽप्याज्ञे मणिरिन्दिराकचतरीयाणोपठोतेजितः॥ ९१ ॥ भनेन्दीवरयोरनद््रयोरततेजिते यदृदौ मश्चो यस्म समस्तराब्दकुद्नामाणिक्यद्याणोपलः । यात्रायवन्धः | ९१ यन्नामीसरणिश्च सृक्तिजननीश्वश्रुपदस्थायिनी पायान्मां हदयंगमस्मरकसातस्वं तदेतन्मदः ॥ ९३ ॥ अस्ननाचल "ˆ" सर्वैरपि जनेरयम्‌ । तरे गुदतरक्रस्य मुकुन्दो सुदुरीकषयते ॥ ९. ॥ अवतसेन विदुपां ्रश््रंसे ततोऽखना { स्वामिपुप्करिणीतीरभ्मिमूषामणिः ˆ." ९५ ॥ जद्विमिनतरदारकरीलश्वद्धरिहुद्रनोनिचयङु्कमरिक्गात्रः । योणादताम्बुनियिदुन्दुभिषोपष्ट्टः परायान्मदहीपरिणयाभिसुखो(वराद>) ९ ६॥ जम्मोनिेरल्छुनिश्वसिताभिषङ्काद्धिभाम्यतो अरमिविरोकनंफेतवेन । परथ्वीपुरःप्रणयिनोचितमूपरीक्षं कुर्वननिवादिमकिरिः कुरुतां मु नः॥ ९७॥ (व्या)धूतदेदरमसव्यपसायेमाणा- माथा वरिणदरीमपदिस्य सिन्धोः 1 जीयाल्घजन्निजसमागममाविष्ध्वी- म्रीडापनोदनतिरस्करिणीं वरादः ॥ ९८ ॥ आथं नमामि". *"भजन्ससुद्रो मद्रोमद्येरिषु ऊल्ादिमाम्बुरीतिम्‌ 1 तत्कारसंगतधरापरिरम्भकर्म- घमेदिविन्दुविदटतिं धर्यांबरभूव ॥ ९९. ॥ सम्भोधि करक" चोरदैत्य- मुम्ताक्षतिप्रभवमोदपरपराभिः । भूदारतां मकटयन्पुरयः पुराण- सतत्ताटच्चीमिह्‌ तरङ्गयतु धिये वः ॥ १५० ॥ कोरुस्तनोतु कुशलानि चिरंतनो मे मेन क्षितीः मथममीपदुदच्चितायाम्‌ 1 जस्या चिषाद्विभमाच््छसितेरिवाव्ये- रद्वाय बुदटदकदम्बकमाविरासीत्‌ 1 १९१ ॥ ९२ काव्यमाखा आधारघुरयं जगदण्डकपालवन्ति पथोभियेण फणिसन्िरमण्डपस्य ) <र्वीरिखासुपरि निक्षिपता व्यतानि येनाम्बुमानमिव तेन वयं सनाथाः ॥ १०२ ॥ प्रान्तक्षरजरधिवारिभराय॒दस्य- न्धोगाच्चलेन धरणी ऊुदनावरादः । तादृक्रृतिन्यतिकरश्रमवारणाय धारागृदान्तरमिवाधिगतः पुनद ॥ १०३ ॥ मदं युभानि पिदधातु महावराहो दैष्ाहितेन विरसन्वल्येन्‌ धल्याः । संरक्षणादिव चराचरमण्डलीना- मासादितेन महतातपवारणेन ॥ १०४ ॥ उङ्क मदीवरतनोरपिरोपिताया व्यापारयननिजदशा बद्नारविन्दे । आद्यः पुमानमयमुद्रिकयादसीय- मस्यन्दोद्धरणभीतिमिवावतानः ॥ १०५ ॥ मबान्धिख्र्द्वयसो जनानां पदालगतद्भजतां ममेति । युक्तीव यः सपिन्विरितेन वरपदेनापि फराम्बुजेन ॥ १०६. ॥ तदु द्ेषाचरुमूपामणेररविन्दलोचनस्य चरणारविन्द्परिचरणयुण्य- परिण्तेरिय नयनसरणिमवगादमानमन्तिकनिप्यन्दमानसिन्युपयनकन्दरमा- सतुम्दिरुभिधिलबन्धस्य फणिराजपरिकर्मणः प्रतिक्षणरदीष्तौ कतदक्षिणं दक्षिणफैखसफटकतटसीमनि रिटावटमूलवद्धरतिं कारुटस्तिपतिमासेवमानो मूदेवानन्दनः सानन्दमिदमवादीत्‌ ॥ स्परे दत्ताम्रयितपटरीकल्पितच्छायमास्ते सिक्तं दन्तावलकरनैरयितं मोगिरमैः ! भिद्धाभीलोपद्तपिदितामोद वक्त्रारविन्दं भाग्यं श्र्यीधरपतिमुता ““"“योरादित्व्वम्‌ ॥ १०७ ॥ यात्राप्रबन्धः । द्‌ पायादपायरहितं परिणम्रसुक्ता- दायादकायमतिवेरूदयाविषेयम्‌ । दूरे चिरंतनगिरां दुरितापद्यारि परेसुवणी""“" "“" """" कटं महो नः ॥ १०८ ॥ ब्रह्मादयोऽपि भवदासिकते यतन्ते यत्ने विनापि ययुराटोविकादयस्त्वाम्‌ । अतिः तान्तविजयिनतिचित्रयीटं लां मन्महे न खुलमे च न दुरकमं च ॥ १०९ ॥ परलम्रपुप्करपयःकठिताभियेके नागे नरद्धुणततावपि ठतिकायाम्‌ । भ्ीतिस्तवास्तु मगव्मवत्कथं वा छन्धद्विजिहविपयः प्रणयानुचन्धः ! ११० ॥ अन्योपचारविधिरस्तु महानणुवी भावत्कदहर्षपदमान्तर एव भावः । गरीय त्ते मणिगुणप्रतिपादनेन परास्तो गतिं किल समां फणितन्तुवायो ॥ १११ ॥ सद्धाबतोऽपि तु्िनांञ्यकिदोरमौठे न्या मदय मवति तावकमक्ततैव । शरीकाहस्तिपुरसीमनि यत्त्वयापि मक्ताम्रिमस्य जगे फणिनः खयरूपम्‌ ।॥ ११२ ॥ निमेकिपटटसितमङ्गमसद्चवेगः क्ष्वेलानल इरवनोधतरं पदं च । सव यतः सममहेभवतश्य शि- जन्योन्यरूपपरिवृततिरतः किमासीत्‌ ॥ ११३ ॥ देव त्वया यदिह दक्षिणरौप्यञ्ैले व्यारद्विन्द्रतनुरष्टविधा वितेने । ९४ फाव्यमाटा । तदयुक्तमेव कस्ये तव नीरकण्ठं प्चाननं च यदु्न्ति भवन्तमाथीः ॥ ११४ ॥ घोरखभावजटिकः क वनेचरेन्ः यान्तोपतेम्यसरणी सुगमा क सक्तिः । छन्योन्यमेलनविधावनयोः प्रवीणा तत्ताटेशी जयति देव तवानुकम्पा ॥ ११५ ॥ प्राखियमानुद्कलाद्पि पटुकाया- माकाडासिन्धुसरिखादमि वक्रतोये । देवीमुखातरसादपि दष्टमांसे को वा गुणस्तव कृतृददेवरासीत्‌ ॥ ११६ ॥ हातुं पुछिन्दपतिरात्तफिरातभाव- मासीद्धवन्तमभिगम्य महाकिरातः । क्रि कारुहस्तिनगरीद वद्द्धताय भराग्ासना वख्वती खड देहमाजाम्‌ ॥ ११७ ॥ अन्नान्नेदर्चनविपेरपि ते गरीयः पादारविन्दपरिपूजनमेव दम्भो । दत्वा सुखे ददामगाद्विषमेक्षणव्वं निष्ठः पदे तु टरिरापपुदर्भनोऽभूत्‌ ॥ ११८ ॥ व्याधः समर्पयतु नाम विरीददोपं मासं विवेकविरहेण मनोभवदि । अङ्गीं कथमिदं मवताथवैत- स्संभाग्यते त्वपि वनेचरसार्वमोमि ॥ ११० ॥ पाणिम्रहच्यतिकरादुपरि भजाना- सुच्छि्टसंकरमुदान्ति जनः जगत्याम्‌ 1 प्रागेव सुक्तिपरिभीतिविषेरयं चा- मासीत्किमेष ठयराममसंघ्रदावः ॥ १२० ॥ ८ यात्राप्रबन्यः ! ९५ शणं शिरः शवरणटुक्येति मन्ये तस्सिन्नमर्वतटिनीं विभृषे तथापि । दष्टामिपग्रहणदर्खितचापटस्य नेहास्ति कापि तव निष्करतिरन्तकारे ॥ १२१ ॥ गङ्कागाण्डिवचापयो्मैदभरक्षेषाय चूडापदे गण्डूपाम्बु च पाटुका च वरोत्तसस्य वयभ्रे त्वया । पद्माक्षर्मयभज्ञनाय दृगपि भरलादवे कस्य वा दर्पापाृतये मेख जगृहे द्टाविएामिषम्‌ 1 १२२ ॥ स्न्मस्तकाहितपदन्मसनादिदोप- ससोधकरतक्ृते रपे कट ” चरमाम्बरं कटितटे भसिताङ्गराग- मधे कपारमभिपाणि जटाश्च मोढी ॥ १२३ ॥ सन्त पाणिवेभेकतानमत्तयः ्स्वन्मदान्धीकृता ` जिक्षन्याषतेयोऽथवा जनितः स्फारीभवश्ान्तयः । भृक्तिस्तान्दरणुते खयं यदि कृषा सुगेन्दुचृडादः ते तत्न व्याथगजादिकीटपतयो दष्टान्तकाष्टापराः ॥ १२४ ॥ यामि भ्रीतिमदं परान्नभजनेरच्छिष्टमोजी भवा- नमूर्घादं चरणौ स्णदामि धनिनां त्वं पाटुकाशेखरः 1 सेवेऽह घनपापकदैमनदीं त्यं वक्रतोयाष्तो युक्ता किंनु मदीयदोपगणना श्रीक्रारदस्तीड ते ॥ १२५ ॥ सत्रमीचरणासिकां मथमतः संपाय नान्दीं तन्नः मादुर्मान्य समस्तमक्तिगरिमम्रस्तावनाकौशयम्‌ । दवायुत्साय तमःपटीमथ वृते दीपेन विद्यात्मना चित्ते मे नटनं विधास्यसि कदा श्रीकाट्दष्तीश्वर ॥ १२६ ॥ गण्टूपाम्बुनिमञ्ननाय यदमूट्रञ्वतंसस्य ते चृडार्ङ्कुत्िकर्पनाय विधृतज्योत्छावतः पादुका । ह 1 काव्यमाला । तृप्ये भक्षितशेपमामिषमपि तरैरोवयङुक्षिभरे- धीरा सुद तवास्त तदियं वाणी ्यिष्ठापि मे ॥ १२७ ॥ मिहलाग्रणीचरणपह्ववपादुकाये सेयं क्रियासममिहारवती नमस्या । वेधः करोरिविधुखण्डवियन्नदीनां सेहे न या गिरिशेखरताभिमानम्‌ ॥ १२८ ॥ जस््येव ययवतरेन्मम द्टिमगिं नैवास्ति चेन्न तरिनीमरणं घटे । इत्थं विधर्विमतिमीदा किरीररक्ष्या यस्याः स्यतिर्दैरति सावलु पादुका नः ॥ १२९ ॥ त्राते यया हरजटावनचारकेल्यां वेधःदिरः मतिहतेः दावरद्धिपदयम्‌ । सा पादुका पडरियभविनिर्जयाय संनह्यतां मवु संप्रति नः धिरसरम्‌ ॥ १३० ॥ भपि च- जगन्मण्डलीयं त्वयि स्वभकारे नटन्ती रथेरंश॒जाऊे नदीव । सविद्याविरासाकृतिर्विधवा ते भव `“ “"“* “ मनत्यन्तकारे ॥ १३१ ॥ मनोदारिशव्दादिभिर्व्यज्यमानानटं फिचिदाणिद्य यस्थैव उदाम्‌ । सुखत्वेन जानामि संसरारपीडां तमानन्दवाराकरं स्यमुपासे 1 १३२ ॥ """""“"कणस्कूतिदेठः सुखादिभपञ्चोऽपि सवैपरियतवेन भाति । परमेममारास्पदतरेन तादक्ममोदाङृतिमत्यग्थोऽसि शम्भो ॥ १३३ ॥ न कतीस्मि नानाविधानां क्रियाणां परसक्तोऽपि नेततत्फलास्यादनेषु । सदानन्दविन्ञानसान्द्रस्यमायो भवानेव सोऽदं भवामि स्मरारे ॥१३४॥ यथा माठव्येन राधेयमावं परित्यज्य कणैः एराभरनुरासीव्‌ । त्मा त््यमस्याद्विवाव्येन जवं समुत्छय्य रूपं त्वगरेयादमस्ि ॥१३५॥ मवन्तं बदन्ययकमेवाद्धितीयं भरणीतितराटापसीमावचंसि । अतः साधयेदावयोर्मद्मत्तामये कल्पितः फं नु संकषारयन्धः ॥ १३६॥ यत्रप्रवन्धः । ९७ यथा शुक्तिकादेरिदं तारुविद्धं समारोपितं चस्तु सरं चकास्ति 1 तचानङ्गजेतस्तथा सत्तयेदं समालि्गिते इर्यजातं विभाति ॥ १३७ ॥ गुणे करिपताया यथा ऊुण्डलिन्या जनत्रासकम्यादिरसंपादकत्वम्‌ । तया संतर नानाविधार्क्रियासाधकल्वं त्वदासेपितायाः | १६८ ॥ त्रयीमौखिना देदिकस्यापि वाचा समाविदिता संगनिधक्तता मे 1 न सा बाघ्यते नाथ मिथ्याभिमत्या महारलदीपममा वात्ययेव ॥१३९॥ असङ्गत्वधीरातमनीयं मदीया हदाधत्त कन्नौदिभावप्रतीत्या 1 सुधांशपठे शयद्धतासंविदस्मि जपोपाधिकारुण्यवुद्येव नेति ॥ १४० ॥ सदा शु्धयुद्धो वियक्तस्वरूपस्त्वमेतादयोऽदं च तकीगमाभ्याम्‌ । अभेदेऽपि सलत्यावयोरन्तरात्मत्तदो मे सुखस्सूर्तिरल्येयमास्ते ॥१४९॥ विरामेण सर्वन्द्ियन्याच(प)तीनां सुपुघ्ावपि क्षीणद्योकोदयायाम्‌ । सहावियया संमदस््यानुमूतिः सकाकोरमाध्वीकतेवासमाना ॥ १४२ ॥ चिसपैन्महामोदवेगान्धकरे निरखेह निःसारससारङ्पे । धश छेशयित्वारुमापन्नवन्धो शिव चादि मामी कारुण्यसिन्धो ॥॥१४२॥ ` दुरन्तन्यथद्िवभूतस्य दु्टबणस्येव शल्तेण वैयो द्याङ्धः । दो दुःसहं मन्थिमीद्यान भिन्दन्प्रनोचेन मे देहि मोदातिरेकम्‌॥ १४४॥ धधूयुग्मवाताश्नव्याधद्तानराधीशनत्कीरनागार्तिहारिन्‌ 1 (&)मानयैनं जनिन्याभिषीडाविदस्तीकृतं कारदस्वीश देव ( १४५ ॥ दपारदयुते < ॥ ००० पवाद मया ते वितीणौ करामाल्फियम्र्‌ ॥ १४६ ॥ एकदापि रचितेक्षणापणौ तौ तदैव मवताभिरक्षितौ 1 पार्वेतीरा पदयोस्तवानिद्ं दत्तद्टिमपि मासपेक्षसे 11 १४७ ॥ ` इत्यादि कीतैयन्नयमत्यादरादुपेत्य धीरामिमो माराभियातिदारीरार्भ- हारिणीमाराध्य मातरं शतयत्रयुुलसच्छाप्रताज्ुषी मस्तकयुवि दस्रौ निधाय समस्तोपनिषदर्थीधतुरमिलामि--- ५००००००० ००००००००८०० ओरीयीव्‌ ॥ विप्यद्रीचि मरीचिमद्ुचिभरे चीचीव वारां जयी रोकानां यदवेदनादुद्यते यद्वेदनान्मीर्ति 1 १३. 1 काव्यमाल } सत्यानन्दसुघाससुद्ररुदरी सा काचिदेका ”“*” द सि तमेव प्रमा ज्ञानपरसूनाम्बिके ॥ १४८ ॥ नित्यानित्यविनेचनादिमजुपो निवेवैचोगुम्मने- ` रातैः खस्य तवापि चैक्यमुभयोरापाततो जानतः । कल्याणे तव दकेपथे निपततः कस्यापि पुण्यात्मनो जिक्ासा त्वयि जायते भगवति कानप्रसूनम्विके ॥ १४९॥ विध्याधासु विधासु कापि भवतु श्रोतन्यवाव्ये विधा *“"कर्मविचारक““"घटनया म्रत्यग्बिचारस्य च । रिञ्धिः पद्रुपकमममृतिमिर्वेदान्ततात्पर्यपी- राधेया त्वयि तद्विमदौकलया ज्ञानमतसूनाम्विके ॥ १५० ॥ फारयोतपत्यनुद्ककवेदनतया कर्य भवत्याः पुनः साक्षादेव निदानतां त्रिजगतीद्वारं त मायापरम्‌ । मृदरसन्मखणत्वेवचच करर सचाशरतस्ते तत- स्तस्या जाव्यजुपश्य संगतिरिह कानपसरूनाम्यिके ॥ १५१ ॥ कुम्भीजन्मनि कुम्भकार इव मूर्तिव भूमितो देव॒. किं जगतोऽन्य एव जननसेननोरुपादानतः । इत्थं भन्तिस॒दित्वरीं शमयितुं रक्ष्माटुरेकं जग- जन्मादित्रयदेतुतां तव बुधा श्ानपरसूनाम्विके ॥ १५२ ॥ पीठलां व्यणुकादिकार्यनिवहरारम्मकर्त्वं यथा नानारूपजडात्मना परिणतिर्यद्रत्मधानस्य वा । तद्धनिद्वैयनिर्विकार"-““*“ स्ते तद्दयासेमवा- याटस्य लगिवस्य कारणमि जानप्रसूनाम्यिके ॥ १५२ ॥ देदान्त.फरणस्छदायुखससे रउजूरगाद्रापिम- परवयेकाध्यसने च जीववपुषा पूप्णाम्युपादानत्राम्‌ । आकरादामिखमीरयास्थिरणीमुरये तु साधारणे स्पेभेव मंदेधचितुन्िजगती नानममूनाभ्निकैः ॥ १५४ 7 यात्नाप्रबन्धः । * ५९ नित्यामस्तसमस्मेदविसरां निखन्दचित्कन्दरी- मानन्दैकरसामगम्यसरणीमान्नायवाचामपि } मूतं जीवमहेश्वरौ विदधती मायावदोनात्मन- स्तदधदवानुगत्ता विदयद्धचिदसि ज्ञानपसूनाग्निके ॥ १५५ ॥ निष्मत्यूहमिपत्स्वरूपधिपणारसिद्धसभैक्ञता सर्वौत्पादयितृत्वसभैसुवनाधिष्ठाृतामेसरेः । कल्यणेरुपदोभितां गुणगणैः केवल्यल्मीमयीं दिव्यामीशदश्ामवाप्य जयसि जानप्रसूनान्विफे ॥ १५६ } मायाराहुविरीदनोधररिना चक्चुखैखाक्षोदयं ` नानाब्रत्तिुखावलोकनमिरक्किचिज्जताशारिना । उन्मीरद्वहुदोकवेगयरिमोद्िमेन जीवात्मना बध्रासीव मवान्धिमन्ननविर्भिं ज्ञानपरसूनाम्बिके ॥ १५७ 1 छायावहभशीतभानुहुतसड्क्षत्रतारादयो भान्ती त्वामनुभान्ति केवलचिदारोकातिरेकीकृते । चेतोदृत्तिपदा्भभेदकभवन्मातृभमामेयता- धुयौ मासयसि स्वमेव सुवनं जानमरसूनान्विके ॥ १५८ ॥ क्ये व्यक्तिुपागते सति बहिश्वशचदुयामानय भरहद्ृरिवंशेन साक्िविषयावच्छिन्नचेतन्ययोः । प्रत्यम्बोधमयेन दीपमहसा संबन्धमाध्यासिकं प्रपि प्रकटीकरोषि विषयाञ्ज्ञानमरस्ूनाम्विके | १५९ ॥ सन्त्येवावरणादिद्यक्तिसदिता मूरपकृत्यं्का मूला्ञानपदाभिपेकविधिना संभाविताः सूरिभिः । वाश्चदिमिरीक्षणादिकरणोद्धूताभिरेकैकरा- स्तैरयननिखिख्न्ययस्थिततिरसि जानप्रसूनाभ्विके ॥ १६० ॥ सामान्यम्रहणात्तर्ददाविषयाविदयानिवृत्तवपि स्छुख्येतरभागसंदृत्तिविधाजाम्रत्तमोवस्धितेः ¡ कान्यमाखा 1 सम्वातेधयद्ुक्तिरोप्यमरुमरिह्धन्मरीचापगा- पू्वोध्यासदातानि संकलयति जानपसूनाग्विके ॥ १६१ ॥ अस्टधै्मवञ्नादिकर्यावच्छेदनिन्दाषैः संसगाविपयप्रमेकननकैदछन्दोगिरां मौटिभिः । दुष्टं प्रायमिकीं दगादिजनितां बुद्धिः भिदागोचरा- मसखद्धिषैरतते तदद्वयमिति चानम्रसूनाम्विके ॥ १६२ 7 तत््वबिदनतधिरंतनगिरा मच्याविताध्यक्षधी- रजानव्यतिरिक्तदोपमदिमाजन्यं प्रपृ्यास्पदम्‌ । नानाकार्यपरपराखनुगतां सततां तातन्वती व्यत्यस्तामिव योमवीति सफर सानप्रसूनाम्विके ॥ १६३ ॥ आदशचौहतिसंनिदृचनयनःम्याटिष्हमाने यथा , कण्ठं छुखमेव न प्रतिं मिथ्या पदाथौन्तरम्‌ । चैतन्यमतिषिम्न एव सुकुरे जीवोऽप्रि मायामये स्वक्ूपादतिरिच्यते न हि तथा क्ञानमसूनाम्पिके 1 १६४ ॥ प्र्षीणादिकथा समस्तजनिमस्मत्यक्षतायाखिनी विकषिपमतिरूपदाक्ियुगरीविख्यापितमक्रिया 1 मन्दी भूतनि$सिमा्ेगमना मायाभिधा किंकरी कं ते दुधेरमेव नो घटयति ज्ञानभतूनाम्निके 1 १६५ ॥ खच्छन्दाह्णवन्धुजीवसुमनोगुच्छाङ्गपारीवथा- दच्छा्ां तु यथा सुधाकरमणावध्यसते स्लोणता । ससारप्रबणखभावभरितारकारखानिष्यतः छुद्धायामपि संछततिस्त्वयि तथां ज्ञानमतूनाम्निके ॥ १६९ ॥ इटि सष्िसुशन्ति केचिदपरे दक्तुल्यकालं तु ता- मभादिक्रमतस्त्वया प्रथमतः चष्ट संह परं । लोकानां खगतृष्णिका्वुरहरीताधारणं स्था रूपे योधनिवद्यैभेव मवति चानमसुनाभ्निके 1} १६७ ॥ ‰. निरत्तीति मधेत्‌ यात्राप्रबन्धः । १५१ जन्म श्रोत्रियसंततौ मतरे काठ बतखीङृतिः . साङ्धस्मायत्नमागमो गुख्छलादारमहः सतछुलात्‌ } निप्कामाचरणं च कर्मविततेर्मिप्पयते कस्यचि- त्यञ्ज्ञानादरदेव॒शुदधि८द)विधये ज्ञानप्रस्ूनाम्पिके ॥ १६८ ॥ वर्णी लातककाननस्ितिलुपां श्च कर्मन्दिनां संन्यामेदपि करमैभिः सखचितेः पादोद्धवादेरपि । निष्पन्ना निखिलाप्यपूर्वपरी वेगाद्रिरम्बादपि त्वद्धियाजननोपयोगमयति ज्ञानप्रसूनाम्बिके ॥ १६९ ॥ आधानाहितसंच्ियोज्वकतरे निप्पादिते पावके यागोऽमूवैमिव स्वेदेकविषयध्यानक्रियाञ्ीरनात्‌ । चित्तेनातिपचेङिमेन सदिता सा तत्त्वमस्यादिवा- वत्यत्साक्षात्छृतिमादधाति विमलां ज्ञानप्रसूनाभ्यिके | १७० ॥ भीवावसितमेव रतसखचितं भवेयं विस्खते- रन्विच्छ(प्य)न्पुरुपो यथा्तवचनादाप्वैव तन्मोदते । अन्ञानस्थगितां सतीमपि तथा द्वदरूपतामात्मनः भाप्येवागमतः परप्यति सुधीज्नोनमसूनाभ्विके ॥ १७१ ॥ श्रय्यन्तश्रवणे तदर्यमनने तद्धावनायां च स- न्संप्राप्तादपरोक्षसंविदुड्पात्संसारपारं गतः 1 याव -"-श्वविक्ति सेरुति मजन्विम्बेद्यतां स्वन्मय- ब्रह्मानन्दरसानुभूतिरकितां ज्ञानप्रसूनाग्विके ॥ १७२ ॥ वस्तुन्यादितचित्तमौपनिषदे नैषेषु वा जाग्रतं नानाकर्मखु रकषसीति यदर्य नेसर्भिकेते गुणः 1 वेदास्मस्नमधूररं जनमिमं व्यक्तात्मनीनक्रियं ययुत्तारयंसे यश्चसरव तदा जानमयूनाम्विके ॥ १७३ ॥ शृचान्ताख्चुर्थं दयेकरससैचृ्ान्तरङ्ग जयी- क सिद्धान्तं स्फुटमारमसंनिदश्यण्सिदधां तनसा ४ १० यादद्विशेति भवेत- १०२ छाव्यमाखा । सघ्वान्तप्रणयानुबन्धिनि महत्यध्वान्तधान्नि स्थितं उद्धान्त.करणाधितं पशुपतेः शुद्धान्तमन्तमैञे ॥ १७४ ॥ पि च। श्रीमव्रराजमणिपञ्रकेटियारि च्छन्द्‌ःदिखासदनमद्गलदीपरेखे । नानागमोपएवननायकटामयूरि देवि त्रिकोफजननि त्रिपुरे नमल्ते ॥ १७५ ॥ “““प्रयीपुरहरार्भिदादिरूपे श्रीकामराजमनुदोेखरव्णभगेः छपताननस्तनजगसकृतिप्रतीके कस्याणि दैमयति कामकले नमस्ते ॥ १७६ ॥ जपाटरं कुटिलकुन्तकमायताक्ष दोणाधरेच्छवि सुधाकरबिम्बनकरम्‌ । कुम्मस्तनं खणिगुणाञ्यगचापहस्तं रूपं विधाय कृतकोकटिते नमस्ते ॥ १७७ ॥ मध्येपयोम्बुधि मरुष्ुमनीपधान्नो रलान्तरीपतिखकस्य ललामभूतम्‌ । छतं बदान्यमणिभिरगहसार्वभोम- मास्थाय शश्वदनुमूरते नमस्ते ॥ १७८ ॥ दीप्णिमादितत्ुदि-"“" "~" ~ व्याप्तान्तरालड्ुवि विभरमद्यारिकायाम्‌ । मञ्चाप्रणीभवदजादिसदादिवान्त- पञ्चामरीधृतरिवाङ्कगते नमरते ॥ १७९ 1 माचीनसूक्तिरसदिग्दिवसाधिनाथ ०००००५७७; लोचनदलेषु सरोरुटेषु ] तत्तरफरादिततरङ्गितमानसामि- राराधिते मतिमदावकलिमिनेमस्ते ॥ १८० ॥ १. वेदयति प्रतिभानि यात्राप्रनन्धः 1 १०३ आनेन्दवाप्यमकरन्दस्ताक्षिपदै- रेरेषु-----.““"“--““-रपुनमेवाय । अन्तर्महाकमककाननमन्ब. धन्ये संमाव्यमानचरणाग्बुरुदे नमस्ते ॥ १८१ ॥ निद्राविषौ निरवधिक्षुषया धरादि पवौवटीविलसितामतिलद्वय पद्याम्‌ । री" ०७०५०५५१ “““"रभिपिक्तलोके इवौणि कुण्डकिनि चन्द्रके नमस्ते ॥ १८२ ॥ गीर्देवताहरिवधृगिरिजादिदक्ति- सामराज्यपीठनियतस्थितिजागरुके । श्द्धान्तख॒न्दरि परस्य सयां मौके ज्ञान"““ “““"जनयित्नि दिवे नमस्ते | १८३.॥ ततश्च विपश्चिदेष निर्गत्य दुर्मत्यरुणकरधोरणीसंत्रासगरिमादुबन्धिभि- रन्तमुखजनैरनवरताक्रान्तगहरगरहान्तमहरवसान "^ˆ ˆ“ नरन्महानरपाद्‌- तलाभिघातपरिपीडितशरीरतया मरितरगैरिकृषुज्पिज्ञरीमवदमितनिरचरी- कैतवेन परितो दरीखसखदयतैः कतजलहरीरिव समु“. "^" न्तं जक्धरपरंपरा- पिदहितरिखरनितम्बमागतया श्चाम्बरीसंछनमैखिचिरणस्य पा्वेतीपरिणे- उरनुकर्वाणं निखिरसंसिद्धिनिर्वाहनैपुणी(ष्य)चवितसकल्करेरगर्वतति- ममजत श्रीपर्वतम्‌ 1 सरिद्धराः स्च विधाय मध्ये विमेदनं यस्य विनिःसरन्त्यः । विपास्यामो शृनजिनप्रपश्चमेवं जनानामिति दर्दोयन्ति॥ १८४ ॥ पारकाच्चित्तपदं शरीरिणां योरतापहरदानक्रोविदेम्‌ । महिकाञजैनमसोढमन्मयं तत्र ततं ्चिमसावसेवत ॥ १८५ ॥ यस्य सायय॒ख्टररदस पूर्णनं युखुतरं समेयुपाम्‌ । वासना ˆ तिकरादहर्िद्यं ज्योतिषां खरपथे परिभ्रमः ॥ १८६ ॥ तदनु धरणीदुराधिषो मवनाक्चिनि तरप्रकटितरसननिधामं(२) नियानमिव निसिरूनियोगिनां व्यक्तिमिदददावञ्चितेऽपि वपुपि व्यञ्जित -“““स्पदगजा- १) १०४ काव्यमाख । तिुगसमवायमनपायोर्यवडवानकदेतिशोपितदनुनापिरानयुजमदोजलमि- धिमलोकयददौवर्पतिम्‌ । स्ोम्तर्यामिभाये मम निगम्िरःसंप्रदाधकरकषय इषटान्तस्तम्मगर्भो न परमिदमपीलेव संदर्नाय । ह्मध्यं दान्येन्दोः सपदि विदल्यन्पाणिजैः दरणितप्रः प्रहादाहादकारी समहृत जगति स्फीतमत्यादितें यः ॥ १८७॥ तदनु पालादुषप्रसाधिठमाद्लावकारामवगाहमानः प्रकटितसेवमानजस्‌- दुरितभङ्गशुद्रामधिगम्य दज्ञभद्रां सुमतिरित्ययमवोचत । मातर्भवत्येव महावरादवन्बती्णी न वलुघरापि ! त्वमेव कामं न दि ु्ञमद्रा कितु त्वया सापि कृतानुपद्चा ॥ १८८ ॥ मह्या नितम्बमिव भौरवमाननीय- सद्याचरं समयिरुद्य खुधीरयासीत्‌ । वेकागतं तदनु वीचिमतः प्रतीचो लीलानिकेतमृषमध्वजवछमायाः ॥ १८९. ॥ ऊम्बालकान्तरकलितामल्के परीर- जम्बालिकान्तथवर्च्छविमङ्गकेषु । विम्बारुणामधरभासि विनम्य धीमा- नम्बामथेष वचनैरधिनोन्मनेैः ॥ १९० ॥ द्तेश्वतुभिरमयं वरमल्नचकरे सेबि्नती न्रिगयनः नवचम्पकाञजी १ पीताम्नराञचितकटी नवचन्द्रखण्डा काचित्ीजनिखयः फरुणाविरास्ते ॥ १९१ ॥ चण्डि प्रसाघयसि यसियवामभामं सौभाम्यविषटमिदमेव न किं भवत्याः 1 अध्यास्य किं सुहुरप्य किरीरसीमां सस्नोऽथवा भवति नातिशयः स्षपल्याः ॥ १९२ 7 यात्राप्रवन्धः | १०५ दिशूर्चुम्यिनि दं विमुखमाविं मातभैवन्मणिकिरीटमरीचिपूरे । अर्धन्दुनानमधिरुद्य मदीयमावः खच्छन्दसंचरणकेखिविर्धि विधत्ताम्‌ ॥ १९३ ॥ कल्याणि ते खखविधुसितकोयुदी च नेत्रारविन्दकरूणामघुनिर्खरी च । वक्षोज ङम्भगठिताखतवाहिनी च तन्वन्तु नलिविधतापकापशान्तिम्‌ ।} १९४ ॥ चक्रं नितम्बफरुकेन तवात्तगन्धं द्धं च कण्ठविजितं विभ्ये कराभ्याम्‌ । आयौ रुरोरिद लयोरथवा निकाम- मङ्गीरृतस्य परिपारनमाद्रियन्ते ॥ १९५ ॥ भ्ाप्यं जनेन परम वरमेतदेव पादाम्बुजं परमितो न च किचनेत्ति 1 व्यावुर्यतोस्तच वराभयमुद्रिकाभ्यां सेयं युगाय करयोः शिरसा नमस्या ॥ १९६ ॥ यस्तोपमदैरवमादियुगावतरे धूत्योदरस्य तव सूततवतसखिरोकीम्‌ । मातिः कथं कथमिवेह मटानुभावाः सद्धाच एव सततं प्रथयन्ति चिन्ताम्‌ ॥ १९७ ॥ सन्मारोधरसिके शमवत्रणीत- न्यक्ारमानि नवमन्मथपत्रिभित्रे । जश्षप्प्लगखिने इतदि सान््वस्नि शर्वाणि विन्ध्य द्व ते चरणौ निषेदि ॥ १९८ ॥ मूकाभ्विके युहुरयान्तयपस्य कामं रागच्छो रचितपद्वन स्व । १४ १०६ फाव्यमाखा । भक्त मे पदयुगरसख भवे्तवेव छाध्या गतिः सकर्हंमकुरेदुरापा ॥ १९९ ॥ साकारा युखकन्दरी पुपतेरेका मनोदारिणी सोकाठोकयुधाकृतस्मरयधूोकाभिनिनीपणा । धरैकाल्यमतिपतिदोहनविधौ या कामभनुः सतां सा कारुप्यतरङ्गिणी मनसि मे मूकाम्बिका दस्यते ॥ २०० ॥ इति सपदि दिमाचरेन्द्कन्यां पडुपतिनेतचकोरमौ्णमासी्‌ । समजनि भजतोऽख स्राघुमौरेरृतकमक्तियुषाग्वुधेः स्ृद्धिः ॥२०१॥ इति समरपुगवस्य छती चम्पूाव्ये पष्ठ आश्वाप्ः । अथं सप्तम आश्वास. । अथ मनीपिमणिरेप ङलदिनीरमणकोरकापीडेवादरादिव दैवलिनी- पतिना म्रततिमुह्रपिष्िताभ्य् मोकणैमधिगम्य मन्मथपरिपिन्थिमत्रैक- साधकानधवैदिकजनानात्मीयनयनयोः पन्थानसुपनीय चिन्तामिमामतानीत्‌ । दह केचन शाखयेदिनो भवदुःखम्परमभ्परादशः । तदपायक्ते जपक्रियामभिगोकणममी वितन्वते ॥ १ ॥ प्ररिपारावारमाविभवन्तं देवं मारामिन्नमाराध्य धीरः । सोऽय भूयो मक्तिपीयूपवपौदापो्कपी भारतीमित्यवादीत्‌॥ २ ॥ अनुतटमनिद्ं महाबलो न यदि मवानिह नाथ तिष्ठति 1 जरधिरभिमवेदयं तदा जगदमिष्प्तदिगन्तराक्रमः ॥ ३ ॥ जथवा ठघुरेष सिन्धुरास्तां मतिविध्यण्डममी पितामदायाः । स्थितिमादधते शरतपकम्मालनुमद्यासन शासने तदीये ॥ ¢ ॥ खजसि स्मरजेतरासिकामिह गोकणीमिते निकेतने । दिशसि श्रयतां तु देहिनां कथमाभोगकरम्ितं पदम्‌ ॥ ५ ॥ भयं ख तदनु संख्यावद्गरणीरतिद्चय सद्यवरणीधरमतिकिदय- दनुचरधटासमाद्तो बिविधनीद्रदावक्मिवगाहमानः मवर्बाहिनीकुखानि यात्राप्रचन्यः । १०७ पावनस्थकानि न पदे पदे निदामयन्कुदाद्चलपरिदसनमतिरतिमात्रपशययं सूक्तिमभिधातुमाद्रियत । वरदापदालमकरन्दकन्दुीं वर्दापगामयिविगाद्य निभम्‌ । सधना निजामवयवा्दुर्विधाममिधां समच्चति मरप्रहारिणी ॥ ६ ॥ बीचीदस्ता विपुर्पुलिनश्रोणिरिन्दीवराक्षी फेनोदारस्मितविरुसिता वन्धुरावर्तनामिः । चक्रोयेजा सरसिजञुखी चारुदंसपरचारा पारावारप्रथमगरहिणी भासते कप्णवेणी ॥ ७ ॥ महावलेदामकुटीतरजति तरङ्गिणि । सङ्प्णापि त्वया शश्वदकृप्णा हन्त मेदिनी ॥ < ॥ दोलायितं वारसमीरणेन वीचीदुकरंदकमद्दन्तीम्‌ । षथ्व्या ख्यं मीमरथीमवन्त्या पताकिकां मीमरथीमुपासे ॥९॥ पुरुपत्रयमौटिभागमूषामणिनीराजितमद्युपादपीटाम्‌ 1 ुरुजापुरवासिनीं तुरीयामवरम्बे जगद्म्बिकां मवानीम्‌ ॥ १० ॥ कल्नराजिगचततिरनारतं पिञ्जरान्भसि नवीनकेसरेः पञ्रासरिति छप्तगादनः किं जरायुवसतिं भपद्यते ॥ ११ ॥ मीखमीवजटा““““विगरितां निभील्यमाकामिव नसक्षोणिभरदुचमाञ्जविततां एथ्वीपरिष्कारिणीम्‌ । आत्मीयैरधिवासितं विदधतीमम्भोनिधानं रमै- स्ामयाहमगण्यपुण्यशुरमां द्रक्ष्यामि गोदावरीम्‌ ॥ १२ ॥ पात्रगा पट़धियामिव संपत्कान्तसिन्धुरमिता करिणीव । ओरिाच्ितपयोधरमारा गौतमी दरति रोचनजाच्यम्‌ ॥ १३ ॥ सापसाघदख्नाय निशता गौतमी हरति कल्मषं णाम्‌ । चातकार्सिशमनोयता ज॑रेरभपद्धिरमिपिश्ति क्षपाम्‌ ॥ १४॥ तरिनयनजराराजद्राजक्षमारहकोरक- स्यत्तिकरघनामोदा गोदावरीरदरीमराः "१०८ काव्यमादय | ` पजयुववमदाकारीनारीदगोतमपात्तक- प्ररामकुदालारम्माः संभावयन्ति वर्युधराम्‌ ॥ १५ ॥ जगलपतेरस्य जयाच्युतेति विधेदि गोदावरि मा विपादम्‌ । सरोपगोरीचरणादततीनामठम्भनादाङदि मोदमेव ॥ १६ ॥ सेखान्तर्लीसाघ्ठमगतरवारानिखवल- तरञ्नालीतुद्गातरर्तरभृञ्ना तत इतः । तटिन्यान्ञे धन्या तरुणकमरिन्याकरतया प्रणीता व्रैनीतावलिभिरभिवीता दतधूृतेः ॥ १७ ॥ प्वित्रामदरक्षं बहरकृमखमोदमघुरैः समीरेरष्वन्यश्रममपनयन्तीं नवनेयैः । अ्पिम्णा भर्ुश्वरमजस्यर्पितुसीं पयोप्णीयुप्णीपम्रतिमरटर विन्ध्यगेपतेः ॥ १८ ॥ कृितापीडा कमरैमदिता पीयूपमधुरतापीना 1 जनत्ापीतजञेयं मम ताप हरतु मखिनताषीडाम्‌ ॥ १९ ॥ सुधांडकन्या खदतां जनानां तापं च दरे वनुतां पयोप्णी 1 क्रथं समप्यम्न फठोरधान्नलनृभवे तापि तथाविधासि ॥ २० ॥ अ्णोवर्षतयखतरहरीमाथमेसापसानां नित्योद्निगमपट्नैरूछसरीरभागा । अदमनरातैरचल्यनुपो ठिद्नमूततैरमूतां मल्नन्नानामनुजपररीदामैदा नमेदा मे ॥ २१ ॥ पूजनीयविभयाघ रूतञे जामतीपु शतरो नदीप्वपि । किं त्वयैव वितनोति केलिकामणैवस्त्वमसि येन नमैदा ॥ २२ ॥ कुचपरिणतिमाजः क्षोणिविम्वाधराया विगछितमिव यस्मादुत्तरासञ्जचेटम्‌ । नस्यति सुदमम्भो नार्मद श्वद्धसीमा- म॒धिवद्रति मदद्रेरस्य मादिप्मतीवम्‌ ॥ २३ ॥ यात्राप्रवन्धः | १०९ पुरी जयत्यञ्चैनभृषतेरियं वहननिमां विन्ध्यवदुधराधरः । त्रिविष्टपाटम्बतया धृतस्मयं नगाधिराजं न तृणाय मन्यते ॥२४॥ मादिप्मतीमण्डनमार्तिदारि जनस्य दोस्तम्मसहस्ररम्यम्‌ । सप्तावीमुद्रितराज्यलक्ष्मीविलासग फिमपि स्मरामि ॥ २५ ॥ अवत्तारविङेषमन्नाभेररुणोप्णीषमनल्पदेमगूषम्‌ । कृतयीर्यतनूजवेषमीडे जगतीपारनकरमनिर्निमेषम्‌ ॥ २६ ॥ यदीयभुजमण्डञे धरणिरेत्य रीलारतिं विदाङकरतरे-““"बिखजति स्म दौस्य्यव्यथाम्‌ । परीक्षणकषोपलः स ददाकण्ठवाहूप्मणां जगन्मदितसारानो जयति कारववीयार्जुनः ॥ २७ ॥ रेवा यस्य प्रं दुरासदयुजासेतौ न माति स्म सा तेजोवा्थिरपि क्षपाचरपतेसैलोक्यक्कपः । सप्द्रीपनिखातयूपपुलकच्छनावनीविग्रहः सोऽयं हैदयनायको विजयते दाकषितीदा्रणीः ॥ २८ ॥ काचिन्मदाकारनिकरेतनस्य पुरामरातिर्मैवि राजधानी । श्रिया विद्याटां जनतामवन्ती चकास्त्यसावुलयिनी पुरीणाम्‌ ॥ २९ ॥ मूर्तिं देहि श्ूदि नामानि शंमोरायं विद्यां टीलयेत्याचरन्ती 1 देव्या साकं ध्यायत ध्यायतेति ध्यायन्तयसयां देवत केऽपि धन्याः ॥३०॥ अस्यां मरारीततिरद्िकन्यकेरीगतिमरार्भनसापराधा । निवास्तिन्तर्ममनेव नित्यमात्ते वहिः खेयरतिच्छटेन ॥ ३१ ॥ छीडाजुपामत्र छृदोोद्रीणामारज्यमाना धुणाङ्गरागेः । सभा जगसातकसंदतीनाुत्पातसन्ध्येव पुरः समिन्धे ॥ ३२ ॥ अस्यां निरखा दिव्नान्तनृत्यत्िनाकिपूजापददमणदः 1 नि्य॑ति नृणामिव दुष्ृताछिः सीथेषु फासागस्धूमरेला ॥ ३३ ॥ आद्द्करमन्दिपथा इवास्यामाविभवज्क्ष्रुतितारनादाः 1 आरामवीयीप्वनुवदिगेदमरन्ति यद्रा मद्रन्दभिश्षान्‌ ॥ ३४ 71 ११० काव्यमाल | खयं विदाराप्यवकागादीना दुष्वर्मञेदख यारीरमाजाम्‌ । उमहाकारुपाथितापि कदापि नैपाश्ति काटरक्याम्‌ ॥ ३५ ॥ स्थितं संनिधनेऽपि धीुक्तदूरं निराकारमप्यर्भनारीदारीरम्‌ । अधिषठानमप्यख विश्वस शश्चन्महाकख्वाप्तव्यमन्यान्मदो मः॥ १६॥ अस्थाः तिन्धोरूमिहत्तावलम्बदेनःसिन्धेरित्य पारं भवामि । निर्धिन्ध्याया निर्मखाम्मःपरवादे निर्मज्याहं निरीतः ऊेदविन्ध्यात्‌ ।२७॥ चर्मण्वत्याः साधु खण्डीक्ृता्ेमभैण्यस्या मतां पारपूरे } कुम्भीपकाद्धोरषीडाविपाकाि भीतिः साकिचिदप्यङ्गभाजाम्‌ ३८॥ दं तावदिह शय्यते मन्दाकिनीविदितमहितसांगत्यमरघुसङिक्पूरपा- तत्यवितीणनरधिसौदित्यमदिदिरकरापत्यम्‌ । क्ितिरोमङता करिन्दमूरकरिकालायसश्वह्व क्षवन्ती । भवतापपदीतमानसानां नवतापिच्छवनीयमाविरात्ते ॥ ३९ ॥ वरृपमैक्तिकतेदतेरवषात्रा वणिजा भूषिपणो पिसारितायाः । परभागकरी पटीव नीखा प्रततिमात्ति दुमणेरियं कुमारी ॥ ४० ॥ मिदिरंविरीनमेधमभंद्रवनिप्यन्दततो परं किखास्याम्‌ । यसुनेति फरिन्दजेति सिन्धोरबठेति प्रथते चृणां पिनोदः ॥ ४१ ॥ नततिरस्तु गभख्िमारिसूनो्ैरकद्वारमदायसार्मलाये । जनसद्रतिनतेकीमसारपतिसीराृतये प्काममस्यै ॥ ४२ ॥ असितोत्परमालिकामचन्या जनतपुण्यरिखाव्रलान्नपङ्िम्‌ 1 शिशिरमवगाद्य सिन्धुमेनां जनितां विजहाति जीवलोकः ॥ ४३ ॥ अनुवारमवा्ठवारिकेरेरसिताया सरदासनस्य सूतैः ! जयभाविशदट्युमालिकन्यामभिरामः किमु नीलिमातिरेकः ॥ ४४ ॥ मतिवेरर्सोदयातुभाव्रा्तख्यन्ती निजकायकाभितारम्‌ । असितावरणां्ुकं किमेषा सहजदयामटकच्छकेन धत्ते 1 ४५ ॥ जभिपिच्छ कलिन्दकन्यके मामतिनीरुच्छविनैव वारमा ते । सहसा मवितास्मि तावताह्‌ शरदिन्दीवरवान्यवावदातः ॥ ४६ ॥ यात्रापरवन्धः ! ११९१ दिशि वासमवाप्य दक्षिणस्यां सहजन्मा तव चास्ति पाप्चीान्‌ । भवन्ती तु परिप्छृतो्तराश्चा कृपया कल्मषमेव देहमाजामर्‌ ॥ ४५७ ॥ जननि स्वदवेक्षणं जनानां निरयम्रेण्यनवेक्षणे निदानम्‌ 1 मवद्म्मसि मज्नने तु भद्रे पुनरुन्मज्नकारणं मवान्धेः ॥ ४८ ॥ जननामयभेषनैः श्तीनां पय्वमिस्टरेणुमि्मैवत्याः चरणाम्बुजवासितेभैरारेरनुरि्तोऽपि भवामि नीरजस्कः ॥ ४९ ॥ रविनन्दिनि नीरुरवयोले तटसीमाजनुपोखलयोः किठेकम्‌ । समव्परिकर्म विन्ध्यसूमेरपरं गोपवधूपयोधराणाम्‌ ॥ ५० ॥ हसितपधमोदिता्यानामनुतीरं तव वहबाङ्गानानाम्‌ । बटुशो हरति स्म मीवियन्धानतिसंधापड़रादिमः स चोरः ॥ ५१॥ तटमम्ब तवैनदेव शङ्गा निजवदीविनदातेरसिशवत्‌ । अत एय पुरीयमत्र भान्ती गघुरेति व्यपदिदयते जगत्याम्‌ ॥ ५२ ॥ महतीपु पुरीषु कामगेपां मधुरेत्यत्र किमाविरास शाद्धीं | अवतारमदोत्सवेन दौरेरय चेयं मथुरा फिमाु ज्ञे ॥ ५३ ॥ जनिकापथचङ्कमासानामस्घुान्तिकखापमद्वभाजाम्‌ । सखतार्पणटीख्या हरन्ती नगरीयं मधुरा भयेन्न केषाम्‌ ॥ ५४ ॥ धरणीतिलकं तरी भवाग्धेः खनिचिनद्रातुजगारुढोपलस्य । दिरति भमदं ददोरियं मे रजनीशान्वयराजराजधानी ॥ ५५ ॥ यटुवैशयज्ञोनिदानमूमिः शिञुतावि्रमसाक्षिणी सुरारेः । मबछक्तिवपूविवश्चुलोकम्रतिबोाङ्करपाकिकेयमासे ॥ ५६ ॥ अवकर्णयितुं यश्चो मुररिरसृपौरजनोपगीयमानम्‌ ! गलिताचरणैस्यं गववः परिफु्ुतिसंपुरेव भाति ॥ ५७ ॥ यमुनाकह्रीसमीरपूतैसियमामाति दतेस्तटाकिकानाम्‌ । इपकण्ठसुयेयुपां जनानामधसंघातमिवापसारयन्ती ( ५८ ॥ निजभक्तिनिरूढमानसानां धनसंसारविपादखण्डनाय । अरविन्दविरोचनः किरसयां परिजमाद मवानुचन्धरीलाम्‌ ॥ ५९ ॥ ११२ फाव्यमाल | चिरका्धृतं दा जगत्याः किमपि मोटविपादकारि श्चल्यम्‌ । भगवानिह कंसनामधेगरं बरसंदशिकया समुज्चहारं ॥ ६० ॥ दह धन्यतभैरलोकि रेखासरसीजातरथाङ्द्धचिद्या । अनुचीयि पदावली सुरोरेरकुतोजन्मसरखतीविचेया ॥ ६१ ॥ मनुजो नदि मारो जगतयामनुकम्पालवदुर्धिधान्तरङ्गः ॥ चिरखीलितमप्यध्मजातं बदिरुत्वज्य पुरीमिमां विदामि ॥ ६२ ॥ इत्यादिवेचनरीति्॒रिताननो हरिताखनिभवसनभरितातसकरितर्द हरि- नीलमणिमङ्सकाररोचिपमवनतपरिपदतिदयविरचनाय समुचन्तमिव कमपि तेडित्वन्तमानकटन्दुमेरात्मजमभिवन्य संकरन्दनसुज्कन्ददातोदरीदवन्सवाद- रूपमरविन्दरोचनस्॒तिकठापममिरपशेखरोऽयमेवमकरोत्‌ ॥ विधाय फ बियदापगायां यन्त्योतरीमिन्द्ुन्दपल्योः । परीविपौसवसेन जङ्घे परग्भवादमतिवादमद्धी ॥ ६२ ॥ पटे घुरेग्परमदैकर्र्ये कुतोऽन्यथा खश्यसि गोपभीरो । तैव मोहो दयितं सुरारेरदोपवन्यादधिकं वदन्त्याः ॥ ६४ ॥ म्रगाक्षि शैरिमदिमातिरेकमाएयाति राज्यानधिकार एव । वकेल्िलोकीमपहत्य बाठे गोत्रारये दत्तवतः क राज्यम्‌ ॥ ६५ ॥ ज्यायोवरारसाधयतोऽनुजघ्य कायीणि सुम्धे चद्‌ कः प्रकरः 1 त्राणं गयां तन्वति मत्सदाये दष्टं बलं द्रुते मघोनः ॥ ६६ ॥ गोपारबाठे कुखिञायुधेन कभा न्यधायीति किमेष दोषः 1 द्माुकम्पा क नु मातृगम दम्मोरिना दारयत वररेः॥ ६७ ॥ वविवोकसां दानवजातिमफत्े स्पधी निसग्रभवा हि से । पौलोमि तर्हि यि पाकशासी येरानुबन्धान्न कुतो विषे ॥६८॥ नारीवधं नर्मसलस्तंवेव दातकनुः सेविदधीत कं वा । जकाथैमप्याचरणीयमेव वितन्वता विश्वकुट्म्बरक्षाम्‌ ॥ ६९ ॥ खकुक्षपू् छृतचोरघचेरे जगघाणघुर्षरत्वम्‌ । पुंसः खकीयोद्रपोषर्णं च तस्य त्रिरोकीपरिपोषहेतः ॥ ७० ॥ यात्रापवन्धः | ` ११३ मघ्यौज्ञनागर्भषुरीमितेऽस्मिन्करोषि मिथ्यागरिमाधिरोषम्‌ 1 विश्वनमन्यापितनोरनेन का दानिरुन्मीखति कैटभारेः ॥ ७१ ॥ किं करं टुमे केशवरान्त्ररीभिर्विमोदिता स्वं न समर्थयेथाः ] भजन्तयुत्छज्य जनं परेषु धाटीं निवभ्राति तदीयमाया ॥ ७२ ॥ जानन्दाग्रतसवेस्माद्चास्यममरेरपि । आभीरपतिगेहान्तमभिन्यक्तसुपासहे ॥ ७३ ॥ पयःपयोधौ बहुकारडीरया वितायमानादिव वासनावकात्‌ 1 दरिर्विहायानकटुन्दुभेगदान्त्रजे सुधाये विहरन्स पातु नः ॥ ७४ ॥ जद्भोपरि न्यस्य छते जवेन संक्षारने संविदितां जनन्या । अदक्षिणाम्मःपरियेकरक्षामन्तदसन्वीक्ष्य हरिः पुनातु ॥ ७५ ॥ सतनं जनन्या धयतेव संमुखं मरसारितः पातु करो बरिद्धिपः । निश्चाचरीमम्ब निरीक्ष्य मारितां मयाहि मा मीतिमितीव रा्तिवुम्‌॥७६॥ बन्दे सुकुन्दं पदपवाभ्यां वाचारमज्ञीरमनोदराभ्याम्‌ । भ्रदारलीखां मनसि भ्रणेतुमभ्यस्तडो(दो)लाफलकामिघातम्‌ ((७५॥ जानुद्धयीचद्कमणेषु धान्यां पाणिं निधयिकसुदस्तबाहुः तमादरिप्ये तरमिन्द्लोकादिहेति शंसनिव शौरिरव्यात्‌ ॥ ७८ ॥ अपि त्रिजोकीममिमीत यस्िधा समाहितैरद्धिसरोजविक्रमीः 1 स माधवो नः परिपातु संचरन्करौ समालम्ब्य पितुरयूहाङ्गणे ॥ ७९ ॥ अमेयमप्यरृतकमारतीदातैरगोचरे यमिवरचेतसामपि 1 गृदाद्रणे फिमपि यशोदया गुणेरुढस्वठे कठितमुपाम्मदे मदः ॥८०॥ माकुश्य पादाभ्वुजमेकृमन्यदुच्छिप्य श्त्यन्तमुदमचरूडम्‌ । पाणिद्धयीपायसगन्यसारौ पदयन्तमीडे पटुपारडिम्मम्‌ ॥ ८१ ॥ कराम्बुजस्तम्मितकिङ्किणीरये पदे पदे कखपि्पा्धवीक्षणम्‌ । शनपदानैराकरितरह्िचङ्कम विनीमि कीरेर्जगव्यमोषणम्‌ ॥ ८२॥ विज्ञातुमामोदवदोन मों गव्यस्य भोपाह्ननया कयापि । निजाननेन्दयर्निषयेपनीतं चित्रन्य कन्दो कदने स जीवान्‌ ।॥ ८३1 ५ ११४ कान्यमाखा। गृहि गवीये फरियद् गव्यमहारि शंसेति कयापि ष्टे 1 पयोधरो पाणियुगेन तस्याः स्एषेयदसरीति भणन्वियोऽन्यात्‌ ॥८४॥ कठ्टीनिदहितं पयः कथं वा परिपीतं भवतति राधयेोक्ते । अधराटतपारणाममप्या विदान चिुमेवमिदयुपासे \ ८५ ॥ हैयद्धवीनदरणाकुक्पोषयोपि- दाक्रोदानारितरुषः पुरतो जनन्याः 1 व्यतयस्तपाणिविधृतश्रवणानि चित्ते † नाथस्य केठिनिमनेोनेमनानि मान्ति ॥ ८६ ॥ रताङ्कि मदय रचयाञ्जकिं परीमं दिशामीत्यवकण्यं भाषितम्‌ । कृतेऽञ्लरावेककरेण राधया शिरो बिधून्वन्डि्युरस्त संपदे ॥८५७॥ रक्षकं मद्धकमारचय्य संप्रेयितः सानुनयं जनन्या । कस्तूरिकाष्कप्ततमारपनो नासाश्चलेनापि मणिं दानः ॥ ८८ ॥ का्चीगुणोदारकटिमदेको मायूरबर्होज्वरमौरिबन्धः } वहन्करे वेत्रविषाणवशान्पाथेयशिक्याकड्तिांसभागः ॥ ८९ ॥ पदित्रयन्नद्धिपयोरुहाभ्यामाभीरपदटीभवनाङ्गणानि । बहिर्मयन्पीवनिवद्धशावं करं गवां गोष्ठगृहान्तरेभ्यः ॥ ९० ॥ शूटीरख्या कांचिदयपाङ्गितेन परां दरस्मेरसुखभ्रियान्याम्‌ । कतै रदः केलिकला घनान्ते समाहयन्पोपससेरुदाक्षीम्‌ ॥ ९.१ ॥ पित्रा कियदूरमिवानुगम्य वात्प्ल्यनिभनेन विरज्यमानः 1 वनाय श्ृङ्खिण्यवनाय चायो वि्योततां चेत्तति पूरुषो मे ॥ ९२ ॥ किरीटसेदानितकेकिपिन्ठं वशीकृताभीरनपूमपश्चम्‌ । कद्म्यगुच्छादितकणपूरं कुवे हृदन्तः कुदनाकरशोरम्‌ ॥ ९३ ॥ देखावलदरीवमितत्रिभद्धीवक्राग्वुजव्या्रतवंदनालम्‌. । व्यत्यासविन्यस्तपदं पुरस्तादास्तामवस्थानमनङ्गदौरेः ॥ ९४ ॥ वेशीपुपासे यसुदेवसूनोरारज्यमानामधरां्युपूरः । शरह्ञस्गीताषटतसेचनेन रोदस्रवाङामिव ङोभनीयाम्‌ 1 ९५ ॥ ५ यत्राप्रचन्धः 1 ११५ येशषीषठां वर्णय वाणि छरेराखादितामर्कतुतामरकषः } गखन्प्रणालीकवलच्छटेन तेस्तटुद्वारमिवादधानेः ॥ ९६ ॥ आ्ावयेयुरपि नः वसी कदाचि- कंसामियातिकर्दंसवराख्तानि । भ्ादुर्भयच्िसर्यच्छरतः प्रसार्य जिह मदीरुदकुरैरपि सेवितानि ॥ ९७ ॥ अनुमवेयमह्‌ क्रमु जातुचिन्सुरमिदो सुरटीनिनदाष्टतम्‌ । फिसलयाञ्जलिशाटिसखाश्चरैः फिमपि सेवितमन्यभ्तर्दिजेः ॥९८॥ यापारखान्यद्रिपष्छवानि ज्यापारयन्तं विपु वेणोः । नादाश्तर्न्दगवीकुरानां मोदान्खजन्तं क्ये सुकुन्दम्‌ ॥ ९९ ॥ खुरादतिक्चुण्णसुवां पञचूलां परागजाकैः परिधूसराद्गे 1 सुषदटिगन्ते सुरलीनिनष्रः किद्यत्यनन्ते मम दोमुपीयम्‌ ॥ १०० ॥ दृढानि गोपीधृतिजन्धनानि दठादपाकुर्वति हारकः 1 अनीद्दे भे मतिरागमान्तवनी चेरे वैण्रिकावतंते ॥ १०१ ॥ विम्बाधरं बन्युरमन्दहास्ं रम्बाख्कासद्धिरलर्देशचम्‌ । विरामकाछेऽपि न विस्मरामि सख रण्दवेणुस्से सररिः ॥ १०२ ॥ दितल्ि दारिकण्डनाले परमानन्दसरःप्रस्मूले 1 `मधरच्छविकेसरामिरामे थतितीरभ्यनिधौ चां विरा ॥ १०३॥ अजयोपिदपाङ्गमम्वीते मकटन्दायितमुवेणुनादे 1 प्ररिरक्षितश्कषि णीपरामे रदय॒क्तारमणीयमर्ममागे ॥ १०४ (1 अमितप्रणययवयादिनीम्यां रनितव्ाणविौ रमावनीस्याम्‌ । कुकर मानस्रराजर्टसलीखां कुदनागोषसुखाम्बुजे विगालम्‌ !! १०५॥ बनादिनान्ते बजमा्रञन्तममद्भशरद्रवप्रितादम्‌ 1 भरवःकदम्बसतेनफेन सारं मनायिवाम्ानसुखारविन्दम्‌ ॥ १०६ यरा्ननादन्तपटमतीति सरोपराधासमुदीभितेन । तिम्बौष्ठमध्ये मूटापारङिसा विच्य्नवंीजनुया विमान्वम्‌ ॥१०७॥ कन्यमास्ये 1 इन्दायने भरीणिततया कयापि समाचित सम्रणयावसोकैः । संकेतमूश्चितया दु गोप्या संताडिं दारूणटष्िपतेः ॥ १०८ ॥ भकषिपमन्दस्मितचकतरमैः पुथ्णन्तमन्तः सुमरमद्चनानाम्‌ । आभीरवृद्धानमुकम्पयदरराापमेवैरनुमोदयन्तम्‌ ॥ १०९ ॥ जन्देन छप्तभिगमेन गाढमाडिन्चय दोत्यामभिगम्यमानम्‌ । जआचिःसनक्ीरमिलिन्दभाजा यशोदया सादरमीकष्यमाणम्‌ ॥११०॥ श्वोमाविमोसंचरणमदेयान्संकेतयन्तं सवयोजननाम्‌ । ममेचरुदोक्ुमम्बुज्मारम्बतां वारुकमाखयो मे ॥ १११ ॥ गोवर्धनन्यञ्नितकौदाठेन गोवधैनच्छत्रमुदस्य दौप्णा । गोपायिताभीरङद्यय्‌ वर्पोदीपायितायास्तु स ते प्रणामः ॥११२॥ अद्नूकुवं्पि दरिलिवक्रामखजन्धुनः । दगन्तकचभेषु विषु धक्रं धिनोति नः ॥ ११३ ॥ मवभीतिपरा्तेरुपायं यूणु चेतः शुतिमौलिसंम्रदायम्‌ । परिदीख्य भावनां सुरारेः करु दारादिङुवरहलानि दरे ॥ ११४.॥ भ्रसूर्यिमसौ पिता ममर युतो नताद्गीति क्ति विमोदमरूगादनव्यतिकरेण चा ताम्यति । यदृह्हवधूटिकाजटरक्तियुक्तामणौ मनो भज विनोदर्नं मधुविदारके दारके ॥ ११५ ॥ अङौरिकुलपावनानरुतनन्दगो पारका- नकालियविमदैनानकरनीतगोव्ैनान्‌ । अकंसमदभञ्जनानकटितावनीरज्नना- नबाणुजदारकानलुपाख बन्दारकान्‌ ॥ ११६ ॥ अद्लब्रपमाघुैरदिखिपिच्छकामादरै- रगव्यरसटारतैरपटुरास्लीलारसेः } सगोमरणदीक्षितैरकमलनुवादीिति- रभृदधसविवालकैरलमाम्बरीबाल्कैः ॥ १ १७ ॥ यात्राप्रवन्धः । ११७ कृष्णस्य कृनदावनकन्दरान्तरामीरदारामिरतेः कथामिः 1 अरं विमुक्त कृतमभैनायामायासमरेरमरान्तरायाम्‌ ॥ ११८ ॥ वनमालिवक्ञीक्ृतारायानां पदचिन्यासपवित्रितो वधूनाम्‌ । यसुनातरेरेणुरेव पसामर्मदो विनिहन्तुमद्घसङ्गी ॥ ११९ ॥ परःसदन्ञाणि परस्य धाञ्नः सन्येव रूपाणि जगद्धिभूलये । सरग्यो मूपा गोपविलासवी्ैलावण्यसोरभ्यलयोऽपि तेषु ॥ १२० ॥ पञुपैरपि बाददृषटिदीरेदट्से स्यरथाङ्गदाद्कचिह। । अधिनन्दनिवासमागमान्तैरपि खग्या पदपङ्किरनननामेः ॥ १२१ ॥ उरूमकिद्चधारसेोर्मिलनामपनेष्ठं जनिसेदमङ्गमाजाम्‌ 1 सूयमाृहपंणवासुवन्ये मदी स्मह मस्मे छुकुन्द्‌ ५, १२२ \\ किच-न्दे महः किचन व॑शनालीशज्ञा्दाजिक्षगचापहसम्‌ । ५“ गुज्ञारुणं कापि ततोऽपि नीटं वहीवटीवारगाङ्कचूडय्‌ ॥ १२२ ॥ शरुद्धारमध्ये कृतसंनिधाना सुखारविन्दे सुरी दधाना । ममास्तु चित्ते महनीयशरीका विद्या खुदद्वेपिविचित्रशीटा ॥ १२४॥ इद मर्दशद्वयभेवमेव कृतन्यतीहारमजायतेति 1 विमावयन्ती विनिमाय पादौ परिया परा चेणुमती समिन्धे ॥१२५॥ , कुदचिज्जयकुञ्ञरभचारं परतो भावित्तराजदंमयानम्‌ । कटिसीमनि बाससी वसानं कनकाद्धाचिकुषम्भरागशोणम्‌ ॥१२६॥ हदि कीस्॒ममेकतो दधानं परतस्तुङ्गपयोधरोपरुदधम्‌ । गिरिधारणककैडेकपा्णि कसुमादप्यतिकोमलान्यहस्तम्‌ 1 १२७ ॥ हरिणाधिपकोकिखवङ्पान्कषपयन्तं निजकण्ठनादमङ्कया 1 कचिदुज्ज्वरकरुण्डरूभिरामं पड़तारड्परिष्कृतं कतीऽपि ॥ १२८॥ विनतार्बिहरं विरोचनाभ्यां कमञेन्दीवरयर्वमोचनामभ्याम्‌ 1 शरृचित्रककसरोरुदा(भ्यां) निटि निर्जितवाठचन्द्रमसि ॥ १२९ ॥ प्वियकस्तयकाितोत्पाभ्यां भ्रतिपन्नश्रवणावतंसक्रत्यम्‌ 1 हिरा दिखिनःसिखण्डमावं सशधिखण्डं च सदैव खाठ्यन्तम्‌ १२० ११८ काव्यमीखा । वलभमिन्मणिवन्थजीवदयोभ धृतपाशचा्कुशपुप्पवाणचापम्‌ । सुररीवरमच्छनाघु सश्वहन्मनीयायु निनद्धमौरिकम्पम्‌ ॥ १२१॥ गिरिलाभगरहान्तरे विद्दासन्कर्यन्त नवकल्पद्चालिमूे 1 परित परिवारदेवताना भरकरेणाहितसेवनानुवन्धम्‌ ॥ १३२ ॥ इतरेतरयोगमेयुषाभ्यामतिधयन्मकरन्दशार्कराभ्याम्‌ । कृतिन खट केऽपि भावयन्ते भवन्त्य परसविदोरमेदम्‌ ॥ १३३ ॥ रुचिराद्धुतरूपसविधान परमानन्दसुधापयोनिधानम्‌ । उषित पथि योगिना विधेये तदद्‌ धाम विचिन्तय तत्र रयि ॥ १३४ ॥ पुण्यस्थानाग्रयण्यादथ यद्रुनमरादेप तस्मान्मनीषी म्थाण्वीरास्य धरण्यामभजत फिमपि सेत्रसुचै पिर््म्‌ । स्य ससिद्धिेतु समधिकतपसा पुप्कर दुप्कराणा सोमावास प्रभास सुगतियुवतिसचारिका द्वारका च ॥ १३५॥ अय दरूतामीष्टकरी चतदु पाञ्चापहन्वी मतो विषम्‌ । घराव्रतीणी धरणीषरेन्ादिरावती चेष मिपेवते स्म ॥ १२६ ॥ सामोगा चन्द्रभागा जगदखिल्मिद्‌ पावयन्ती च सिन्धु ध सेवि्यपथो निवृत्त परिचितधनदारामगन्धाददिगन्तात्‌ 1 मौढ जारन्भपीटामिधमनषपदन्यासधन्य भवान्या द्य प्रापयतासो हिमवति किमपि स्थानमानन्दटाली ॥ १२३७॥ खस पुनरनेकतटिनीसरोबनीनगरमदेधेपु विरचितभ्रमणोऽपि परमपराव- नपय पूरनिप्यन्दिनी चृह्धिणीमिव पुगवकिदोरकलिद तरङ्गिणीं निराम- यन्विमपि चिन्तातिदययसटानिताशयो व्याटकैमिति गिर भावर्तत । इष्ष्वाकुसतानयदय पताका सुक्तामर्णि ता सुनिकण्टदक्ते । टु्यङश््यामवनीवशाया निर्व्णयिप्यामि कटा सवन्तीम्‌॥१३८॥ विययाम्बुजश्रेणिविमातवेछा मायातमश्न्टरमरीचिचीचीम्‌ । सुक्र्ता सुक्तिविटासवत्या मागीरयी चेत्तसि माययामि ॥ १३९॥ गङ्गापि गगनापदेदाकासारफेरीकरटसपद्धिम्‌ । स्वयवरासक्तिसमेतय॒त्ति घृर्राम्मोनमपृयमासम्‌ ॥ १५९ ॥ यात्रापबन्धः । ११९ > किरीरिकोदण्डद्कतप्रदारणोखयणीभावविद्चङ्येव । यामोषधीमेन समं महेशो दधाति गौ तटिनी नुमलाम्‌ ॥ १४१ ॥ भागीरथी सावलु या गिरीदाजयास्वीपर्थरनोपजातात्‌ । सआदयाभ्रमान्मागैमजानतीव भगीरथ खन्दनमन्वयासीत्‌ ॥ १४२ ॥ फ्रीडापराधक्चमनाय नतस्य दामो श्ूडापएदे विहरणं समवेक्ष्य यखयाः । ोपातिरेकमयते कुर्ैटकन्या सा पावनी दिवु संमदमन्नगद्धा ॥ १४३ ॥ सम्बरगारितिमासीद्रल्ाण्डधटे वङिद्धिपा यस्मात्‌ । तम्मादतीव पूतं जज्ञे फिर सौरसैन्भयं सरिलम्‌ 1 १४४ ॥ दुसिन्धुर््यी दुरितानि दन्वुमाढोकते वीवधगूढरूमा । भकारसंचारविधौ भयेन कुतोऽपि धावेयुरितीव बु ॥ १४५ ॥ समुद्धृता वीवधसंुटीपु भागीरथी भाग्यवतां जनानाम्‌ । -रोहणं मूर्धनि संविधातुं भरायो विधत्ते पदमंसभागे ॥ १४६ ॥ गङ्गा निज वारि विगादमानान्शरीरिणः कारुटरीकरोति 1 सुधांमौलेः खमदापदस्य गर्बोपदाराय एतोदयमेव ।॥ १४५७ ॥ विष्टपत्रयतमःपरिपारीखण्डनाय कछितावतरापि । अभ्रसिन्धुरखिखानपि खओकानन्धकारयति हन्त फिमेतत्‌ ॥ १४८ ॥ निमज्ज्य गङ्गाम्भसि निःसरञ्ञनः पयोदनीरम्रतिमागतं गलम्‌ । विलोक्य जम्बाङविलेपश्चङ्कया करोति सूयोऽपि च गादमजनम्‌ ॥ १४९ मतिति पृ महयन्विधततेघुरापगायां सुकृती विगाहम्‌ 1 कान्तेति पश्चात्कख्यन्नसौ तां कोरीरकोटी कुरुते विचित्रम्‌ ॥ १५० ॥ स्मेराम्मोरुदश्चीधुसारङ्दरीनिप्यन्दयुर्टिषयो सोषोदेखविकाकिकैतकरजोविस्वारकुरक्षिमरिः । बीचीनतितराजहंसवनितासेगीतसर्यकपो मर्त्यानां हरति श्रमं सुकृतिनां मन्दाकिमीमार्तः ॥ १५१ ॥ १२० काव्यमाला । कदा तरङ्गे गगनापगाया निमज्य गाढ निवसामि तावत्‌ 1 भ्रविदय याव्मतिस्रतीक समूलमुन्भूरयते स तापान्‌ ॥ १५२ ॥ अयि नगराजनन्दिनि घनसुकृतसारकन्दलनिप्यन्विनि परतत्त्वविज्ञाम- पाथोनिधानकोमुदि मगवति भागीरथि, निन्नगाु न ते तुल्या नीचेषु नचमे सम 1 मयि प्रपतन मातर्विधातु फ विरम्बसे ॥ १५३ ॥ जनन्तरमन्तवौणिरयमतिदुरन्तमवसेदसतानमीपित पिपासित इव पीयृपकन्दखी परिशुप्यव्मेयससखसमूह इव म्रत्यग्रयर्पधारा भ्रतिभटानुद्रुत इव प्ररत [ममित्रवाटिनी जिद्यगविपामिमूत इव जीवातुमूटिका कहोरिनी रमणलहरीविपक्त उच कामपि मातरं तीननदीपूरनीयमान इव तीरभूरमिं धमौमितघ्र इव क्ूररसनिङ्री निर्भनरोक दव निक्षेपसततिं जगतीधराधी शदिखरान्तरादधिदरिद्दारमापतन्तीमशताशनसरितसुपटम्य निर्भरानन्दस- भन्तमानसो मौनमदासीत्‌ । पय प्रकृतिश्रद्धिण्या बरहमाण्डोधति सभूतस्‌ । जगदर्भकजीवातु गङ्गेति परिगीयते ॥ १५४ ॥ विध्यादेशकरी सेय विविधप्रत्ययाचदा । आगमेरश्चिता भाति शन्द्वियेव जाहवी ॥ १५५ ॥ उदिधीषुं सगरजानसौ खर्गादवातरत्‌ । गणयन्ति न हि छेद परा्भकपरायणा ॥ १५६ ॥ भिरिदाख पुरा केदान्परिग्रचोर्मिपाणिना । पादावलम्बिनी प्यादासीव्नाच्यादसो नदी ॥ १५७ ॥ दशसुक्ता गिरिदरीरियमाप पदे पदे । मगीरथस्य तन्वाना भाव भूयस्तपोविौ ॥ १५८ ॥ पर नापूरि जाहव्या भगीरयमनोरथ ॥ पारावारोऽपि नि सीमपरिणादविभूपित ॥ १५९ ॥ तरिविक्रमपदरोद्धता प्रिरोकीमियमानश्चे । फ़ारणन्यानुकुरते कार्यं टि गुणरपदा 1 १६० ॥ यात्नाप्रन्धः । १२१ अनन्तपथमाप्येपा हन्त त्रिपथगामिनी 1 मगवरपादजातापि शरु वर्णेन शोभते ॥ १६१ ॥ नदी नवदुधाघारा वघुधावासवत्यपि । प्रतिकृमद्चेयमनुद्रकापि देदिनाम्‌ ॥ १६२ ॥ गद्धोरगी गिरीशस्य जटान्दरनिःखता 1 विपोदमा वितनुते पापमण्डूकपारणाम्‌ ॥ १६३ ॥ आत्ते किमावृता गाद्धेः दाद्यक्तिरिहाम्भसि । निदिदषते यतो नृणामस्य सङ्गादधाटची ॥ १९६५ ॥ पमाया जगल्यस्माः कोऽपि शीतरुतागुणः । पातकानि प्रकम्पन्ते यस्या नामश्ववादपि ॥ १६५ ॥ ननु त्रिपथगावारि समसताम्मोविरक्षणम्‌ । सिक्तः कूलाह्ूते येन कल्पते मवृष्तये ॥ १६६ ॥ कोऽपि निर्यरवादिन्या गणासङ्गी दारोत्करः । ्चसञ्चनेन तनुत्ते पडरिच्छेदनं दणाम्‌ ॥ १९७ ॥ सअनादिमलसं 1 सअ्रगङ्गामपि नदीमन्यामपि गरणन्त्यदो 1 १६८ ॥ विध्यण्डपुटनिप्पन्नो वियद्वङ्गामयो रसः 1 अजरामरणां सिद्धिमाधतते सेवितो णाम्‌ ॥ १६९ ॥ रिरंसि भजतामा्ु सिन्पुरेपाधिरोहति । विवरीतुं म्रवृेव विश्मूधैन्यतां निजाम्‌ ॥ १७० ॥ सस्यामिदावतीणीयामाविरासे मनाद्भयम्‌ । -काठमन्मथयोः खदवत्तदाचिन्न ररीरिणाम्‌ ।। १७१॥ विसुक्तिविश्राणनघुरयेमावमोधाय बद्धा उवनान्तराछे 1 कारीपतेः दोमपत्ताकिकेव केखखलवन्तया ररी समिन्धे ॥ १७२ ॥ इयं असन्ना हदये जले च तीरे भवादेऽपि च दीमरहसा 1 अमीषटदानि गमनेऽपि शाद्वदपालमान्या तटिनी चकास्ति ॥१७३॥ १९ > १२२ काव्यमाला । आपनससेव वियन्नदीयमाविर्भवकेतकवर्हशोमा । वीचीकरारम्बितपाञ्वैमित्तिविलृम्भमाणश्वसने प्रयाति ॥ १७४ ॥ बूलद्विजा न्दसगन्धमार्तिः खादुस्तपारा सुरभिः सरोजः । इये मसूतेः फरमिद्धियाणां मन्दाकिनी पुप्यति मामकानाम्‌ १७५ तदनु अवनोपतापदमनोपचितरंहसि सखुमनोनदीजकले कर्तिवगाहनो भरुधजनोत्तंसमणिरतिमनोहरं वचनोप्दारमतनोत्‌ । त्रिमागगे वाञ्जनसातिदूरः स फोऽपि जागर्ति तव प्रकरै । यदन्यतीधीतिशयमसङ्धे विश्राम्यति ल्व्युपमानमावः ॥ १७६ ॥ दानाय सुकतेभृतकङ्कणायां मयि सितायामपि केऽपि मत्यौः । रिङ्यन्ति चेतः श्रुतिचिन्तयेति छपा्हाचेव विपाण्डराति ॥१७५॥ जहाण्टरन्धायतने सुमेर नानानगेन्द्राभिटतीश्च गुवीः । अचिन्तयित्वा मुवमागतासि पातुं सुतानम्ब मवाव्धिममरान्‌॥१७८॥ दिमाचरं माप्य जटाककापादीश्षस्य नेत्रानरुतापितेव । प्यते मज्नदनेकरोकभवाधिकीलाकुलितिव सिन्धुम्‌ । १७९ ॥ अम्ब त्वया भेपनमव्यपू्वेमिक्षि करमादिदमम्रसिन्ो । मवज्वर यद्धिपमं परकरत्या शीताम्बुसेकेन दृणां क्षिणोषि ॥ १८० ॥ बरहमन्ह्रे ह्र मवादवतेति देदी जल्पनिमस्जति जले तव जहुकन्ये । निमौदि पादि मिजटीति निदेदमेषां तन्यन्रद्चति क एप तवानुमावः ॥ १८१ ॥ गगनत्रिनि तावकं गरिम्णा सटिरुमदेपजलातिद्रायि मन्ये । म वि्रजति निमज्नतां नराणामिदगपिरुध सञृयतः दिरांसि ॥१८२॥ मरण निजव््मणौऽपि लिना मवर्ता जहवि देदिनौ मजन्त ! किमिदं निदधाति मूर्धि तेपामहदादेषजगु्म्वमारम्‌ ॥ १८३॥ त्रिदिवसवन्ति मवद्म्बुमाधुरी सङलातिश्ाविविमवेति मन्महे । अबरिष्य जातुचिदिदै यतो जना विगुलीमवन्ति जननीकुचाष्ते १८४ यात्राप्रमन्धः । १२द्‌ अयि तावकं चरितमदधुतोदयं सुरभीकरोति सुररोकनिन्नगे । पदमुन्नतं भजनसद्भिनो जनान्नयतसे यतः स्वयमभोनिपातिनी 1 १८५५॥ चेक चम निकेतने पितृवनं पात्रं शिरो चेन भस्माङुङृतिरस्िजारमनुगा वेताकपारम्परी 1 भिक्षाटनं च वैनमो नृणां भवस्सेविना मातग्रूदि कथं त्वदीयभजनं यु दुपर्वीपगे ॥ १८६ ॥ आकण्ठं सरि निमज्य पुकिनामोगोपधाने शिरः छत्वा श्ेरञतापते खररिषो गङ्गाधरेत्मार्पन्‌ 1 गृहन्कर्णपुटे शिवेन पया प्रव्याहृतं तारं तीरे जावि तावके तनुपरित्यागं विधास्ये कदा ॥ १८५ ॥ लवद्वोभोयुवि भस्तवदम्बुनि जरं त्वर्फेनमासि भभा लद्रीचीपवने मरच्वदुदकावतीम्बरे चान्धरम्‌ । यं देवि मदीयदेद्लननी भूतावली रीयतां लल्संबन्धिनि जहुनन्दिनि महत्येषा मम्‌ पाथना ॥ १८८ ॥ इति स्तुत्वा नमःसिन्धुमेष धीमानमोदत 1 मनसा फकिताशेषमनोरथसग्द्धिना 1 १८९. ॥ दति शमस्पुगवठती यात्राप्रवन्धचम्पूकास्ये सप्तम आश्वासः । अन आश्ामः। पल्या परकादयमानं कषेत्राणामययपास्य केदारम्‌ 1 सकरमदितं करानि खकुलत्राणक्षमाणि ख्मतेस्म॥१॥ उचर्मदागिरिविदारसत्य धीमा- ब्रीदारसंगृतिनिदरषिदिनावतदे 1 प्रदप्यदादिपुर्पं यद्रीवनान्तः पदयन्वरोदरमिपद्यदराविल्ेषम्‌ ॥ २ ॥ तदनु कारुप्यख्वनवविड्क्तकामरूमा, छामरूपान्तरादितकामपीटसिति कामपि परदेवतामाराध्य नरदेवदु्ेयनारिकानिमायनपारवानुवर्तिभिरायाप- विम्तरिरसीपीत्‌ । १२४ कान्यमाला | ५ स्व्ूकीकानुसारितिषुरहरणदक््िराधोक्षनक्ञा- निवेद व्रह्मचिन्तासमुषनतजगद्धोरणीकफोणमाज ॥ उष्य कारि प्रदेशे कतिपयविपयाधीडतामेय मत्ता न त्ामश्चन्ति भूपा समयविपमता किं जवीम्यद्िकन्ये ॥२॥ नत्वा एच्छामि फिंचिद्धगवति मवती वाच्यमेतकुतधि सुण्यासटटामियेकन्यतिकरसमयप्रा्चिमा्रेण राजतम्‌ । सौजन्य छ प्रयायात्क मतिरुपरमेत्क नजेतसाधुवाद सौरभ्य कापरसपेत्क पुनरपसरेद तुरिपवप्रैभाव ॥ ४ ॥ भूजाने जय जीव फोऽतर पुरत शब्दायते वार्मता- मायुप्म्लहमेव कोऽपि कथय त्व वा त्वदीय्चित । आस्ता तद्धवदीयनाम किमह डित्थस्तथा वा तदि- त्यभ्यस्तानपि खेदयन्ति गिरिजे भूपा भवद्वचितान्‌ ॥ ५ ॥ आयाहि प्रातरेदि घरमनवसरो यादि मे देहि स्य खणंन्येतसिथेदि पतिुवमथवा बरूहि ने चेदयेदि । इत्येव द्रष्टुकामा नरपतिदटतकानेतदासन्नभू्ये- रायाखन्ते नितान्त जननि तव षदद्रोहिणो देदेभाज ॥ ६ ॥ ह रायौ समज्याविपटनसमये हे वुधा युष्मदर्थ रक्तेऽयोचाम किंचिग्रदसि स च तदा भ्रीतचेता इवास 1 इत्थ वामीडशसा्थीनयि जननि मद्वश्वितान्बश्वयन्तो मन्दा कुर्वन्ति केचिखिलृपतिनगरीमार्गपिययन्धम्‌ # ७ ॥ आकण्यस्माकमभ्यागमनमवनिम्‌द्ितिकश्यान्तराणि प्ो्चयाभ्येलय नीत्वा बहुमतिमतनोदर्थपीटीजुषा न । इस्य मिथ्यावचोमि पश्न इव जना वञ्चयन्ति मपश्च केचिञ्जानन्ति नैते मवटुपजनितानम्विके विपररम्भान्‌ ॥ < ॥ सय मत्र समायामसिक्पतिषु मरषमणेषु पीटा- दुत्थाया्मककरा्ा्दवनिदुपदामग्रहीत्याणिनेति । ४ यनाप्रचन्धः । १२५ एतादक्स्वेन जात्वम्यवनिपतिम[वि्ञातवन्तोऽपि केचि- उ्राजाभिन्ञा इवाक्ास््ययि सति विसतेप्यैन्रनां जन्ति ५९॥ नीहारादार्मकन्ये तव पदकमरुध्यानयुद्राविधाने- र्थ वतैयन्ते जनुषि सफरतां केऽपि धन्या धरण्याम्‌ । जद्वक्षीदीषदस्माचरृपत्तिरयिगतप्रीतिरयेति सा मन्वाना जन्म यान्ति मतिमुहुरितरे निरति दर्विवेकाः ॥ १० ॥ मातरदैतेयवैरिभसुखसुरयरैः रखवदध्यासितायां मावत्कागारवाघाङ्गणयुबि वसतिपरायुपायं विदाय । दा हा मोहाचतन्ते जगति तनुखतो नैकनिष्ठदूतवीरी- अम्बारेरदैषितायां नरपतिमबनद्वारि कर्द विदारम्‌ ॥ ११ ॥ धिकरारः सैविदटैश्िरविततवदवदिकावासकाद्य याच्जादेन्यानुरोषः करितुरगुरेष्वाकुखा प्ेटायया । निदेवर्दण्डपातो भृदायुल्मस्पा मेदिनीनायकेने- स्येवेरूषेण मातः परिणमति चृणां त्वसदान्जापदाधः ॥ १२ ॥ स्वत्पादाम्मोजपूजाविरचनविसखीभायदोपावततीणं- क्लोणीभूत्सेवनानां इुरूषपरिपदामद्विराजन्यकन्ये । मादयते नैव निद्रा न युखरस्िकत्ता नार्चना देवतानां राजद्वारोपकण्डेप्यपि जु तत इतः पर्यटायैव छृत्यम्‌ ॥ १३ ॥ ्ैडोक्यशछछघनीये धरणिधरयुलोत्तंसवंरो प्रसूतिः शद्धान्तैश्वर्मभाक्त्यं त्रिसुवनभरणोल्यासिनथन्द्रमौलेः 1 लोकानां मात्रता चेत्यखिखमपि चवे हयमतद्धवत्या भूषदवप्एसिकत्ये पुनरपि लु सदं खद्िरव कणः ॥ २५ 4 आवास दुर्यणानां फमपि गृदतके भूपतित्वेन चष्ट चदरदद्वारि याच््ामदह रचयित यद्विनिर्माति धीरान्‌ । सोऽय सर्मलमायः क्रिस सव जननि भ्ूटि छ विग्रमो वा भ्यं का समिषो जित ददवद्दरेषरिठा या युषेयु ॥ १५1 = १२६ कव्यमाखा । ५ तस्याः को वा निपेधं जति गिरति चेदातिः सस्यजनाढं मयौदारुद्चिनी चेजनिषिलद्री को नु वा तां निरुन्ध्यात्‌ । किच त्वं ेलकन्थे कुटिखगपगृहदवारेदीविदार- केदोदन्याबरदान्या सवसि यदि सतां कलय स्यान्नियन्ता 1१६ भूभूत्सेवाविधानं घुधजनविततेः शाखदृषटेः पिधानं दुष्छयेषु मधार्न दुरितमिपविपोन्मेपपाथोनिधानम्‌ ] ब्राहमण्यस्यावसानं भ्रसरदप्यद्योवषछठदयुपघ्प्रदाने सत्यखापोपधानं सति किमु बहुना त्वय्युपक्षानिदानम्‌ }) १७॥ यक्ते प्राचीनवितते गरिमजुपि ऋणे भिद्खतायां श्रृतायां संमाने दीयमाने उेपसदसि यदिद्वौररोधेऽपरि जते । कोऽयं मायानुमायस्तव सति विरसत्य्थखामातिलोभा- द्धावं धावं बुधानां ततिरटवि सुधा राजधान्यामधन्या ॥ १८॥ विन्यसताञ्जकिना परणम्य शिरसा याने दया चेहुधा- नाम्थानीनरकान्तरे क्षितिज कामाक्षि मा मा क्षिप 1 ययसिन्धिपसि व्ययेतकरुणाठेा तदा दाखिका- द्ाराध्यासनटुर्दशां वितर नो गावी दुर्वीपितेः ॥ १९ ॥ नैतत्छमैतिसाधनं न च कुटाचारं(रो) न चाज्ञा गुरो- रान्नयिरचिदितं च कम यदिदं भूषाधमोपासनम्‌ । पराग्नन्मन्यचरात्मजे कृतगवत्पादापराधा वयं पातं केवरूमात्नः सखयमदो कतुं प्रव्त॑मरे ॥ २० ॥ मून पर्यरने एतेऽपि करुणसुद्रा न चैत्तावकी न प्राप्येत नरयुवाकफख्सप्यन्तपुणास्वादितस्‌ । जायन्नप्ययुम्ेमर्थवरदीसंपादनाक्छह्वया द्या धिक्रष्टमनुद्रवामि धरणीपलाधमानम्निके ॥ २१ ॥ स्वचिन्तां कलयामि चेत्त[दधुनां] भल्यूह्जामन्मनः- ्षोमोत्प्दनच्छुरौद्रश्िखिज्वाला समननुम्भते ! १२८ काव्यमाला । कर्णो मध्याहदीन समयमनुसरत्यग्बुद स्वमाने सन्तानस्स्यागय्ाली वयमपि तु सुदुः सर्वतो दानरौण्डा 1 इद्युर्वापारगर्वभरक्परितगरणज्वा्जाखानि पातु कर्णौभ्या कं नु सृष्टा वयमवनिधराधीशक्न्ये मवत्या ॥ २९॥ कुम्भीपाकादिनानानिधनिस्यकुलेप्वातर सनिमजा- स्यापारे नासि मार सरसिरूटखवो यावदायुरविरामम्‌ । क्मापालद्वारि किंतु क्षणमपि वसति शक्यते नैव कर तस्मादस्मद्विपश्च जनमपि न कदाप्यम्ब तसा निभेटि ॥३०॥ आघ्थानी गाहनीया नृपनिकटजुपो रजनीया मनुप्या भूपाल सेवनीय स च बहुरघनैरापनीयो मयेति । चिन्ता सत्यज्य सोऽह तथ पदनङिनोपासतनामात्रकृत्य भरेहद्धाव कदा वा वद जननफल्यन्यम्ब सपादयिप्ये ॥ २१॥ यास्यामो राजधानीं कथमपि चपतेरन्तिक तच को वा नेप्यत्यस्मानकस्मात्मुरधनभरे प्रीणनामन्तरेण 1 दे वा रा्ञि शटा चिरवसतिगते माजा बान्छिताि- स्तम्मादङेशकम्या द्ुतफकजननीमद्विजा न त्यजाम ॥ ३२॥ ठश््यीकु्वे किवी पदचरहतकानम्बिके तावकाद्ौ जामत्यश्रान्तमन्त करणसवि ममाभीष्टविश्रणनाय । स्वद्ुतयद्वा स्यवीरीचिपिरकपरसवाहककीतदासी दासेयपरेप्यचेरीमुतजनसदशा किंनु ते राजङीरा | ३३ ॥ कामाक्षि श्वत्कराक्षव्यतिकरकरटिकामोदसाभ्राभ्यल्मी- प्ीक्षखान्त्तेर्मेहि मम गणनागोचेरे ते नरेन्द्रा 1 प्ियदिवाकमाजा तव जननि जमत्यव्जमूनी हरिवौ ध्यक्षो चा रश्यङोटौ विरसितुमनर फेऽपि मूढा नृकीरा ॥३४॥ त्वच्यतिकायषानपरणयनसुखमानन्दरीदान्तरात्मा नाद मूपानुपमि पुरदरसुतने सुपदे फिंपचानान्‌ | यत्रामनन्यः १२९ पृषं चिन्तालततामिरहदि तव चरणोपक्ततामदिकन्ये , _, नान्यन्ते कृतीमाः कति कति तुरगा गेवादाङ्गगेषु ॥ २५॥ कुवन्त॒ सेरमु्या फएविचन समयक्षेपणे मृपरेट्‌- ४ दवारावस्थानधारापरिचयर्चनोदीत्तरागा वराकाः । प्वद्रयानारम्भरन्धोदयनिरतिश्चयानन्दनिप्यन्दसिन्धो- रन्तःचच्छन्दचर्जननि ययममी काटजाटं नयामः ॥ ३६ ॥ निघद्धपारुद चद्विरदवरघटमांसरुकिग्धयग्ध- स्कन्धामोगापिदेदकमदमरतमख्यातिसंप्ाप्तितोऽपि । देवि व्वद्ुत्यश्ालारनकवशजुपामन्वये रासमाना- गुद्धयागेवभासेददनमतितर युप्तभित्वेव मन्ये ॥ २५ ॥ सक्र मूनायकरेन अञ्ुरमणिभरोद्धामरं सामरखा- दध्याशामना्प युगष्देभिञलीमय सेटपतोऽपि 1 न्यशचद्वतरं निपेषप्रदतकरतदै निर्भरोतकम्पमम्बे लद्रेदद्राः्यवेत्रपरहरणसमयत्रासदैन्यं पर्‌ मः ॥ ३८ ॥ आन्दोी चतुरन्तयानतुरगश्रेतातपत्रदधिप- प्रायां सेपदमायदेति गिनि न खां कदाष्यर्धये | यनि फेयलमेतदेव वहुधा ववत्पादपडधेरट्‌- हन्द्ारधनचातुरीगुणिफासाप्राम्यिंयसनम्‌ ॥ ३९ ॥ तदनु सुिजगतीधरादयतीर्य से पुमरा्यमिघ्रो निनवचःसुतिपीवतस्वा- यपोधकफ्दूमनिकरस्य सगरसुताहुतिदुतायरनीष्तमवरर्पः फषिदयुनेरा्रम- पदगुपाथयत ॥ अभिषिच्य भधितरायीन्पुरदरनिर्मव्यखलिल्पृरेण । निरयापयतितृणां भगीर यत्र निरयवापाभनिम्‌ ।॥ ४० छद्राय पर्युदद्रामपटाय सताममुपितवतीय 1 स्विप्यति पुरमयन्ती रमसे यप्र नयनयोर्मम: ॥ ४२१ ॥ तग्र ज उगपिमध्यक्षयत्निद्रमय्दीत्‌ 1 मानीरथीतिमयितामिषानां फंकिलकूनरी्पनीय गौरीम्‌, । १३२० काष्यमाखा । अस वरायातिखजन्वितृणां चकरे सुदं चण्डकरान्वयेन्दुः ॥४२॥ जदस्करापत्यसरखतीभ्यामभ्यर्णमादाय विमुच्यमाना 1 अं नबोढेव'““"ख युसिन्धुराबद्धभक्ता पतिमम्युपेति ॥ ४२ ॥ वारं वारं प्रौढवातानुपङद्धिगेनायं वेपते वीचिमारी । कुम्भयोने: ुक्षिवालन्यममिं ध्यायं ध्यायं नासगरच्छत्निवोचेः ॥४४॥ मन्थानदौखमथितोऽपि घरीभयेन अस्तोऽपि दाशरथिना छतवन्धनोऽपिं । उदामवाडवहुतादानपीडितोऽपि गम्भीरतां न टि कदाचिदयं जहाति ॥ ४५ ॥ जथ नीलाद्रिमासाय ती स कृतवेन्दनः । असतौदिर्थे जगन्नाथमधनिमथकर्मणे ॥ ४६ ॥ चरितं तेव प्रथीयः शक्यं मितया न मे गिरा स्तोतुम्‌ । नासामणिन मवितुमदैति मानाधिकं रलम्‌ ॥ ४७ ॥ अतिलघुनापि च वचसा मधुमन्‌ तव पणौमि महिमानम्‌ । सुभ्य त्रिसुवनवपुये तुल्यं फथमप्यैते माल्यम्‌ | ४८ | मम यन्मनुप्यजन्मनि भवत्सपरयीपराद्युखीमवनम्‌ । स “““मेवनीतनिर्भेमसमये मन्थानगुणभज्ञः ॥ ५९ ॥ अन्याथेमपि भवन्तं परिचरता प्राप्यते गतिः पुंसा 1 आमोदमेणनभिराजिघ्रति कं न पणितापि ॥ ५० ॥ मवतः मपयमानश्रणौ पदवी समद्युते परमाम्‌ । को गन्धगजाधिरूढः श्रं पतिपयते द्वारम्‌ ॥ ५१ ॥ भरृतिजयिनस्त्वदद्चेः पातकरारिरपि किसु भवेदस्यम्‌ । अस्रमरविन्दयोनेश्वटकोयरि कछ जु स्थेयस्‌ ॥ ५२ ( $षलमा मनीपिभिरीहितरेपससादविषयेतते । हैयज्ञवीनसङ्धं द्यादधतो न खल धृतचिन्ता ॥ ५३ ॥ १. शटरयत्रनीननिग्मसमये" इत्युचित प्रतिमाति. यत्राप्रवन्धः } * . १३१ । केहणागुणपरिणाहः कंसारे तव निपर्मसंसिद्धः } आधीयते न केनचिदतरसौषस्य माधुर्यम्‌ ॥ ५४ ॥ भतुपदमतिद्वच जनपदशतानि बिवुध्लमण्यः स पृण्यखटीपु दासं गयक्ष्रमयातीत्‌ \ दस्यते तरिनी यत्तिन्रद्ुताकारदािनी । अपि फरसुः खयं पुंसामफ़ल्युफठ्दायिनी ॥ ५५ ॥ अधिमौलि गयामरदवपो विदुधे्यत्र छते पदारपणे । सुवननत्रयमस्तके पुनः पितसो दन्त पद वितन्वते ॥ ५६ ॥ कृरितरिपरिततटिनिमाुके रमाधवं ठविजितमारमाधवम्‌ । जगत्य मणमति मत्र मौलिना गदाभटं किलयग गदाषरम्‌ # ५७॥ सत्र च विहितकर्तन्यकठापोऽयमेभिख्पो पिनियैत्य ततः समग्रयुणसं- भूतेन फुट्म्विनीटुगेन विविधरीसमूहमवगाहमानो विमानितदिबिपदा- दारसंपदं भ्यादूरसुदसृम्भयते । महस्परेऽप्यरधुतमिलतस्करे कुुद्वतीं समथिगता इरुददीम्‌ । पद्िनितक्षितिरियमन्र चक्चुषी पुनः पुना रमयति मे पुमेश्ुना ॥ ५८ ॥ सेंष्याटयीचारविव्दधमूः दर्बन्छहुः कूलविहद्नलीखाम्‌ । सरं भणदैन्निह फोणभद्रो गवामसो गच्छति सेनियेशम्‌ ॥ ५९. ॥ शयौणीचरणसतेजयन्तलक्षाजम्यालममञनिरितुषुदाली । विध्यादिवितरति भे नितम्वसीमाविष्तारखगितदिगन्तरः परह्‌ ॥६०॥ अध्यास्ते रुचिरमयुव्य श्र्मेका सा काचिग्रियुवनसंज्वरापदप्री | निन्यौजप्रणिदितनीरुकण्ठदरपा वर्पन्ती फमपि रसं बराट्कारी ॥६१॥ फंल्याली दतमघुकैरभावखेपा ोकान्ध॑करणठजयदपंद्री 1 चपुण्डाश्चणसितिरक्यीजदम्मायुम्मी जयति नियुम्मयूदनीयम्‌ ६२}! पिश्वस्मादपि धरणीषेन्द्भन्ये विन्ध्योऽयं निरवधिमागपेयशाली । आक्रोन्तास्भिव्सुवनापि यन्य नाना विख्यातः परमि दिन्ध्यवाधिनीति ॥६२॥ दरि स्वसद्रचिदर्दिवातिराग तुदतु द्ुमविरपु सम्बमानाः १ इईकिऽस्मिन्पवत्मवामखत्यमाजो दृदयन्तेशरतनियमाद्य भरवाराः॥६४॥ १३२ काव्यमाटा । कुञजत्वं दधदपि कुम्भयोनिमच्तया विन्ध्याद्रिविवुधनिवासतोऽपि सुङ्गः । संचारं सदयगिरीड्पाणिपद््प्टाम्यामिह्‌ वितनोपि यत्पदाभ्या्‌।६५५॥ मच्चित्ते -““-"“““मदिपाघठुरो्माज्ञे विन्ध्यद्रेरयिशिखरं च विडवमातः । निःश्क निदितपदाव्जया भवत्या काठिन्यं क नु वद्‌ फाममन्वभावि१६६॥ वेलायां विषमङृतान्तवादघण्टासेरावश्रवणसमारितव्यथायाम्‌ । मञ्लीरफणितमनोदरं पुरस्तादालां नश्वरणसरोजमम्बिकायाः ॥ ६७ ॥ पारीन्द्रः परिमिवमापिता निकामं मध्येन स्मरहरवहमे भवत्याः । तत्तादक्तिमिरतरङ्भिताघु मन्ये बधन्ती(न्ति) खितिमिह”“““भ्यतो सुदाय ६८ उतङ्ना बख्बदुदारकान्तिभाजो वतेन्तां इातमिह्‌ वारणेनद्कुम्माः । सोढारस्तव कुचभारवकतिमेते पश्चासभसभविमदैसंम्नमाणाम्‌ ॥६९॥ शवौणि स्तनमरसंपदा परं ते विन्ध्याद्िर्विगलितवुद्ध तावलेपः । वरील) न कषित्तिममजद्विजप्व भेजे प्रख्यातिं सिव चिव भाग्यरीतिरेषा७० सत्रा जनमिद स्हिसकेभ्यो बात्सस्याद्वहसि वरायुधानि हस्तैः । हतमैतद्भगवति साहस यतोऽमी रज्यन्ते नवघुमनोजिपृक्षयापि॥ ७१॥ चन्द्रस्ते बद्नपियेण शेरुवन्ये विन्ध्याद्रौ वसति बिधुंुदैकभीप्या । पर्यन्तभमणमिप(प)त्तरश्चुधीक्षावित्रासव्यतिकरविद्रवक्कुरङ्गः ॥ ७२ ॥ त्वद्िम्बाधरतुरना सिव तदानीं भादुप्यादिह सहकारपछयेषु । धात्रा चेन्मकरन्दसारधारानिप्यन्दः ऊुशुमवदेषु निर्मितः स्यात्‌ ॥ ७३॥ स्वच्छन्वं विरसतु चन्दरिकाटराणामुद्धेदः किमपि सुषारसोद्धमश्य । वरन्दौ तव वरवर्णिनि स्मररेराश्यौ न किमिह सूतिरम्ुजानाम्‌ ॥७४॥ सख्यद्विरनुबनमध्यभम्बुजानिरवेतण्डतरजकरदण्डपातमीतेः 1 सारङ्गैरपि चितर्नेचरेभ्यः संख निहितमिव खक स्वदक्ष्णोः ।\ ५५ फुछ क्षितिरुदपुप्पमस्रीणु भाम्यन्ती ततिरिद भाति पदरपदानाम्‌ । परथ्वीभृखियतनये विलोकयन्त्याः कान्तारभ्चियमिव ते कटाक्षमाला ॥७६॥ पारटीनध्वजपरिषन्थिकायमायकैखासक्षितिषरकारमेषषद्धे । मातस्ते हतजनिमार्गपर्यदाय्वानिष्टते मयि निषरतत्वपाङ्गधारा ॥ ७७ ॥ य॒क्राप्रबन्धः । १दद्‌ सवामभ्रच्छविमिह वीक नीककण्ठास्तुप्यन्तः सपदि वितन्वते कलापान्‌ । सकेा्युतिविसरापदारशङ्कां निमौषटं निषुणमिव ्रदर्धयन्तः ॥ ७८ ॥ उद्धिनस्मितक्वुद्छसत्कपोर कोलाक्िश्चुवमतिखोभनीयनासम्‌ । निम्बो मृतमणिकण्डलाभिरामं वक्तं ते जननि वयं न विस्मरामः ॥७९॥ निनिशैतानविदितपुषण्युर्छभन्निमार्मगासकिकविगाटनाय नः । पदे पदे बदठमिपचिश्ङ्कया विषीदतः सुखयवु विन्ध्यवापिनी॥८०॥ जपिनच। रक्षति दुगौ यन्तं विषदः स्वगुणान्छाु्गीयन्तम्‌ । समहृत कासरदनुजं तमपि च या सुम्ममन्तिकासरदनुजम्‌ ॥८१॥ देवी सा भे दुरितं क्षपयलु छृषया दरिखसा मेदुरितम्‌ । दाक्तिषु परमा नन्दं जनकं किक या निनाय परमानन्दम्‌ 1 ८२॥ चमिह नोपलभन्ते वपुः स्रन्तो वलादैनोपलमं ते । सितमनिदानवबलक्षि द्यक्ष चण्डि खलदानवलक्षि ॥ ८३ ॥ अपि च। स्कन्धादवक्ुल्य दरः सलीटमाक्रम्य पद्धयामवनीललमैौ । संभित्छया चापगुणेनिपद्गादुदधथिपं मार्गणमुरषपन्तीम्‌ ॥ ८४ ॥ अदारकेलिर्या रथाद्ननेमिमरव्यग्रनिजामरदस्वाम्‌ ॥ तिथ्छुलीं पाणिधृताश्चर्स कम्बोः सञुद्धोपणक्मदेतोः ॥ ८५ ॥ उदसतदम्तोपरितत्रिदाऊनिर्मियमानं निजपश्चिमाद्धात्‌ । स निर्गच्छतो निर्जरखात्रवस्य चमौसिपाणेः रिरसरिख्दभि ॥ ८६ ॥ सम्ब फेानवधूय सें पाणावपिक्षिपतकृपाणवदीय्‌ ॥ दरोच्छरसन्मध्यमद्टिरिषठदमिस्फुलि्ाचलिमीपणास्याम्‌ 1 ८७ ॥ विश्वत्रयापद्विनिवारणाय संनादमेने समरे दधानाम्‌ | किरीटलन्द्रोदङताभियेकामम्वामर मावनयावरुन्बे ॥ ८< 1 तससामद्िनि विधृतमसाधिषं तमसा जादवीपूरं तमसा विगाहते । निरज दुरितावरीं सति क निसीमवीरयोादयां देनो मेखयति स्म यतर सुदं तिसो मह्ायादिनीः 1 १३६ कराव्यमाटा । हन्त सत्यपि रभू गिरा प्रस्तुवन्ति कवयः परानपि । यस्य चक्तुमपदानमेव या प्रादुरास सवि पद्रूपिणी ॥ १०८ ॥ तद्विना दरारथावनीसुहन्नानिनीनरदयक्तिमोक्तिकम्‌ । वावदूकृजनवास्युखस्य कि वियते भुवि विरूपणान्तरम्‌ ॥ १०९ ॥ संयमिभवरसाधितख श्रि पायसस्य प्ररिपाकवेभवात्‌ । माधुरीमधिगतो मदियसी राघवो रमयते ममादायम्‌ ॥ ११० ॥ दत्तया दिविछृतत्िशङ्कना निरभमो निसिल्दासबरियया । , आधिङङ्कमरमापयन्दिपामालयेषु रुनायकोऽवतात्‌ ॥ १११ ॥ पादरेणुपरमाणुयोगतः सिब्यता युवतिरष्टिकर्मणा । साधयन्नपि मतं सुने: कथ जानकीपतिरतर्कमार्मगः ॥ ११२ ॥ कुर्वेतो उदगुणमरङृष्टतामातमनो दङारथाद्गजन्मनः । गौरवं न सहते स्म करयं कामशासनकरोपलारितिम्‌ ॥ ११६॥ धूमनिर्मेथनकर्मठं हटात्कल्पयन्नपि करातिपीडनम्‌ । मेदिनीह्दयदारिभिणेर्मदुरो जयति मैधिलीपतिः ॥ ११४ ॥ भ्रमं रचयतः मनितुं विक्रमस किर विधरान्तये । पदाचापतृणमङ्माचरन्रेप दाश्चरयिरेव सेव्यताम्‌ ॥ ११५ ॥ दो .्रतापशिखिनः समिन्धने दोहीव निजवाहुरीरया । काकपक्षधर एर काके पाटयन्पञयपतेः स वरण्यताम्‌ ॥ ११६ ॥ आप भङ्गमवनीयुताश्चवः पूर्वमेव पुरेैरिकादैकम्‌ । जक्षवेरासुकृतेरयं पुनः कीर्तिमानवतु केलिमानुषः ॥ ११७ ॥ हन्तुमुयमवतो निशाचरानद्ृहास इव रामतेजसः । पूरयन्ददया दिः षुनातु वो भैरवः शिवयनुभिदारव. ॥ ११८ ॥ रेथिकीद््दयमश्चशायिनः सोखक्षायनिकरोखरः पमो, । पातु वो रघुवतंसदोख्तामज्यमानमवचापनिखनः ॥ ११९ ॥ जाल्मवैसिथनुरार्तिनानयद्वीरचोदितविदेहार्पिताम्‌ । इक्तरद्नवरणोत्परमजं धारयन्नवठु बो रघूषद्हः । १२० ॥ यत्राप्रनन्धः । १३५ जातपफलकरे शनैः रनेरङसंगतिभियापत्वरीम्‌ 1 सन्दमन्दमपदेशपूर्वक भैथिीमनुसरन्स पाल वः॥ १२१ ॥ वारथिनेमिजलुपो वधूसणेराराये शयशुोशयेऽपि च 1 चौलुकस करयनिवन्धने नन्दनो द्चरथस्य पातु नः ॥ १९२ ॥ शेथिडीपरिणयोरसये सुखं मन्दहासमधुराधरं विभोः 1 चर्मवारिकणद्टयमस्तु मे [मङ्गलाय] भिकािमपितम्‌ ॥ १२२ ॥ आश्रमममरे श्नेजवादादितापसरणे कथंचन । सगतते सदसि मङ्गलाय मे जानकीरघुवतंसयोश्चुवै। ॥ १२४ ॥ भभिीमनुकुकाचरंसयोः पुष्णती परुरकजाठमडके । शोभन्ठुतिमया छभाय मे कट्पतां सुदगढलकाकपि ८) ॥ १२५ ॥ भाविनि नरिदशयेरिमजने साध्विमे कुर सदायतामिति 1 याचमान इव जानकीकरं पाणिना परिगरन्युदेऽस्त॒ सः ॥ १२६ ॥ चम्पयद्िकरषीडने रुपः शान्तये किंञुपलाधिरोदणे (£) 1 जानकीपद्सरोजमाषटचन्पाणिना रघुपतिः प्रसीदतात्‌ ॥ १२५ ॥ हन्त दद्यमपरं मदागमः रसति शुवमितीप्येयेव सः 1 तसमद्नवियौ षरामुवि मन्दवर्पवचनेो धिनोतु माम्‌ ॥ १२८ ॥ शेथिलेन्द्रमदिलाभिरेकतः स्वामितो सदशतादिदृक्षया । "^ ---* """"माहितसितै चिन्तयामि जगदादिदम्पती ॥ १२९ 1 मेभिलीसद्चरं मनः सले सदैव तदेहि देवतम्‌ । पोरजन्मकुहनापयोनिधेस्तारकं तव तनुप्रतारकम्‌ 1! १३० ॥ सन्तनामद्टं थीशसम्मतपरं (£) देवता विगणसामि नेव ताः। राममेकमभिरामयेमवाराममाश्रविराममाश्रये ॥ १६३१ ॥ तमाङ्च्छायारः सततमनु्छम्ननुतां वचः केटी" ( विद्ागतठमथुटीमघुरिमा 1 जमततेता सीतापतिरदितमेता सुणगधः स॒ नायो दृत्माभो लुपि रसुनाथो विजयताम्‌ 1 ९३२ ॥ € ४ १३६४ कृन्यमाल ॥ भर पानेषं निरीक्ष्यते स रिविरामोगः ्यागामिधो धीराः सैरमिह प्रयान्ति पदवीं देदत्यजं शाश्वतीम्‌ ॥ ८९ ॥ देहिनामिह तटस्थितिस्छशं पुण्यमात्मजमिमाः पुनः पुनः । स्फारविसयक्रते परस्परं संगताः ्रसुवते सद्दरिराः ॥ ९० ॥ जन्योन्यमायानिभिरूमिहैरास्कन्दकर्मण्यनयोः सपट्योः । साक्ष्यं न साधीय इतीह सा किं रखती संध्रतमूर्तिरास्ते ॥ ९१ ॥ जाहवीरविसुतारजतायशश्रद्धलायुगरसंहतमेनम्‌ । क्रीडितं रा हि विखक्तियुवत्या केिमश्चमयमच्चति रीकः ॥ ९२॥ यियासतामत्र निमज्य नाकं दिस्वा तनुं छक्तिमभीप्टतां च । वैवलतीविष्ुपदीमियेण वेदोपदिषटाध्वयुगं चकासि ॥ ९३ ॥ निबौपितानामिंह विष्णुपया खवर्भकान्तारमवानखानाम्‌ । विखलवरी धूमपरम्परेव विराजते चण्डमरीचिकन्या ॥ ९४ ॥ सदजमलिने विद्यावत्मै खभावमटीमसा बिधिपदविका चित्रः पन्था विमिधितोसयोः । दति एथगवस्थित्या संमेरनेन च देदिना- मिह विषृणुत्तो नानामार्गानुसिन्धुकलिन्दजे ॥ ९५ ॥ निमाति षमी्यसुतायुजद्धया निमेकराङ्धामिद् गान्नमम्मः । याँ वीक्ष्य रोकाः समवर्षिरोकयाजाकभामप्यवधीरयन्ति ॥ ९६ ॥ अनेकदेदोनमिषदभसिन्धुप्रवाखण्डामिव भानुकन्याम्‌ । पद्याम्यविदामिव तत्र तत्र ममियमानां विषयमकाददौः ॥ ९७ ॥ उननतुसुद्रूखमवाव्धिममान्कृतो्माम्यां कृपया शिवाञ्याम्‌ ] भरसायेमाणाविव बाहुकाण्डो पर्यामि नचोरनयोः परवाहौ ॥ ९८ ॥ वेगाविद्धसरोजकुस्ल्कुचं विद्षि्ठवीचीसुलं पछेन्दीवरदषटि बुहुदनिभाविर्भूतरोमोटमम्‌ । चुखयक्ेनविपण्दुफट्चकसुमे दूरातसमभ्यगते गादालिञ्नममन्र दन्त तनुतो गद्धाकरिन्दासजे ॥ ९९ ॥ यलनम्रबन्धः { १३५ कापि भसतुतदोगमे दव मिथो वीचीभेरैराहते- रेतेराचनयभियानिव कुतोऽप्मन्योन्यज्क साकरः । विद्राणे इव साध्वतेन कुदचिद्अक्तापसारत्व सतन्वति सरितो विडम्बने त्रताद्यानां जृणाम्‌ ॥ १०० ॥ कालिन्दीसुरनिन्नये विलसतः काटावदति ययो- रशरूजामिव सतती तनुभूतामन्तल्तमिसपषे । पष्येरय पुराछ्तेर्ैयममी ततादौ तामौ चेणीमाधवराटटङ्कगिर्यि वीक्षामदे चक्षुपा ॥ १०१ ॥ वामे भे वरतनुमवं सूरटद्ेशमीडे संध्यावृ््रमणरचनास ङ्गिनो य कण्ठात्‌ 1 सस्तां खक्ता्जमिव महा्टप्णसाचितायी- मंम पद्याम्यमरतटिनीमर्ककन्योपगूदाय््‌ ॥ १०२ ॥ सुवनत्रयपारवति पंसामधिगन्तुं पदमादितेस्परराणाम्‌ । अनुमूतचरादिबिभरयागाढयने नेद परं ुवि मयागात्‌ ॥ १०३ ॥ इत्याटपन्नयमुत्तीयै सुरधुनीमनीदरसंपसििशसान्कोरलनवलोकयमन्रमध- युणपरिमूतभनदयुच्हूतपुरमनिदीस सकेत्म्‌ । विमलां भक्तिं विद्रण्वती सततं भावितसममङ्गल ) मदरंकरणाय कर्पते दिमवन्मानससंभवा नदी ॥ १०४ ॥ > 4. र, ^. | दिशति यत्र फोतकमशीतकराभिवन्‌- प्रमवजनाधिनाथदयमेषवितानमदी !। १०५ ॥ तत्र सर रामम प्रणिपत्य नुतिम्त्यिकनीद्‌ 1 कल्ययद्यवनिकणेलन्मनो वल्यटि चयणद्पवैमवम्‌ { समवे जनकमोदपदामासजेक्तिरयते गिदानताम्‌ ॥ १०६ ॥ पुनुनैव युवे भवेतसो वस्तु वभयितुमाद्रियामरे ! रापवेकतुममे रणादणे व्यातं किन यलीमुसरपि १ १०७ ॥ म १३८ काव्यमाा । मणिगणपरिणद्धे मण्डठे पुप्पकान्तः- ` सुरतरूतटमञ्जि खर्भषटे निषण्णो । विसरसुपहसन्तौ वियुदम्मोदभासां मनसि मम रमेतां मेथिटीरामचन्द्र। ॥ १६३ ॥ सकृदेव दारीरिणः भपन्रान्मवदीयाः स इति भरजच्पतोऽपि । परिपावमभीतिरम्भनेन प्रतिषन्ेत्रतमसि देवतं नः ॥ १३४ ॥ अपि च। तञुपासहे तपोधनमदिमार्जितपायसार्भपरिपक्रम्‌ । ४ पद्धिरथपार्थिवन्दोरन्तिमवरणभागमोचनं द्रविणम्‌ ॥ १३५ ॥ भक्तिपरितोपिताशयकं कारके करितोपदेशविम्येन () । त्रिजगदरिषटविदारणदीक्षादवद्धर(ल)क्ष्यतां यात्तम्‌ ॥ १३६ ॥ खसं तख सुतं प्रमदनतमुमेदिनीमतप्तस्य (१) 1 आदारकुलाशनोयमभाजः(जं) मरा(य)णाहुतीकृतयुवाहुम्‌ ॥ १२७ ॥ अपि भैगावदद्विरजसा संदितचिरठ्नियेमिरंसारम्‌ । परिणीतधरणितनये प्चुपतिचापाधिरोपणपणेन ॥ १३८ ॥ देतयभिदो पनुपा सममा्तभृरुप्रवरशक्तिसर्मखम्‌ । त्रातारं वशुधाया जन्ते सह्‌ सीतयाऽनुमूतघुखम्‌ ।॥ १३९ ॥ जगति परिग्रटयोग्या न ख श्शररिति भतीयेव 1 धरणिमनयेद्य साकं तसपुतयाघ्युपितचित्रकूटतरम्‌ ॥ १४० ॥ खवश्सुपेयुपि विभवे वियुखसख आतुरपतेन करे । चरणत्राणेन चिरं कारितिवन्तं क्षमापरत्राणम्‌ ॥ १४१ ॥ आत्मीयादपि चाख्चादतिरमसमूतो जवा्तरेकेण । विभषिरितामिदेत्य(व्यल्ञितफरुणं कृतागसि खगेऽपि ॥ १४२ ॥ ना(सा)केमवगाहमानं जनकापत्येन दण्डकारण्यम्‌ } चेतस्तपोधनानां शीतरुमम्वश्च-"-दायाः (?) 1 १४३ ॥ १, भगवतः सस्येति व्याख्येयम्‌. २. नियमोऽस्यःस्तीति नियमी सुनि. अव्र गौतमस्तस्य सेषाेऽदल्येति वोष्यम्‌, ३. शवधरूः एथिवी. ५. पिस्माधितादितेयमिति संभवति. यात्राप्रयन्धः 1 १३९९. सेुमिवारिमिवान्थे(शेख्दितवन्तं निशाचरीनासम्‌ । भागू(दोतविरघपदर्वि चारितरदश्वतुदससदसखम्‌ ॥ १४४ ॥ उन्मीटितखरदूषणसन्यी रिुयशसिरोधानाय 1 चिरफारविरदसीयन्माव्रसदेदोपनीतमारीचम्‌ ॥ १४५ ॥ सदयोदुयं सपक्षे पत्रिणि दश्कण्डयानप क्षेऽपि 1 हतुमन्धुखेन संदितसुग्ीवे खप-“भाजकबन्धे (2) ॥ १४६ साछान्ततमरीद्रा(ब)न्फणिषतिमवने च पत्रिणेकेन 1 दारितचन्तं तरसा सब्धरविखम्मसम्पदं साकम्‌ ॥ १४५ ॥ निमतश्वापदुखगयाभिधिदीख्तया विधाय निजमूर्विम्‌ | दचदतिमभेनन्दनदीपकखगयच्ितातमने दर्ये) ॥ १४८ ॥ दूरिणपदाना दरिणप्रतिवादिव दूरतः प्रयाते । मणिमणि(गण)मद्र प्रेपितवन्तं परेयसीमिव वयस्याम्‌ ॥ १५९1